Occurrences

Carakasaṃhitā

Carakasaṃhitā
Ca, Sū., 2, 32.1 tāmracūḍarase siddhā retomārgarujāpahā /
Ca, Sū., 5, 98.2 pādayormalamārgāṇāṃ śaucādhānamabhīkṣṇaśaḥ //
Ca, Sū., 6, 5.2 ādānaṃ punarāgneyaṃ tāvetāvarkavāyū somaśca kālasvabhāvamārgaparigṛhītāḥ kālarturasadoṣadehabalanirvṛttipratyayāḥ samupadiśyante //
Ca, Sū., 6, 7.0 varṣāśaraddhemanteṣu dakṣiṇābhimukhe'rke kālamārgameghavātavarṣābhihatapratāpe śaśini cāvyāhatabale māhendrasalilapraśāntasaṃtāpe jagati arūkṣā rasāḥ pravardhante'mlalavaṇamadhurā yathākramaṃ tatra balamupacīyate nṛṇāmiti //
Ca, Sū., 7, 54.1 āgantūnāmanutpattāveṣa mārgo nidarśitaḥ /
Ca, Sū., 7, 59.2 sevyāḥ sanmārgavaktāraḥ puṇyaśravaṇadarśanāḥ //
Ca, Sū., 10, 19.2 kriyāpathamatikrāntaṃ sarvamārgānusāriṇam //
Ca, Sū., 11, 34.0 atha khalu traya upastambhāḥ trividhaṃ balaṃ trīṇyāyatanāni trayo rogāḥ trayo rogamārgāḥ trividhā bhiṣajaḥ trividhamauṣadhamiti //
Ca, Sū., 11, 48.1 trayo rogamārgā iti śākhā marmāsthisandhayaḥ koṣṭhaśca /
Ca, Sū., 11, 48.2 tatra śākhā raktādayo dhātavastvak ca sa bāhyo rogamārgaḥ marmāṇi punarvastihṛdayamūrdhādīni asthisandhayo'sthisaṃyogāstatropanibaddhāśca snāyukaṇḍarāḥ sa madhyamo rogamārgaḥ koṣṭhaḥ punarucyate mahāsrotaḥ śarīramadhyaṃ mahānimnamāmapakvāśayaśceti paryāyaśabdaistantre sa rogamārga ābhyantaraḥ //
Ca, Sū., 11, 48.2 tatra śākhā raktādayo dhātavastvak ca sa bāhyo rogamārgaḥ marmāṇi punarvastihṛdayamūrdhādīni asthisandhayo'sthisaṃyogāstatropanibaddhāśca snāyukaṇḍarāḥ sa madhyamo rogamārgaḥ koṣṭhaḥ punarucyate mahāsrotaḥ śarīramadhyaṃ mahānimnamāmapakvāśayaśceti paryāyaśabdaistantre sa rogamārga ābhyantaraḥ //
Ca, Sū., 11, 48.2 tatra śākhā raktādayo dhātavastvak ca sa bāhyo rogamārgaḥ marmāṇi punarvastihṛdayamūrdhādīni asthisandhayo'sthisaṃyogāstatropanibaddhāśca snāyukaṇḍarāḥ sa madhyamo rogamārgaḥ koṣṭhaḥ punarucyate mahāsrotaḥ śarīramadhyaṃ mahānimnamāmapakvāśayaśceti paryāyaśabdaistantre sa rogamārga ābhyantaraḥ //
Ca, Sū., 11, 49.0 tatra gaṇḍapiḍakālajyapacīcarmakīlādhimāṃsamaṣakakuṣṭhavyaṅgādayo vikārā bahirmārgajāśca visarpaśvayathugulmārśovidradhyādayaḥ śākhānusāriṇo bhavanti rogāḥ pakṣavadhagrahāpatānakārditaśoṣarājayakṣmāsthisandhiśūlagudabhraṃśādayaḥ śirohṛdvastirogādayaśca madhyamamārgānusāriṇo bhavanti rogā jvarātīsārachardyalasakavisūcikākāsaśvāsahikkānāhodaraplīhādayo 'ntarmārgajāśca visarpaśvayathugulmārśovidradhyādayaḥ koṣṭhānusāriṇo bhavanti rogāḥ //
Ca, Sū., 11, 49.0 tatra gaṇḍapiḍakālajyapacīcarmakīlādhimāṃsamaṣakakuṣṭhavyaṅgādayo vikārā bahirmārgajāśca visarpaśvayathugulmārśovidradhyādayaḥ śākhānusāriṇo bhavanti rogāḥ pakṣavadhagrahāpatānakārditaśoṣarājayakṣmāsthisandhiśūlagudabhraṃśādayaḥ śirohṛdvastirogādayaśca madhyamamārgānusāriṇo bhavanti rogā jvarātīsārachardyalasakavisūcikākāsaśvāsahikkānāhodaraplīhādayo 'ntarmārgajāśca visarpaśvayathugulmārśovidradhyādayaḥ koṣṭhānusāriṇo bhavanti rogāḥ //
Ca, Sū., 11, 49.0 tatra gaṇḍapiḍakālajyapacīcarmakīlādhimāṃsamaṣakakuṣṭhavyaṅgādayo vikārā bahirmārgajāśca visarpaśvayathugulmārśovidradhyādayaḥ śākhānusāriṇo bhavanti rogāḥ pakṣavadhagrahāpatānakārditaśoṣarājayakṣmāsthisandhiśūlagudabhraṃśādayaḥ śirohṛdvastirogādayaśca madhyamamārgānusāriṇo bhavanti rogā jvarātīsārachardyalasakavisūcikākāsaśvāsahikkānāhodaraplīhādayo 'ntarmārgajāśca visarpaśvayathugulmārśovidradhyādayaḥ koṣṭhānusāriṇo bhavanti rogāḥ //
Ca, Sū., 11, 64.3 tisraiṣaṇīye mārgāśca bhiṣajo bheṣajāni ca //
Ca, Sū., 13, 34.1 doṣānukarṣiṇī mātrā sarvamārgānusāriṇī /
Ca, Sū., 17, 17.2 bāṣpaśokabhayatrāsād bhāramārgātikarśanāt //
Ca, Sū., 21, 4.4 tasya hyatimātramedasvino meda evopacīyate na tathetare dhātavaḥ tasmādasyāyuṣo hrāsaḥ śaithilyāt saukumāryādgurutvācca medaso javoparodhaḥ śukrābahutvānmedasāvṛtamārgatvācca kṛcchravyavāyatā daurbalyam asamatvād dhātūnāṃ daurgandhyaṃ medodoṣānmedasaḥ svabhāvāt svedanatvācca medasaḥ śleṣmasaṃsargād viṣyanditvād bahutvād gurutvād vyāyāmāsahatvācca svedābādhaḥ tīkṣṇāgnitvāt prabhūtakoṣṭhavāyutvācca kṣudatimātraṃ pipāsātiyogaśceti //
Ca, Sū., 21, 5.2 medasāvṛtamārgatvādvāyuḥ koṣṭhe viśeṣataḥ /
Ca, Sū., 26, 43.3 sa evaṃguṇo'pyeka evātyartham upayujyamāno dantān harṣayati tarṣayati saṃmīlayatyakṣiṇī saṃvejayati lomāni kaphaṃ vilāpayati pittamabhivardhayati raktaṃ dūṣayati māṃsaṃ vidahati kāyaṃ śithilīkaroti kṣīṇakṣatakṛśadurbalānāṃ śvayathum āpādayati api ca kṣatābhihatadaṣṭadagdhabhagnaśūnapracyutāvamūtritaparisarpitamarditacchinnabhinnaviśliṣṭodviddhotpiṣṭādīni pācayatyāgneyasvabhāvāt paridahati kaṇṭhamuro hṛdayaṃ ca lavaṇo rasaḥ pācanaḥ kledano dīpanaścyāvanaśchedano bhedanas tīkṣṇaḥ saro vikāsy adhaḥsraṃsy avakāśakaro vātaharaḥ stambhabandhasaṃghātavidhamanaḥ sarvarasapratyanīkabhūtaḥ āsyamāsrāvayati kaphaṃ viṣyandayati mārgān viśodhayati sarvaśarīrāvayavān mṛdūkaroti rocayatyāhāram āhārayogī nātyarthaṃ guruḥ snigdha uṣṇaśca /
Ca, Sū., 26, 43.4 sa evaṃguṇo'pyeka evātyartham upayujyamānaḥ pittaṃ kopayati raktaṃ vardhayati tarṣayati mūrchayati tāpayati dārayati kuṣṇāti māṃsāni pragālayati kuṣṭhāni viṣaṃ vardhayati śophān sphoṭayati dantāṃścyāvayati puṃstvamupahanti indriyāṇyuparuṇaddhi valipalitakhālityamāpādayati api ca lohitapittāmlapittavīsarpavātaraktavicarcikendraluptaprabhṛtīn vikārān upajanayati kaṭuko raso vaktraṃ śodhayati agniṃ dīpayati bhuktaṃ śoṣayati ghrāṇamāsrāvayati cakṣurvirecayati sphuṭīkarotīndriyāṇi alasakaśvayathūpacayodardābhiṣyandasnehasvedakledamalān upahanti rocayatyaśanaṃ kaṇḍūrvināśayati vraṇān avasādayati krimīn hinasti māṃsaṃ vilikhati śoṇitasaṃghātaṃ bhinatti bandhāṃśchinatti mārgān vivṛṇoti śleṣmāṇaṃ śamayati laghuruṣṇo rūkṣaśca /
Ca, Sū., 26, 82.0 tatra yānyāhāramadhikṛtya bhūyiṣṭham upayujyante teṣām ekadeśaṃ vairodhikam adhikṛtyopadekṣyāmaḥ na matsyān payasā sahābhyavaharet ubhayaṃ hy etanmadhuraṃ madhuravipākaṃ mahābhiṣyandi śītoṣṇatvādviruddhavīryaṃ viruddhavīryatvācchoṇitapradūṣaṇāya mahābhiṣyanditvānmārgoparodhāya ca //
Ca, Sū., 28, 35.2 jñānājñānaviśeṣāttu mārgāmārgapravṛttayaḥ //
Ca, Nid., 2, 8.1 mārgau punarasya dvau ūrdhvaṃ cādhaśca /
Ca, Nid., 2, 8.2 tadbahuśleṣmaṇi śarīre śleṣmasaṃsargādūrdhvaṃ pratipadyamānaṃ karṇanāsikānetrāsyebhyaḥ pracyavate bahuvāte tu śarīre vātasaṃsargādadhaḥ pratipadyamānaṃ mūtrapurīṣamārgābhyāṃ pracyavate bahuśleṣmavāte tu śarīre śleṣmavātasaṃsargāddvāvapi mārgau pratipadyate tau mārgau pratipadyamānaṃ sarvebhya eva yathoktebhyaḥ khebhyaḥ pracyavate śarīrasya //
Ca, Nid., 2, 8.2 tadbahuśleṣmaṇi śarīre śleṣmasaṃsargādūrdhvaṃ pratipadyamānaṃ karṇanāsikānetrāsyebhyaḥ pracyavate bahuvāte tu śarīre vātasaṃsargādadhaḥ pratipadyamānaṃ mūtrapurīṣamārgābhyāṃ pracyavate bahuśleṣmavāte tu śarīre śleṣmavātasaṃsargāddvāvapi mārgau pratipadyate tau mārgau pratipadyamānaṃ sarvebhya eva yathoktebhyaḥ khebhyaḥ pracyavate śarīrasya //
Ca, Nid., 2, 8.2 tadbahuśleṣmaṇi śarīre śleṣmasaṃsargādūrdhvaṃ pratipadyamānaṃ karṇanāsikānetrāsyebhyaḥ pracyavate bahuvāte tu śarīre vātasaṃsargādadhaḥ pratipadyamānaṃ mūtrapurīṣamārgābhyāṃ pracyavate bahuśleṣmavāte tu śarīre śleṣmavātasaṃsargāddvāvapi mārgau pratipadyate tau mārgau pratipadyamānaṃ sarvebhya eva yathoktebhyaḥ khebhyaḥ pracyavate śarīrasya //
Ca, Nid., 2, 18.1 raktapittaṃ tu yanmārgau dvāvapi pratipadyate /
Ca, Nid., 2, 19.2 pratimārgaṃ ca haraṇaṃ raktapitte vidhīyate //
Ca, Nid., 2, 21.1 ityuktaṃ trividhodarkaṃ raktaṃ mārgaviśeṣataḥ /
Ca, Nid., 2, 28.3 mārgau doṣānubandhaṃ ca sādhyatvaṃ na ca hetumat //
Ca, Nid., 6, 8.2 kṣayamapi copagacchati retasi yadi manaḥ strībhyo naivāsya nivartate tasya cātipraṇītasaṅkalpasya maithunamāpadyamānasya na śukraṃ pravartate 'timātropakṣīṇaretastvāt tathāsya vāyurvyāyacchamānaśarīrasyaiva dhamanīranupraviśya śoṇitavāhinīstābhyaḥ śoṇitaṃ pracyāvayati tacchukrakṣayādasya punaḥ śukramārgeṇa śoṇitaṃ pravartate vātānusṛtaliṅgam /
Ca, Nid., 7, 22.2 tasmācchreyaskaraṃ mārgaṃ pratipadyeta no traset //
Ca, Vim., 2, 7.3 yo hi mūrtānām āhārajātānāṃ sauhityaṃ gatvā dravaistṛptim āpadyate bhūyastasyām āśayagatā vātapittaśleṣmāṇo 'bhyavahāreṇātimātreṇātiprapīḍyamānāḥ sarve yugapat prakopam āpadyante te prakupitāstam evāhārarāśim apariṇatam āviśya kukṣyekadeśam annāśritā viṣṭambhayantaḥ sahasā vāpy uttarādharābhyāṃ mārgābhyāṃ pracyāvayantaḥ pṛthak pṛthagimān vikārān abhinirvartayantyatimātrabhoktuḥ /
Ca, Vim., 2, 12.1 alasakam upadekṣyāmaḥ durbalasyālpāgner bahuśleṣmaṇo vātamūtrapurīṣavegavidhāriṇaḥ sthiragurubahurūkṣaśītaśuṣkānnasevinas tad annapānam anilaprapīḍitaṃ śleṣmaṇā ca vibaddhamārgam atimātrapralīnam alasatvānna bahirmukhībhavati tataśchardyatīsāravarjyāny āmapradoṣaliṅgāny abhidarśayaty atimātrāṇi /
Ca, Vim., 2, 12.2 atimātrapraduṣṭāśca doṣāḥ praduṣṭām abaddhamārgās tiryaggacchantaḥ kadācideva kevalamasya śarīraṃ daṇḍavat stambhayanti tatastaṃ daṇḍālasakam asādhyaṃ bruvate /
Ca, Vim., 2, 14.3 anyaśca yaḥ kaścidihāsti mārgo hitopayogeṣu bhajeta taṃ ca //
Ca, Vim., 5, 7.1 srotāṃsi sirāḥ dhamanyaḥ rasāyanyaḥ rasavāhinyaḥ nāḍyaḥ panthānaḥ mārgāḥ śarīracchidrāṇi saṃvṛtāsaṃvṛtāni sthānāni āśayāḥ niketāśceti śarīradhātvavakāśānāṃ lakṣyālakṣyāṇāṃ nāmāni bhavanti /
Ca, Vim., 5, 7.2 teṣāṃ prakopāt sthānasthāścaiva mārgagāśca śarīradhātavaḥ prakopamāpadyante itareṣāṃ prakopāditarāṇi ca /
Ca, Vim., 8, 27.1 imāni tu khalu padāni bhiṣagvādamārgajñānārthamadhigamyāni bhavanti tadyathāvādaḥ dravyaṃ guṇāḥ karma sāmānyaṃ viśeṣaḥ samavāyaḥ pratijñā sthāpanā pratiṣṭhāpanā hetuḥ dṛṣṭāntaḥ upanayaḥ nigamanam uttaraṃ siddhāntaḥ śabdaḥ pratyakṣam anumānam aitihyam aupamyaṃ saṃśayaḥ prayojanaṃ savyabhicāraṃ jijñāsā vyavasāyaḥ arthaprāptiḥ saṃbhavaḥ anuyojyam ananuyojyam anuyogaḥ pratyanuyogaḥ vākyadoṣaḥ vākyapraśaṃsā chalam ahetuḥ atītakālam upālambhaḥ parihāraḥ pratijñāhāniḥ abhyanujñā hetvantaram arthāntaraṃ nigrahasthānamiti //
Ca, Vim., 8, 66.1 iti vādamārgapadāni yathoddeśamabhinirdiṣṭāni bhavanti //
Ca, Vim., 8, 149.3 yathoktaṃ hi mārgamanugacchan bhiṣak saṃsādhayati kāryamanatimahattvādvā vinipātayatyanatihrasvatvād udāharaṇasyeti //
Ca, Vim., 8, 153.1 ṣaḍbhirūnāni pañcāśadvādamārgapadāni ca /
Ca, Śār., 5, 12.2 tatra lokadoṣadarśino mumukṣorādita evācāryābhigamanaṃ tasyopadeśānuṣṭhānam agnerevopacaryā dharmaśāstrānugamanaṃ tadārthāvabodhaḥ tenāvaṣṭambhaḥ tatra yathoktāḥ kriyāḥ satāmupāsanam asatāṃ parivarjanam asaṃgatirjanena satyaṃ sarvabhūtahitam aparuṣam anatikāle parīkṣya vacanaṃ sarvaprāṇiṣu cātmanīvāvekṣā sarvāsām asmaraṇam asaṃkalpanam aprārthanam anabhibhāṣaṇaṃ ca strīṇāṃ sarvaparigrahatyāgaḥ kaupīnaṃ pracchādanārthaṃ dhāturāganivasanaṃ kanthāsīvanahetoḥ sūcīpippalakaṃ śaucādhānahetorjalakuṇḍikā daṇḍadhāraṇaṃ bhaikṣacaryārthaṃ pātraṃ prāṇadhāraṇārthamekakālamagrāmyo yathopapanno 'bhyavahāraḥ śramāpanayanārthaṃ śīrṇaśuṣkaparṇatṛṇāstaraṇopadhānaṃ dhyānahetoḥ kāyanibandhanaṃ vaneṣvaniketavāsaḥ tandrānidrālasyādikarmavarjanaṃ indriyārtheṣvanurāgopatāpanigrahaḥ suptasthitagataprekṣitāhāravihārapratyaṅgaceṣṭādikeṣvārambheṣu smṛtipūrvikā pravṛttiḥ satkārastutigarhāvamānakṣamatvaṃ kṣutpipāsāyāsaśramaśītoṣṇavātavarṣāsukhaduḥkhasaṃsparśasahatvaṃ śokadainyamānodvegamadalobharāgerṣyābhayakrodhādibhir asaṃcalanam ahaṅkārādiṣūpasargasaṃjñā lokapuruṣayoḥ sargādisāmānyāvekṣaṇaṃ kāryakālātyayabhayaṃ yogārambhe satatamanirvedaḥ sattvotsāhaḥ apavargāya dhīdhṛtismṛtibalādhānaṃ niyamanamindriyāṇāṃ cetasi cetasa ātmani ātmanaśca dhātubhedena śarīrāvayavasaṃkhyānamabhīkṣṇaṃ sarvaṃ kāraṇavadduḥkhamasvamanityamityabhyupagamaḥ sarvapravṛttiṣvaghasaṃjñā sarvasaṃnyāse sukhamityabhiniveśaḥ eṣa mārgo 'pavargāya ato 'nyathā badhyate ityudayanāni vyākhyātāni //
Ca, Śār., 5, 25.3 sāmānyaṃ mūlamutpattau nivṛttau mārga eva ca //
Ca, Śār., 8, 32.7 ataścaivāsyāstailāt picuṃ yonau praṇayedgarbhasthānamārgasnehanārtham /
Ca, Śār., 8, 32.8 yadidaṃ karma prathamaṃ māsaṃ samupādāyopadiṣṭam ā navamānmāsāttena garbhiṇyā garbhasamaye garbhadhāriṇīkukṣikaṭīpārśvapṛṣṭhaṃ mṛdūbhavati vātaścānulomaḥ sampadyate mūtrapurīṣe ca prakṛtibhūte sukhena mārgamanupadyete carmanakhāni ca mārdavamupayānti balavarṇau copacīyete putraṃ ceṣṭaṃ saṃpadupetaṃ sukhinaṃ sukhenaiṣā kāle prajāyata iti //
Ca, Śār., 8, 41.13 aparāṃ hi vātamūtrapurīṣāṇyanyāni cāntarbahirmārgāṇi sajanti //
Ca, Cik., 3, 66.2 saṃśrito medaso mārgaṃ doṣaścāpi caturthakam //
Ca, Cik., 3, 175.2 tairāśu praśamaṃ yāti bahirmārgagato jvaraḥ //
Ca, Cik., 3, 244.1 śuddhe mārge hṛte doṣe viprasanneṣu dhātuṣu /
Ca, Cik., 4, 16.2 yāpyaṃ tvadhogaṃ mārgau tu dvāvasādhyaṃ prapadyate //
Ca, Cik., 4, 18.1 yaccobhayābhyāṃ mārgābhyāmatimātraṃ pravartate /
Ca, Cik., 4, 21.2 mārgānmārgaṃ caredyadvā yāpyaṃ pittamasṛk ca tat //
Ca, Cik., 4, 21.2 mārgānmārgaṃ caredyadvā yāpyaṃ pittamasṛk ca tat //
Ca, Cik., 4, 22.1 ekamārgaṃ balavato nātivegaṃ navotthitam /
Ca, Cik., 4, 24.2 dvimārgaṃ kaphavātābhyāmubhābhyāmanubadhyate //
Ca, Cik., 4, 30.1 mārgau doṣānubandhaṃ ca nidānaṃ prasamīkṣya ca /
Ca, Cik., 4, 85.2 raktaṃ nihantyāśu viśeṣatastu yanmūtramārgāt sarujaṃ prayāti //
Ca, Cik., 4, 110.3 mārgau sādhyamasādhyaṃ yāpyaṃ kāryakramaṃ caiva //
Ca, Cik., 5, 6.1 kaphaṃ ca pittaṃ ca sa duṣṭavāyuruddhūya mārgān vinibadhya tābhyām /
Ca, Cik., 5, 6.2 hṛnnābhipārśvodarabastiśūlaṃ karotyatho yāti na baddhamārgaḥ //
Ca, Cik., 5, 60.1 prayojyā mārgaśuddhyarthamariṣṭāḥ kaphagulminām /