Occurrences

Kauṣītakyupaniṣad
Avadānaśataka
Mahābhārata
Abhidharmakośa
Amarakośa
Harivaṃśa
Kāmasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Pañcārthabhāṣya
Āyurvedadīpikā

Kauṣītakyupaniṣad
KU, 1, 3.18 priyā ca mānasī /
Avadānaśataka
AvŚat, 6, 4.6 bhūyo 'pi cintayā mānasī vyathā jātā /
Mahābhārata
MBh, 1, 57, 57.24 teṣāṃ tvaṃ mānasī kanyā acchodā nāma viśrutā /
MBh, 12, 59, 99.1 mṛtyostu duhitā rājan sunīthā nāma mānasī /
MBh, 12, 181, 20.2 sā sṛṣṭir mānasī nāma dharmatantraparāyaṇā //
Abhidharmakośa
AbhidhKo, 1, 33.2 tau prajñā mānasī vyagrā smṛtiḥ sarvaiva mānasī //
AbhidhKo, 1, 33.2 tau prajñā mānasī vyagrā smṛtiḥ sarvaiva mānasī //
Amarakośa
AKośa, 1, 233.1 upādhir nā dharmacintā puṃsyādhirmānasī vyathā /
Harivaṃśa
HV, 13, 13.1 eteṣāṃ mānasī kanyā menā nāma mahāgireḥ /
HV, 13, 25.1 eteṣāṃ mānasī kanyā acchodā nāma nimnagā /
HV, 13, 44.1 eteṣāṃ mānasī kanyā pīvarī nāma viśrutā /
HV, 13, 52.1 teṣāṃ vai mānasī kanyā gaur nāma divi viśrutā /
HV, 13, 55.1 eteṣāṃ mānasī kanyā yaśodā nāma viśrutā /
HV, 13, 60.1 teṣāṃ vai mānasī kanyā virajā nāma viśrutā /
HV, 13, 63.1 teṣāṃ vai mānasī kanyā narmadā saritāṃ varā /
Kāmasūtra
KāSū, 1, 3, 14.1 gītaṃ vādyaṃ nṛtyaṃ ālekhyaṃ viśeṣakachedyaṃ taṇḍulakusumavalivikārāḥ puṣpāstaraṇaṃ daśanavasanāṅgarāgaḥ maṇibhūmikākarma śayanaracanam udakavādyam udakāghātaḥ citrāśca yogāḥ mālyagrathanavikalpāḥ śekharakāpīḍayojanaṃ nepathyaprayogāḥ karṇapattrabhaṅgāḥ gandhayuktiḥ bhūṣaṇayojanam aindrajālāḥ kaucumārāś ca yogāḥ hastalāghavaṃ vicitraśākayūṣabhakṣyavikārakriyā pānakarasarāgāsavayojanaṃ sūcīvānakarmāṇi sūtrakrīḍā vīṇāḍamarukavādyāni prahelikā pratimālā durvācakayogāḥ pustakavācanaṃ nāṭakākhyāyikādarśanaṃ kāvyasamasyāpūraṇaṃ paṭṭikāvetravānavikalpāḥ takṣakarmāṇi takṣaṇaṃ vāstuvidyā rūpyaratnaparīkṣā dhātuvādaḥ maṇirāgākarajñānaṃ vṛkṣāyurvedayogāḥ meṣakukkuṭalāvakayuddhavidhiḥ śukasārikāpralāpanam utsādane saṃvāhane keśamardane ca kauśalyaṃ akṣaramuṣṭikākathanaṃ mlecchitavikalpāḥ deśabhāṣāvijñānaṃ puṣpaśakaṭikā nimittajñānaṃ yantramātṛkā dhāraṇamātṛkā sampāṭhyaṃ mānasī kāvyakriyā abhidhānakośaḥ chandojñānaṃ kriyākalpaḥ chalitakayogāḥ vastragopanāni dyūtaviśeṣā ākarṣakrīḍā bālakrīḍanakāni vainayikīnāṃ vaijayikīnāṃ vyāyāmikīnāṃ ca vidyānāṃ jñānam iti catuḥṣaṣṭir aṅgavidyāḥ kāmasūtrasyāvayavinyaḥ //
Liṅgapurāṇa
LiPur, 1, 5, 27.1 putrīkṛtā satī yā sā mānasī śivasambhavā /
LiPur, 1, 6, 6.2 agniṣvāttātmajā menā mānasī lokaviśrutā //
Matsyapurāṇa
MPur, 13, 7.1 eteṣāṃ mānasī kanyā patnī himavato matā /
MPur, 14, 2.2 acchodā nāma teṣāṃ tu mānasī kanyakā nadī //
MPur, 15, 5.2 eteṣāṃ pīvarī kanyā mānasī divi viśrutā //
MPur, 15, 15.1 gaur nāma kanyā yeṣāṃ tu mānasī divi rājate /
MPur, 15, 18.1 eteṣāṃ mānasī kanyā yaśodā lokaviśrutā /
MPur, 15, 23.1 eteṣāṃ mānasī kanyā virajā nāma viśrutā /
MPur, 15, 25.2 yeṣāṃ tu mānasī kanyā narmadā nāma viśrutā //
Nāṭyaśāstra
NāṭŚ, 2, 5.1 divyānāṃ mānasī sṛṣṭirgṛheṣūpavaneṣu ca /
NāṭŚ, 2, 25.5 devānāṃ mānasī sṛṣṭirgṛheṣūpavaneṣu ca /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 17, 22.0 ubhayor api brahmatvam ubhayor api tulyārthasādhakatvam ubhe api maheśvaraparigṛhīte ity ata ekām anekāṃ vā upaspṛśya japed iti mānasī kriyety arthaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 22, 7.2, 7.0 yā hi mānasī tṛṣṇā sā śarīre icchādveṣātmikā tṛṣṇā sukhaduḥkhāt pravartate ityādāv uktā iyaṃ tu dehāśrayadoṣakāraṇā satī dehajaiveti bhāvaḥ //