Occurrences

Kāṭhakasaṃhitā
Śatapathabrāhmaṇa
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Hitopadeśa
Kathāsaritsāgara
Rājanighaṇṭu

Kāṭhakasaṃhitā
KS, 7, 9, 37.0 mānuṣam iva vā etad upāvartate //
Śatapathabrāhmaṇa
ŚBM, 1, 5, 1, 13.2 tadimam mānuṣaṃ hotāraṃ pravṛṇīte hotā haiṣa purāthaitarhi hotā //
Mahābhārata
MBh, 1, 140, 10.2 māvamaṃsthāḥ pṛthuśroṇi matvā mām iha mānuṣam //
MBh, 1, 160, 30.1 asyā nūnaṃ viśālākṣyāḥ sadevāsuramānuṣam /
MBh, 3, 53, 5.2 tiṣṭhatsu lokapāleṣu kathaṃ mānuṣam icchasi //
MBh, 3, 55, 6.1 devānāṃ mānuṣaṃ madhye yat sā patim avindata /
MBh, 3, 133, 27.2 na tvā manye mānuṣaṃ devasattvaṃ na tvaṃ bālaḥ sthaviras tvaṃ mato me /
MBh, 3, 158, 57.2 tam eva mānuṣaṃ dṛṣṭvā kilbiṣād vipramokṣyase //
MBh, 3, 265, 28.1 kiṃ nu śakyaṃ mayā kartuṃ yat tvam adyāpi mānuṣam /
MBh, 6, 50, 33.2 na bhīmaṃ samare mene mānuṣaṃ bharatarṣabha //
MBh, 12, 336, 72.2 rajasā tamasā caiva mānuṣaṃ samabhiplutam //
MBh, 12, 348, 1.3 mānuṣaṃ kevalaṃ vipraṃ devaṃ vātha śucismite //
MBh, 14, 6, 8.2 amartyaṃ yājayitvāhaṃ yājayiṣye na mānuṣam /
MBh, 14, 7, 14.1 amaraṃ yājyam āsādya mām ṛṣe mā sma mānuṣam /
Rāmāyaṇa
Rām, Ay, 35, 36.2 manasāpy aśruvegaiś ca na nyavartata mānuṣam //
Rām, Ay, 95, 4.1 rājānaṃ mānuṣaṃ prāhur devatve saṃmato mama /
Rām, Ār, 21, 3.1 na rāmaṃ gaṇaye vīryān mānuṣaṃ kṣīṇajīvitam /
Rām, Su, 22, 4.1 mānuṣī mānuṣaṃ taṃ tu rāmam icchasi śobhane /
Rām, Yu, 22, 42.2 iha prahastenānītaṃ hatvā taṃ niśi mānuṣam //
Rām, Yu, 60, 17.2 kiṃ punar mānuṣaṃ dhṛṣyaṃ na vadhiṣyasi rāghavam //
Rām, Utt, 20, 7.1 paśya tāvanmahābāho rākṣaseśvara mānuṣam /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 275.1 mānuṣī mānuṣaṃ dṛṣṭvā deśe durlabhamānuṣe /
Kūrmapurāṇa
KūPur, 1, 7, 59.1 sṛṣṭvā catuṣṭayaṃ sargaṃ devarṣipitṛmānuṣam /
Hitopadeśa
Hitop, 1, 10.2 yena svahastastham api suvarṇakaṅkaṇaṃ yasmai kasmaicid dātum icchāmi tathāpi vyāghro mānuṣaṃ khādatīti lokāpavādo durnivāraḥ /
Kathāsaritsāgara
KSS, 1, 5, 84.1 ṛkṣaṃ mānuṣametaṃ me kṣipa yāvadvrajāmyaham /
KSS, 2, 4, 114.2 antaḥsthaṃ mānuṣaṃ pakṣī palāyya sa tato yayau //
KSS, 2, 4, 118.1 rāmātparābhavaṃ smṛtvā taṃ tathaiva ca mānuṣam /
KSS, 2, 4, 121.1 gaccha madvacanādbhadra prītyā taṃ brūhi mānuṣam /
Rājanighaṇṭu
RājNigh, Kṣīrādivarga, 25.2 tadeva taruṇe pītaṃ viṣavaddhanti mānuṣam //