Occurrences

Aṣṭasāhasrikā

Aṣṭasāhasrikā
ASāh, 1, 20.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat yo bhagavan evaṃ paripṛcchet kimayaṃ māyāpuruṣāḥ sarvajñatāyāṃ śikṣiṣyate sarvajñatāyā āsannībhaviṣyati sarvajñatāyāṃ niryāsyatīti tasya bhagavan evaṃ paripṛcchataḥ kathaṃ nirdeṣṭavyaṃ syāt evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat tena hi subhūte tvāmevātra pratiprakṣyāmi /
ASāh, 1, 20.4 bhagavānetadavocat tatkiṃ manyase subhūte anyā sā māyā anyattadrūpam anyā sā māyā anyā sā vedanā /
ASāh, 1, 20.4 bhagavānetadavocat tatkiṃ manyase subhūte anyā sā māyā anyattadrūpam anyā sā māyā anyā sā vedanā /
ASāh, 1, 20.6 anyā sā māyā anyattadvijñānam subhūtirāha na hyetadbhagavan /
ASāh, 1, 20.7 na hi bhagavan anyā sā māyā anyattadrūpam /
ASāh, 1, 20.8 rūpameva bhagavan māyā māyaiva rūpam /
ASāh, 1, 20.8 rūpameva bhagavan māyā māyaiva rūpam /
ASāh, 1, 20.9 na hi bhagavan anyā sā māyā anyā sā vedanā anyā sā saṃjñā anye te saṃskārāḥ /
ASāh, 1, 20.10 vedanā saṃjñā saṃskārā eva bhagavan māyā māyaiva vedanāsaṃjñāsaṃskārāḥ /
ASāh, 1, 20.10 vedanā saṃjñā saṃskārā eva bhagavan māyā māyaiva vedanāsaṃjñāsaṃskārāḥ /
ASāh, 1, 20.11 na bhagavan anyā sā māyā anyattadvijñānam /
ASāh, 1, 20.12 vijñānameva bhagavan māyā māyaiva vijñānam //
ASāh, 1, 20.12 vijñānameva bhagavan māyā māyaiva vijñānam //
ASāh, 1, 21.2 tena hi bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣamāṇena māyāpuruṣeṇeva śikṣitavyaṃ bhavatyanuttarāyāṃ samyaksaṃbodhau /
ASāh, 1, 21.3 tatkasya hetoḥ sa eva hi bhagavan māyāpuruṣo dhārayitavyo yaduta pañcopādānaskandhāḥ /
ASāh, 1, 21.4 tatkasya hetoḥ tathā hi bhagavan māyopamaṃ rūpamuktaṃ bhagavatā /
ASāh, 1, 21.6 tathā hi bhagavan māyopamā vedanāsaṃjñāsaṃskārā uktāḥ /
ASāh, 1, 21.7 tathā hi bhagavan māyopamaṃ vijñānamuktaṃ bhagavatā /
ASāh, 1, 27.6 tatkasya hetoḥ dharmataiṣā subhūte dharmāṇāṃ māyādharmatāmupādāya syāt /
ASāh, 1, 30.7 atha katamattadāyuṣman subhūte rūpaṃ yadrūpamabaddhamamuktamiti vadasi evaṃ katamā sā vedanā katamā sā saṃjñā katame te saṃskārāḥ katamattadāyuṣman subhūte vijñānaṃ yadvijñānamabaddhamamuktamiti vadasi katamā sā āyuṣman subhūte rūpatathatā yā rūpatathatāpyabaddhā amukteti vadasi evaṃ katamā sā vedanātathatā saṃjñātathatā saṃskāratathatā katamā sā āyuṣman subhūte vijñānatathatā yā vijñānatathatāpyabaddhā amukteti vadasi evamukte āyuṣmān subhūtirāyuṣmantaṃ pūrṇaṃ maitrāyaṇīputrametadavocat yadāyuṣman pūrṇa māyāpuruṣasya rūpaṃ tadabaddhamamuktam /
ASāh, 1, 30.8 evaṃ yā māyāpuruṣasya vedanā yā māyāpuruṣasya saṃjñā ye māyāpuruṣasya saṃskārāḥ /
ASāh, 1, 30.8 evaṃ yā māyāpuruṣasya vedanā yā māyāpuruṣasya saṃjñā ye māyāpuruṣasya saṃskārāḥ /
ASāh, 1, 30.8 evaṃ yā māyāpuruṣasya vedanā yā māyāpuruṣasya saṃjñā ye māyāpuruṣasya saṃskārāḥ /
ASāh, 1, 30.9 yadāyuṣman pūrṇa māyāpuruṣasya vijñānaṃ tadabaddhamamuktam /
ASāh, 1, 30.10 yā āyuṣman pūrṇa māyāpuruṣasya rūpatathatā sā abaddhā amuktā /
ASāh, 1, 30.11 evaṃ yā māyāpuruṣasya vedanātathatā saṃjñātathatā saṃskāratathatā /
ASāh, 1, 30.12 yā āyuṣman pūrṇa māyāpuruṣasya vijñānatathatā sā abaddhā amuktā /
ASāh, 2, 9.1 atha khalu punar api teṣāṃ devaputrāṇāmetadabhavat kiṃrūpā asya āryasubhūter dhārmaśravaṇikā eṣṭavyāḥ atha khalvāyuṣmān subhūtirbuddhānubhāvena teṣāṃ devaputrāṇāṃ cetasaiva cetaḥparivitarkamājñāya tān devaputrānāmantrayate sma māyānirmitasadṛśā hi devaputrā mama dhārmaśravaṇikā eṣṭavyāḥ /
ASāh, 2, 10.1 atha khalu te devaputrā āyuṣmantaṃ subhūtimetadavocan kiṃ punarārya subhūte māyopamāste sattvā na te māyā evamukte āyuṣmān subhūtistān devaputrānetadavocat māyopamāste devaputrāḥ sattvāḥ /
ASāh, 2, 10.1 atha khalu te devaputrā āyuṣmantaṃ subhūtimetadavocan kiṃ punarārya subhūte māyopamāste sattvā na te māyā evamukte āyuṣmān subhūtistān devaputrānetadavocat māyopamāste devaputrāḥ sattvāḥ /
ASāh, 2, 10.1 atha khalu te devaputrā āyuṣmantaṃ subhūtimetadavocan kiṃ punarārya subhūte māyopamāste sattvā na te māyā evamukte āyuṣmān subhūtistān devaputrānetadavocat māyopamāste devaputrāḥ sattvāḥ /
ASāh, 2, 10.3 iti hi māyā ca sattvāś ca advayametad advaidhīkāram iti hi svapnaś ca sattvāś ca advayam etad advaidhīkāram /
ASāh, 2, 10.4 sarvadharmā api devaputrā māyopamāḥ svapnopamāḥ /
ASāh, 2, 10.5 srotaāpanno 'pi māyopamaḥ svapnopamaḥ /
ASāh, 2, 10.6 srotaāpattiphalam api māyopamaṃ svapnopamam /
ASāh, 2, 10.7 evaṃ sakṛdāgāmy api sakṛdāgāmiphalamapi anāgāmy api anāgāmiphalamapi arhann api arhattvam api māyopamaṃ svapnopamam /
ASāh, 2, 10.8 pratyekabuddho 'pi māyopamaḥ svapnopamaḥ /
ASāh, 2, 10.9 pratyekabuddhatvam api māyopamaṃ svapnopamam /
ASāh, 2, 10.10 samyaksaṃbuddho 'pi māyopamaḥ svapnopamaḥ /
ASāh, 2, 10.11 samyaksaṃbuddhatvam api māyopamaṃ svapnopamam /
ASāh, 2, 10.12 atha khalu devaputrā āyuṣmantaṃ subhūtimetadavocan samyaksaṃbuddho 'pyārya subhūte māyopamaḥ svapnopama iti vadasi samyaksaṃbuddhatvam api māyopamaṃ svapnopamamiti vadasi subhūtirāha nirvāṇam api devaputrā māyopamaṃ svapnopamamiti vadāmi kiṃ punaranyaṃ dharmam /
ASāh, 2, 10.12 atha khalu devaputrā āyuṣmantaṃ subhūtimetadavocan samyaksaṃbuddho 'pyārya subhūte māyopamaḥ svapnopama iti vadasi samyaksaṃbuddhatvam api māyopamaṃ svapnopamamiti vadasi subhūtirāha nirvāṇam api devaputrā māyopamaṃ svapnopamamiti vadāmi kiṃ punaranyaṃ dharmam /
ASāh, 2, 10.12 atha khalu devaputrā āyuṣmantaṃ subhūtimetadavocan samyaksaṃbuddho 'pyārya subhūte māyopamaḥ svapnopama iti vadasi samyaksaṃbuddhatvam api māyopamaṃ svapnopamamiti vadasi subhūtirāha nirvāṇam api devaputrā māyopamaṃ svapnopamamiti vadāmi kiṃ punaranyaṃ dharmam /
ASāh, 2, 10.13 te devaputrā āhuḥ nirvāṇamapyārya subhūte māyopamaṃ svapnopamamiti vadasi āyuṣmān subhūtirāha tadyadi devaputrā nirvāṇādapyanyaḥ kaściddharmo viśiṣṭataraḥ syāt tamapyahaṃ māyopamaṃ svapnopamamiti vadeyam /
ASāh, 2, 10.13 te devaputrā āhuḥ nirvāṇamapyārya subhūte māyopamaṃ svapnopamamiti vadasi āyuṣmān subhūtirāha tadyadi devaputrā nirvāṇādapyanyaḥ kaściddharmo viśiṣṭataraḥ syāt tamapyahaṃ māyopamaṃ svapnopamamiti vadeyam /
ASāh, 2, 10.14 iti hi devaputrā māyā ca nirvāṇaṃ ca advayam etad advaidhīkāram /
ASāh, 8, 14.9 tadyathāpi nāma subhūte māyāpuruṣo bhāṣyamāṇe 'pi varṇe nānunīyate na saṃkliśyate abhāṣyamāṇe 'pi varṇe na pratihanyate na saṃkliśyate /
ASāh, 9, 7.17 svapnapratiśrutkāpratibhāsamarīcimāyāpāramiteyaṃ bhagavan anutpādavijñāpanatāmupādāya /