Occurrences

Drāhyāyaṇaśrautasūtra
Mānavagṛhyasūtra
Mahābhārata
Rāmāyaṇa
Divyāvadāna

Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 3, 1.2 upa śivena manasā gṛhānaimi mānuṣān /
Mānavagṛhyasūtra
MānGS, 2, 11, 11.2 prāpyaivaṃ mānuṣān kāmān yad aśīrṣṇī tal lapsyasi /
Mahābhārata
MBh, 1, 92, 43.2 diviṣṭhān mānuṣāṃścaiva bhogān bhuṅkte sma vai nṛpaḥ /
MBh, 1, 123, 6.25 bādhate mānuṣāñ śatrūn yadā vāmānuṣaḥ kvacit /
MBh, 1, 180, 22.7 alaṃ vijetuṃ kim u mānuṣān nṛpān sāhāyyam asmān yadi savyasācī /
MBh, 2, 1, 12.2 āsurānmānuṣāṃścaiva tāṃ sabhāṃ kuru vai maya //
MBh, 5, 88, 95.2 uttamāṃśca parikleśān bhogāṃścātīva mānuṣān //
MBh, 5, 162, 10.1 vyūhān api mahārambhān daivagāndharvamānuṣān /
MBh, 8, 69, 11.1 tayoḥ praharṣam ālakṣya prahārāṃś cātimānuṣān /
MBh, 9, 48, 12.1 tatra nirjitya saṃgrāme mānuṣān daivatāṃstathā /
MBh, 12, 17, 6.1 mānuṣān kāmabhogāṃstvam aiśvaryaṃ ca praśaṃsasi /
MBh, 12, 30, 7.2 bhuñjānau mānuṣān bhogān yathāvat paryadhāvatām //
MBh, 12, 66, 8.1 āhnikaṃ bhūtayajñāṃśca pitṛyajñāṃśca mānuṣān /
MBh, 12, 211, 1.3 jagāma mokṣaṃ dharmajño bhogān utsṛjya mānuṣān //
MBh, 12, 290, 5.2 mānuṣān durjayān kṛtsnān paiśācān viṣayāṃstathā //
MBh, 12, 291, 46.1 tāmasā nirayaṃ yānti rājasā mānuṣāṃstathā /
MBh, 13, 28, 23.2 mataṅga tapyase kiṃ tvaṃ bhogān utsṛjya mānuṣān //
MBh, 13, 63, 7.2 gacchanti mānuṣāl lokāt svargalokam anuttamam //
Rāmāyaṇa
Rām, Ār, 45, 4.2 bhuñjānā mānuṣān bhogān sarvakāmasamṛddhinī //
Rām, Ār, 46, 14.1 bhuñjānā mānuṣān bhogān divyāṃś ca varavarṇini /
Rām, Su, 31, 13.2 bhuñjānā mānuṣān bhogān sarvakāmasamṛddhinī //
Divyāvadāna
Divyāv, 14, 29.3 prahāya mānuṣān kāyān divyān kāyānupāsate //
Divyāv, 14, 30.2 prahāya mānuṣān kāyān divyān kāyānupāsate //
Divyāv, 14, 31.2 prahāya mānuṣān kāyān divyān kāyānupāsate //
Divyāv, 14, 33.2 prahāya mānuṣān kāyān divyān kāyānupāsate //
Divyāv, 14, 34.2 prahāya mānuṣān kāyān divyān kāyānupāsate //
Divyāv, 14, 35.2 prahāya mānuṣān kāyān divyān kāyānupāsate //