Occurrences

Pañcārthabhāṣya

Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 43.8 yathā vaiṣṇavaṃ mānasam iti /
PABh zu PāśupSūtra, 1, 8, 14.0 mānasaṃ tu namaskaraṇaṃ namaskāraḥ //
PABh zu PāśupSūtra, 1, 8, 15.0 kāraśabdo vācikopāṃśupratiṣedhārthaṃ mānasopahārāṅgāvadhāraṇārthaṃ cety arthaḥ //
PABh zu PāśupSūtra, 1, 9, 191.0 tatraitat syād evamabhihite tīvraduḥkhaṃ mānasamabhivyajyate //
PABh zu PāśupSūtra, 1, 9, 304.3 śīlaraśmisamāyuktair dheyātmā mānase rathe //
PABh zu PāśupSūtra, 1, 17, 22.0 ubhayor api brahmatvam ubhayor api tulyārthasādhakatvam ubhe api maheśvaraparigṛhīte ity ata ekām anekāṃ vā upaspṛśya japed iti mānasī kriyety arthaḥ //
PABh zu PāśupSūtra, 1, 32, 10.0 āha kim asya siddhasyaitadaiśvaryaṃ nityam āhosvit pārthivāpyataijasavāyavyavyomamānasāhaṃkārikamahadātmakādivad anityam iti //
PABh zu PāśupSūtra, 1, 39, 2.0 japed iti ca mānasakriyā //
PABh zu PāśupSūtra, 1, 39, 5.0 upāṃśu syācchataguṇaḥ sāhasro mānasaḥ smṛtaḥ //
PABh zu PāśupSūtra, 2, 5, 31.0 tathā pradhānasya mānasasaṃkalpālocanagamanādibhiḥ karaṇagrāmasya viṣayāṇāṃ ca grahaṇam //
PABh zu PāśupSūtra, 3, 6, 9.0 āha kimavamānaḥ paribhavaśca kāyikaṃ mānasaṃ sādhanadvayamevāsya pāpakṣayaśuddhihetuḥ āhosvid vācikamapyasti neti //
PABh zu PāśupSūtra, 4, 12, 2.0 mānasakāyikābhiyoge ca //
PABh zu PāśupSūtra, 5, 21, 10.0 mānasam evādhīyītetyarthaḥ //
PABh zu PāśupSūtra, 5, 21, 16.0 mānasam evādhīyītetyarthaḥ //
PABh zu PāśupSūtra, 5, 39, 20.0 tatrādhyātmikaṃ dvividhaṃ duḥkhaṃ śārīraṃ mānasaṃ ca //
PABh zu PāśupSūtra, 5, 39, 21.0 tatra manasi bhavaṃ mānasaṃ krodhalobhamohabhayaviṣāderṣyāsūyādveṣamadamānamātsaryāratyādyaviśeṣadarśanādinimittaṃ tad duḥkham //