Occurrences

Ṛgveda
Mahābhārata
Liṅgapurāṇa
Matsyapurāṇa

Ṛgveda
ṚV, 1, 144, 4.2 divā na naktam palito yuvājani purū carann ajaro mānuṣā yugā //
ṚV, 2, 2, 2.2 diva ived aratir mānuṣā yugā kṣapo bhāsi puruvāra saṃyataḥ //
ṚV, 5, 52, 4.2 viśve ye mānuṣā yugā pānti martyaṃ riṣaḥ //
ṚV, 6, 12, 2.2 triṣadhasthas tataruṣo na jaṃho havyā maghāni mānuṣā yajadhyai //
ṚV, 6, 16, 23.1 sa hi yo mānuṣā yugā sīdaddhotā kavikratuḥ /
ṚV, 7, 4, 1.2 yo daivyāni mānuṣā janūṃṣy antar viśvāni vidmanā jigāti //
ṚV, 8, 23, 26.1 maho viśvāṃ abhi ṣato 'bhi havyāni mānuṣā /
ṚV, 8, 46, 12.2 taṃ viśve mānuṣā yugendraṃ havante taviṣaṃ yatasrucaḥ //
ṚV, 8, 62, 9.1 samaneva vapuṣyataḥ kṛṇavan mānuṣā yugā /
ṚV, 9, 12, 7.2 hinvāno mānuṣā yugā //
Mahābhārata
MBh, 1, 122, 45.2 grāhayāmāsa divyāni mānuṣāṇi ca vīryavān //
MBh, 8, 29, 26.1 astrāṇi paśyādya mamottamāni brāhmāṇi divyāny atha mānuṣāṇi /
Liṅgapurāṇa
LiPur, 1, 4, 22.2 trīṇyeva niyutānyāhurvarṣāṇāṃ mānuṣāṇi tu //
LiPur, 1, 4, 28.2 saptaiva niyutānyāhurvarṣāṇāṃ mānuṣāṇi tu //
Matsyapurāṇa
MPur, 144, 61.2 nijaghne sarvabhūtāni mānuṣāṇyeva sarvaśaḥ //