Occurrences

Aitareya-Āraṇyaka
Atharvaprāyaścittāni
Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Drāhyāyaṇaśrautasūtra
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauṣītakibrāhmaṇa
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 5, 1, 1, 14.1 dakṣiṇe mārjālīye daśa srucy uttamāṃ caturgṛhītaṃ pūrvam avadāyottarato 'gner upanidhāya viharaṇaprabhṛti madhyandine mārjālīyo jāgarito bhavati tasmin parivṛte juhoti prāgdvāre vodagdvāre vā prāgudagdvāre vā /
AĀ, 5, 1, 1, 14.1 dakṣiṇe mārjālīye daśa srucy uttamāṃ caturgṛhītaṃ pūrvam avadāyottarato 'gner upanidhāya viharaṇaprabhṛti madhyandine mārjālīyo jāgarito bhavati tasmin parivṛte juhoti prāgdvāre vodagdvāre vā prāgudagdvāre vā /
AĀ, 5, 1, 2, 1.0 upākṛte stotre traidhaṃ ninayāthātrottare ca mārjālīye śeṣam antarvedīti //
Atharvaprāyaścittāni
AVPr, 3, 5, 6.0 atra yajamānāsane mārjālīye vā camasau nidhāya tatrāsya bhakṣakāle bhakṣāṇy upasthāpayeyur ā samiṣṭayajuṣo homāt //
Baudhāyanadharmasūtra
BaudhDhS, 1, 13, 31.1 sarveṣv eva somabhakṣeṣv adbhir eva mārjālīye prakṣālanam //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 21, 10.0 athaitā dāsya udakumbhān adhinidhāya mārjālīyaṃ paryupaviśanti //
BaudhŚS, 16, 22, 11.0 athaitā dāsya udakumbhān adhinidhāya mārjālīyaṃ parinṛtyanty upasthān upahatya dakṣiṇān pado nighnantīr idaṃmadhuṃ gāyantyaḥ //
BaudhŚS, 16, 23, 6.1 athainā uttareṇa mārjālīyaṃ tiṣṭhantyo vācayati /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 10, 1, 16.0 tata evekṣamāṇā mārjālīyaṃ nāke suparṇamiti yaddvandveṣu //
DrāhŚS, 11, 3, 4.0 dakṣiṇena mārjālīyam aryo 'ntarvedi dakṣiṇāmukhas tiṣṭhet //
DrāhŚS, 11, 3, 17.0 gṛhapater dāsyo 'bhīṣṭā vā navān udaharaṇān pūrayitvā pradakṣiṇaṃ mārjālīyaṃ parīyur hai mahā3 idaṃ madhvidaṃ madhviti vadatyaḥ //
DrāhŚS, 15, 4, 3.0 dakṣiṇena mārjālīyamantarvedīti śāṇḍilyaḥ //
Jaiminīyabrāhmaṇa
JB, 1, 345, 5.0 abhiṣutya somam anyad agṛhītvā grahān yā dakṣiṇāḥ sraktīs tad asthāni nidhāya mārjālīye stuvīran //
JB, 1, 345, 22.0 trir apasalī mārjālīyaṃ paryāyanti //
Jaiminīyaśrautasūtra
JaimŚS, 13, 16.0 śundhyur asi mārjālīya iti mārjālīyam //
JaimŚS, 13, 16.0 śundhyur asi mārjālīya iti mārjālīyam //
Kauṣītakibrāhmaṇa
KauṣB, 9, 1, 7.0 dakṣiṇato mārjālīyena //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 12, 1.8 śundhyur asi mārjālīyaḥ /
Pañcaviṃśabrāhmaṇa
PB, 5, 4, 11.0 yāmena mārjālīyam upatiṣṭhante pitṛlokam eva taj jayanti //
PB, 5, 6, 15.0 pari kumbhinyo mārjālīyaṃ yantīdaṃ madhv idaṃ madhv iti saghoṣā eva tad vayo bhūtvā saha svargaṃ lokaṃ yanti //
PB, 9, 8, 2.0 etad anyat kuryur abhiṣutyānyat somam agṛhītvā grahān yāsau dakṣiṇā sraktis tad vā stuyur mārjālīye vā //
PB, 9, 8, 9.0 tā ṛco 'nubruvantas trir mārjālīyaṃ pariyanti savyān ūrūn āghnānāḥ //
Taittirīyasaṃhitā
TS, 1, 3, 3, 1.8 śundhyūr asi mārjālīyaḥ /
TS, 6, 3, 1, 3.8 teṣāṃ ye nediṣṭham paryaviśan te somapītham prāpnuvann āhavanīya āgnīdhrīyo hotrīyo mārjālīyaḥ /
Vaitānasūtra
VaitS, 3, 8, 1.3 pratyaṅmukho hotṛmaitrāvaruṇabrāhmaṇācchaṃsipotṛneṣṭracchāvākānāṃ dhiṣṇyeṣu mārjālīye //
VaitS, 3, 8, 13.1 cātvālotkaraśāmitrovadhyagohāstāvāgnīdhrīyācchāvākavādaṃ mārjālīyaṃ kharaṃ dhiṣṇyān anyāṃś copatiṣṭhante agnayaḥ sagarā stheti //
VaitS, 6, 4, 9.1 kumbhinīr mārjālīyaṃ pariyāntīr anumantrayate /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 5, 32.4 śundhyūr asi mārjālīyaḥ /
Vārāhaśrautasūtra
VārŚS, 2, 2, 4, 23.1 aśmanavamā āgnīdhra ekaviṃśatiṃ hotriya ekādaśa brāhmaṇācchaṃsye ṣaṇ mārjālīye 'ṣṭāṣṭāv itareṣu //
VārŚS, 3, 2, 5, 38.1 agreṇa mārjālīyaṃ śūdrāryau carmamaṇḍale vyāyacchete kṛṣṇaśuklasaṃhate kṛkadāvare 'bhyantarataḥ pārśve //
VārŚS, 3, 2, 5, 41.1 mārjālīyānte kumbhībhyaḥ prayacchati //
VārŚS, 3, 2, 5, 44.1 parītya mārjālīyaṃ yathārthaṃ gacchanti //
Āpastambaśrautasūtra
ĀpŚS, 18, 7, 2.2 mārjālīyanyante surāgrahaiḥ //
Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 2, 17.0 antareṇa ghṛtayājye dakṣiṇe mārjālīye pitryā //