Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Nala and Damayantī

Show parallels  Show headlines
Use dependency labeler
Chapter id: 1284
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bṛhadaśva uvāca / (1.1) Par.?
sā namaskṛtya devebhyaḥ prahasya nalam abravīt / (1.2) Par.?
praṇayasva yathāśraddhaṃ rājan kiṃ karavāṇi te // (1.3) Par.?
ahaṃ caiva hi yaccānyan mamāsti vasu kiṃcana / (2.1) Par.?
sarvaṃ tat tava viśrabdhaṃ kuru praṇayam īśvara // (2.2) Par.?
haṃsānāṃ vacanaṃ yat tat tan māṃ dahati pārthiva / (3.1) Par.?
tvatkṛte hi mayā vīra rājānaḥ saṃnipātitāḥ // (3.2) Par.?
yadi ced bhajamānāṃ māṃ pratyākhyāsyasi mānada / (4.1) Par.?
viṣam agniṃ jalaṃ rajjum āsthāsye tava kāraṇāt // (4.2) Par.?
evam uktastu vaidarbhyā nalas tāṃ pratyuvāca ha / (5.1) Par.?
tiṣṭhatsu lokapāleṣu kathaṃ mānuṣam icchasi // (5.2) Par.?
yeṣām ahaṃ lokakṛtām īśvarāṇāṃ mahātmanām / (6.1) Par.?
na pādarajasā tulyo manas te teṣu vartatām // (6.2) Par.?
vipriyaṃ hyācaran martyo devānāṃ mṛtyum ṛcchati / (7.1) Par.?
trāhi mām anavadyāṅgi varayasva surottamān // (7.2) Par.?
tato bāṣpakalāṃ vācaṃ damayantī śucismitā / (8.1) Par.?
pravyāharantī śanakair nalaṃ rājānam abravīt // (8.2) Par.?
astyupāyo mayā dṛṣṭo nirapāyo nareśvara / (9.1) Par.?
yena doṣo na bhavitā tava rājan kathaṃcana // (9.2) Par.?
tvaṃ caiva hi naraśreṣṭha devāś cāgnipurogamāḥ / (10.1) Par.?
āyāntu sahitāḥ sarve mama yatra svayaṃvaraḥ // (10.2) Par.?
tato 'haṃ lokapālānāṃ saṃnidhau tvāṃ nareśvara / (11.1) Par.?
varayiṣye naravyāghra naivaṃ doṣo bhaviṣyati // (11.2) Par.?
evamuktastu vaidarbhyā nalo rājā viśāṃpate / (12.1) Par.?
ājagāma punas tatra yatra devāḥ samāgatāḥ // (12.2) Par.?
tam apaśyaṃstathāyāntaṃ lokapālāḥ saheśvarāḥ / (13.1) Par.?
dṛṣṭvā cainaṃ tato 'pṛcchan vṛttāntaṃ sarvam eva tat // (13.2) Par.?
devā ūcuḥ / (14.1) Par.?
kaccid dṛṣṭā tvayā rājan damayantī śucismitā / (14.2) Par.?
kim abravīcca naḥ sarvān vada bhūmipate 'nagha // (14.3) Par.?
nala uvāca / (15.1) Par.?
bhavadbhir aham ādiṣṭo damayantyā niveśanam / (15.2) Par.?
praviṣṭaḥ sumahākakṣyaṃ daṇḍibhiḥ sthavirair vṛtam // (15.3) Par.?
praviśantaṃ ca māṃ tatra na kaścid dṛṣṭavān naraḥ / (16.1) Par.?
ṛte tāṃ pārthivasutāṃ bhavatām eva tejasā // (16.2) Par.?
sakhyaścāsyā mayā dṛṣṭās tābhiścāpyupalakṣitaḥ / (17.1) Par.?
vismitāścābhavan dṛṣṭvā sarvā māṃ vibudheśvarāḥ // (17.2) Par.?
varṇyamāneṣu ca mayā bhavatsu rucirānanā / (18.1) Par.?
mām eva gatasaṃkalpā vṛṇīte surasattamāḥ // (18.2) Par.?
abravīccaiva māṃ bālā āyāntu sahitāḥ surāḥ / (19.1) Par.?
tvayā saha naraśreṣṭha mama yatra svayaṃvaraḥ // (19.2) Par.?
teṣām ahaṃ saṃnidhau tvāṃ varayiṣye narottama / (20.1) Par.?
evaṃ tava mahābāho doṣo na bhaviteti ha // (20.2) Par.?
etāvad eva vibudhā yathāvṛttam udāhṛtam / (21.1) Par.?
mayāśeṣaṃ pramāṇaṃ tu bhavantas tridaśeśvarāḥ // (21.2) Par.?
Duration=0.12168312072754 secs.