Occurrences

Carakasaṃhitā
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Aṣṭāṅganighaṇṭu
Garuḍapurāṇa
Madanapālanighaṇṭu
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rājanighaṇṭu
Ānandakanda
Śārṅgadharasaṃhitādīpikā
Gūḍhārthadīpikā
Mugdhāvabodhinī

Carakasaṃhitā
Ca, Vim., 7, 21.2 anena kalpena mārkavārkasahacaranīpanirguṇḍīsumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakabakulakuṭajasuvarṇakṣīrīsvarasānām anyatamasmin kārayet pūpalikāḥ tathā kiṇihīkirātatiktakasuvahāmalakaharītakībibhītakasvaraseṣu kārayet pūpalikāḥ svarasāṃścaiteṣāmekaikaśo dvaṃdvaśaḥ sarvaśo vā madhuvilulitān prātaranannāya pātuṃ prayacchet //
Amarakośa
AKośa, 2, 200.1 mārkavo bhṛṅgarājaḥ syātkākamācī tu vāyasī /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 5, 36.1 kāsamardakavārtākīmārkavasvarasair ghṛtam /
AHS, Cikitsitasthāna, 20, 8.1 mārkavam athavā khāded bhṛṣṭaṃ tailena lohapātrastham /
AHS, Cikitsitasthāna, 20, 30.2 nīpamārkavanirguṇḍīpallaveṣvapyayaṃ vidhiḥ //
AHS, Utt., 13, 13.2 ajākṣīravarāvasāmārkavasvarasaiḥ pṛthak //
AHS, Utt., 32, 33.1 mārkavasvarasakṣīratoyānīṣṭāni nāvane /
AHS, Utt., 39, 165.2 mārkavasvarase ṣaṣṭyā guṭikānāṃ śatatrayam //
Suśrutasaṃhitā
Su, Cik., 7, 24.2 sahaiḍakākhyau peyau vā śobhāñjanakamārkavau //
Su, Cik., 17, 42.1 syānmārkavasya ca rasena nihanti tailaṃ nāḍīṃ kaphānilakṛtāmapacīṃ vraṇāṃś ca /
Su, Cik., 19, 47.2 mārkavastriphalā dantī tāmracūrṇam ayorajaḥ //
Su, Cik., 20, 29.1 yaṣṭīnīlotpalairaṇḍamārkavair vā pralepayet /
Su, Cik., 25, 32.1 sairīyajambvarjunakāśmarījaṃ puṣpaṃ tilānmārkavacūtabīje /
Su, Utt., 53, 10.2 kāsamardakavārtākamārkavasvarase śṛtam //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 234.2 mahāvṛkṣo mahānīlo bhṛṅgāhvo mārkavaḥ smṛtaḥ //
Garuḍapurāṇa
GarPur, 1, 169, 12.2 varṣābhūmārkavau vātakaphaghnau doṣanāśanau //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 238.1 bhṛṅgarājo bhekarājo mārkavaḥ keśarañjanaḥ /
Rasahṛdayatantra
RHT, 2, 17.2 phaṇinayanāmbujamārkavakarkoṭīciñcikāsvedāt //
Rasamañjarī
RMañj, 6, 193.2 tadalpaghṛṣṭaṃ mṛdumārkaveṇa saṃmardayed asya ca vallayugmam //
Rasaprakāśasudhākara
RPSudh, 3, 55.1 tatastu gaṃdhaṃ khalu mārkavadravair vibhāvyamānaṃ kuru lohapātre /
RPSudh, 5, 15.3 mārkavasya rasenāpi doṣaśūnyaṃ prajāyate //
Rasaratnasamuccaya
RRS, 2, 111.1 śilādhātuṃ ca dugdhena triphalāmārkavadravaiḥ /
RRS, 11, 49.2 karkoṭīphaṇinetrābhyāṃ vṛścikāmbujamārkavaiḥ /
RRS, 12, 112.2 bhūdhātrīvijayāsaritpatiphalaṃ jvālāmukhīmārkavaiḥ pratyekaṃ vidadhīta niścalamatiḥ sapta kramād bhāvanāḥ //
RRS, 15, 35.2 trivāraṃ mārkavadrāvairdrāvayitvā viśoṣayet /
RRS, 16, 65.1 jayantyārdrakavāsānāṃ mārkavasya rasaistathā /
RRS, 16, 116.2 mārkavasvarase ghṛṣṭaṃ saptakṛtvas tvayomalam //
Rasaratnākara
RRĀ, R.kh., 10, 3.2 śigrupuṣkarabījānāṃ bījasya mārkavasya ca //
Rasendracūḍāmaṇi
RCūM, 8, 45.2 śūkarī hemavallī ca nāgadhārī ca mārkavaḥ //
Rasendrasārasaṃgraha
RSS, 1, 100.1 mārkavasaindhavasaraṇīsomalatāḥ śvetasarṣapo 'sanakaḥ /
Rasādhyāya
RAdhy, 1, 111.1 karkoṭīphaṇinetrābhyāṃ ciñcikāmbujamārkavaiḥ /
Rājanighaṇṭu
RājNigh, Śat., 137.1 mārkavo bhṛṅgarājaś ca bhṛṅgāhvaḥ keśarañjanaḥ /
RājNigh, Ekārthādivarga, Dvyarthāḥ, 23.2 vaṃśabīje yavaphalo vatsake dhānyamārkave //
Ānandakanda
ĀK, 2, 7, 64.2 catvāriṃśatpuṭaṃ kuryādevaṃ mārkavajairdravaiḥ //
ĀK, 2, 7, 73.2 evaṃ saptapuṭaṃ kuryānmārkavasvarasaistathā //
ĀK, 2, 10, 58.2 mārkavo bhṛṅgarājaḥ syād bhṛṅgāhvaḥ keśarañjakaḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 21.0 bhṛṅgo mārkavaḥ ghamarā iti loke //
ŚSDīp zu ŚdhSaṃh, 2, 12, 207.2, 9.0 tatra vyoṣaṃ trikaṭukam triphalā harītakyādikaṃ kaṅkolabījaṃ prasiddhaṃ kapitthaṃ kapitthaphalaṃ rajanī haridrā bhṛṅgarājo mārkavaśabdavācyaḥ etat sakalaṃ dravyaṃ samamānaṃ grāhyamiti sampradāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 212.2, 12.0 jayantī śākabhedaḥ jīvantītyapare snukpayaḥ sehuṇḍakṣīraṃ bhṛṅgaṃ mārkavaṃ tacca ghamarāśabdavācyam natu bhṛṅgamatra guḍatvak vahniścitrakaḥ vātāritailameraṇḍatailam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 259.1, 9.0 bhṛṅgo mārkavaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 289.2, 20.0 pāṣāṇakhalve vā triphalājalaiḥ triphalākvāthaiḥ triphalā harītakyādi dāḍimatvak valkalaṃ vāsā āṭarūṣakaḥ bhṛṅgo mārkavaḥ kuraṇṭakaḥ sahacaraḥ palāśakadalīdrāvairiti palāśaḥ prasiddhaḥ tasya drāvaḥ svaniryāsaḥ kadalīdrāvaḥ kadalīkandaniryāsaḥ bījako vijayasāro vṛkṣaviśeṣas tasya śṛtena kvāthena nīlikā nīlī alambuṣā muṇḍī babbūlaphalikā babbūlavṛkṣasya phalānītyarthaḥ nāgabalā gāṅgerukī śatāvarī gokṣurakau prasiddhau pātālagaruḍī chirahaṇṭiśabdavācyā //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 43.2 madhukaguḍūcīmārkavamusalībhallātakaiḥ kalpe rasāyane nāgabalā hayagandhā gokarṇakavṛddhadārakāmalakī vājīkaraṇe vihitā vānarīśatamūlikā kṣurikā jñātvaivam //
ŚGDīp zu ŚdhSaṃh, 2, 12, 212.2, 3.0 tryūṣaṇaṃ trikaṭu dantī jaṭā jīrakaṃ pratyekamaṣṭabhāgaṃ jayantī śākaviśeṣaḥ snuk sehuṇḍadugdhaṃ bhṛṅgaṃ mārkavaḥ vahniścitrakaḥ vātāritailam eraṇḍatailaṃ pratyekena rasena saptasaptavāraṃ bhāvyam //
Mugdhāvabodhinī
MuA zu RHT, 2, 17.2, 3.0 kasmāt phaṇīlaśunāmbujamārkavakarkoṭīciñcikāsvedāt phaṇī tāmbūlaṃ laśunaṃ rasonaḥ ambujaṃ lavaṇaṃ mārkavaḥ bhṛṅgarājaḥ karkoṭīti pratītā vandhyā ciñcikā amlikā etābhiḥ saha yaḥ svedaḥ yantre agnitāpaḥ tasmāt //
MuA zu RHT, 2, 17.2, 3.0 kasmāt phaṇīlaśunāmbujamārkavakarkoṭīciñcikāsvedāt phaṇī tāmbūlaṃ laśunaṃ rasonaḥ ambujaṃ lavaṇaṃ mārkavaḥ bhṛṅgarājaḥ karkoṭīti pratītā vandhyā ciñcikā amlikā etābhiḥ saha yaḥ svedaḥ yantre agnitāpaḥ tasmāt //