Occurrences

Baudhāyanaśrautasūtra
Gopathabrāhmaṇa
Śatapathabrāhmaṇa
Avadānaśataka
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kūrmapurāṇa
Liṅgapurāṇa
Viṣṇupurāṇa
Bhāratamañjarī
Kṛṣṇāmṛtamahārṇava
Skandapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanaśrautasūtra
BaudhŚS, 16, 13, 2.0 taddha smaitat pūrve saṃvatsaraṃ samavasāyāsate 'nyonyasyānūktaṃ ca mānuṣaṃ ca vijijñāsamānāḥ //
Gopathabrāhmaṇa
GB, 1, 2, 10, 2.0 sa ha svenātimānena mānuṣaṃ vittaṃ neyāya //
Śatapathabrāhmaṇa
ŚBM, 1, 4, 1, 35.2 hotā yo viśvavedasa iti ned aram ity ātmānaṃ bravāṇīti tad u tathā na brūyān mānuṣaṃ ha te yajñe kurvanti vyṛddhaṃ vai tadyajñasya yanmānuṣaṃ nedvyṛddham yajñe karavāṇīti tasmād yathaivarcānūktameva anubrūyāddhotāraṃ viśvavedasam ity evāsya yajñasya sukratum ity eṣa hi yajñasya sukratur yad agnis tasmād āhāsya yajñasya sukratum iti seyaṃ devān upāvavarta tato devā abhavan parāsurā bhavati ha vā ātmanā parāsya sapatnā bhavanti yasyaivaṃ viduṣa etām anvāhuḥ //
ŚBM, 1, 8, 1, 29.1 upahūte dyāvāpṛthivī pūrvaje ṛtāvarī devī devaputre iti tadime dyāvāpṛthivī upahvayate yayoridaṃ sarvam adhy upahūto 'yaṃ yajamāna iti tadyajamānamupahvayate tadyadatra nāma na gṛhṇāti parokṣaṃ hyatrāśīr yad iḍāyām mānuṣaṃ ha kuryādyannāma gṛhṇīyād vyṛddhaṃ vai tadyajñasya yanmānuṣaṃ nedvyṛddhaṃ yajñe karavāṇīti tasmān na nāma gṛhṇāti //
ŚBM, 6, 3, 1, 34.2 anyatarato hīdaṃ vācaḥ kṣṇutam ubhayataḥkṣṇuttveva bhavaty ubhayato hīdaṃ vācaḥ kṣṇutaṃ yad enayā daivaṃ ca vadati mānuṣaṃ cātho yatsatyaṃ cānṛtaṃ ca tasmād ubhayataḥkṣṇut //
Avadānaśataka
AvŚat, 23, 11.5 eṣā ānanda dārikā anena kuśalamūlena cittotpādena deyadharmaparityāgena ca pañcadaśa kalpān vinipātaṃ na gamiṣyati divyaṃ mānuṣaṃ sukham anubhūya ca cakrāntaro nāma pratyekabuddho bhaviṣyati /
Mahābhārata
MBh, 1, 139, 16.4 utsṛjya rākṣasaṃ rūpaṃ mānuṣaṃ rūpam āsthitā //
MBh, 1, 139, 17.1 sā kāmarūpiṇī rūpaṃ kṛtvā mānuṣam uttamam /
MBh, 1, 140, 13.1 avekṣamāṇastasyāśca hiḍimbo mānuṣaṃ vapuḥ /
MBh, 1, 140, 15.1 tāṃ tathā mānuṣaṃ rūpaṃ bibhratīṃ sumanoharam /
MBh, 1, 190, 14.1 idaṃ ca tatrādbhutarūpam uttamaṃ jagāda viprarṣir atītamānuṣam /
MBh, 1, 213, 81.2 jagṛhuḥ sarvam iṣvastram arjunād divyamānuṣam //
MBh, 2, 16, 47.1 sā kṛtvā mānuṣaṃ rūpam uvāca manujādhipam /
MBh, 3, 39, 4.2 tvaṃ hi sarvajña divyaṃ ca mānuṣaṃ caiva vettha ha //
MBh, 3, 69, 25.2 mānuṣaṃ samanuprāpto vapuḥ paramaśobhanam //
MBh, 3, 91, 20.1 śarīraniyamaṃ hyāhur brāhmaṇā mānuṣaṃ vratam /
MBh, 3, 187, 28.2 praviṣṭo mānuṣaṃ dehaṃ sarvaṃ praśamayāmyaham //
MBh, 4, 32, 19.1 anyad evāyudhaṃ kiṃcit pratipadyasva mānuṣam /
MBh, 4, 45, 19.1 daivaṃ daivena yudhyeta mānuṣeṇa ca mānuṣam /
MBh, 4, 48, 7.1 niruṣya hi vane vāsaṃ kṛtvā karmātimānuṣam /
MBh, 4, 54, 6.3 tad asyāpūjayan devāḥ karma dṛṣṭvātimānuṣam //
MBh, 5, 83, 17.1 etad vidhāya vai sarvaṃ devārham atimānuṣam /
MBh, 5, 187, 18.2 yamunātīram āśritya tapastepe 'timānuṣam //
MBh, 6, BhaGī 11, 51.2 dṛṣṭvedaṃ mānuṣaṃ rūpaṃ tava saumyaṃ janārdana /
MBh, 6, 54, 5.1 tatra tal lāghavaṃ dṛṣṭvā bībhatsor atimānuṣam /
MBh, 6, 59, 6.2 bhīmasenasya samare rājan karmātimānuṣam //
MBh, 6, 116, 26.1 tat karma prekṣya bībhatsor atimānuṣam adbhutam /
MBh, 7, 28, 25.1 aparā kurute karma mānuṣaṃ lokam āśritā /
MBh, 7, 93, 24.1 cakāra sātyakī rājaṃstatra karmātimānuṣam /
MBh, 7, 122, 51.1 sarve ca samapaśyanta tad yuddham atimānuṣam /
MBh, 7, 164, 121.2 tejasā preryamāṇaśca yuyudhe so 'timānuṣam //
MBh, 8, 55, 28.1 tatra bhārata bhīmasya balaṃ dṛṣṭvātimānuṣam /
MBh, 8, 56, 14.1 taṃ tathā samare karma kurvāṇam atimānuṣam /
MBh, 10, 6, 26.1 mānuṣaṃ kurvataḥ karma yadi daivānna sidhyati /
MBh, 12, 25, 30.1 vidvāṃstyāgī śraddadhānaḥ kṛtajñas tyaktvā lokaṃ mānuṣaṃ karma kṛtvā /
MBh, 12, 106, 20.1 nindyāsya mānuṣaṃ karma daivam asyopavarṇaya /
MBh, 12, 316, 25.1 śubhair labhati devatvaṃ vyāmiśrair janma mānuṣam /
MBh, 13, 5, 11.1 tato brāhmaṇaveṣeṇa mānuṣaṃ rūpam āsthitaḥ /
MBh, 13, 6, 20.1 akṛtvā mānuṣaṃ karma yo daivam anuvartate /
MBh, 14, 92, 6.2 mānuṣaṃ vacanaṃ prāha dhṛṣṭo bilaśayo mahān //
Rāmāyaṇa
Rām, Ki, 5, 9.1 sa kṛtvā mānuṣaṃ rūpaṃ sugrīvaḥ plavagādhipaḥ /
Rām, Ki, 31, 22.2 mano hi te jñāsyati mānuṣaṃ balaṃ sarāghavasyāsya surendravarcasaḥ //
Rām, Ki, 59, 20.2 mānuṣaṃ rūpam āsthāya gṛhṇītāṃ caraṇau mama //
Rām, Su, 1, 97.3 mānuṣaṃ dhārayan rūpam ātmanaḥ śikhare sthitaḥ //
Rām, Su, 22, 41.2 mānuṣaṃ māṃsam āsādya nṛtyāmo 'tha nikumbhilām //
Rām, Yu, 113, 18.2 mānuṣaṃ dhārayan rūpam ayodhyāṃ tvarito yayau //
Rām, Yu, 115, 35.1 te kṛtvā mānuṣaṃ rūpaṃ vānarāḥ kāmarūpiṇaḥ /
Rām, Utt, 57, 25.1 sa mānuṣam atho māṃsaṃ pārthivāya nyavedayat /
Rām, Utt, 57, 27.1 jñātvā tadāmiṣaṃ vipro mānuṣaṃ bhojanāhṛtam /
Bṛhatkathāślokasaṃgraha
BKŚS, 24, 46.1 tataḥ pravādite tasmin pragīte cātimānuṣam /
Daśakumāracarita
DKCar, 2, 6, 62.1 tayā tu smerayāsmi kathitaḥ so 'yamāryeṇājñākaro jano 'tyarthamanugṛhītaḥ yadasminn eva janmani mānuṣaṃ vapurapanīya vānarīkariṣyate //
Divyāvadāna
Divyāv, 11, 106.1 yatpunaridānīṃ mamāntike cittaṃ prasāditam tasya karmaṇo vipākena divyaṃ mānuṣaṃ sukhamanubhūya pratyekāṃ bodhimadhigamiṣyati //
Kūrmapurāṇa
KūPur, 2, 33, 81.2 mānuṣaṃ cāsthi saṃspṛśya snānaṃ kṛtvā viśudhyati //
Liṅgapurāṇa
LiPur, 1, 69, 86.1 tyaktvā ca mānuṣaṃ rūpaṃ jarakāstracchalena tu /
Viṣṇupurāṇa
ViPur, 4, 4, 47.1 bhūyaś ca sūdaveṣaṃ kṛtvā rājājñayā mānuṣaṃ māṃsaṃ saṃskṛtya rājñe nyavedayat //
ViPur, 4, 4, 51.1 apaśyacca tan māṃsaṃ mānuṣam //
ViPur, 5, 9, 10.2 mānuṣaṃ vapurāsthāya pralambo dānavottamaḥ //
Bhāratamañjarī
BhāMañj, 1, 396.2 kaḥ sahetāpadāvāsaṃ sāyāsaṃ janma mānuṣam //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 206.2 strī vā 'py anūnadaśakaṃ dehaṃ mānuṣam ārjate //
Skandapurāṇa
SkPur, 17, 17.1 gaccha yatkiṃcidānīya māṃsaṃ mānuṣamantataḥ /
SkPur, 17, 19.2 sa evamuktastenātha mānuṣaṃ māṃsamādade /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 159, 102.2 labhante mānuṣaṃ janma durlabhaṃ bhuvi mānavāḥ //
SkPur (Rkh), Revākhaṇḍa, 218, 2.3 mānuṣaṃ rūpamāsthāya lokānāṃ hitakāmyayā //