Occurrences

Baudhāyanaśrautasūtra
Drāhyāyaṇaśrautasūtra
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Pañcaviṃśabrāhmaṇa
Vaitānasūtra
Vārāhaśrautasūtra

Baudhāyanaśrautasūtra
BaudhŚS, 16, 21, 10.0 athaitā dāsya udakumbhān adhinidhāya mārjālīyaṃ paryupaviśanti //
BaudhŚS, 16, 22, 11.0 athaitā dāsya udakumbhān adhinidhāya mārjālīyaṃ parinṛtyanty upasthān upahatya dakṣiṇān pado nighnantīr idaṃmadhuṃ gāyantyaḥ //
BaudhŚS, 16, 23, 6.1 athainā uttareṇa mārjālīyaṃ tiṣṭhantyo vācayati /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 10, 1, 16.0 tata evekṣamāṇā mārjālīyaṃ nāke suparṇamiti yaddvandveṣu //
DrāhŚS, 11, 3, 4.0 dakṣiṇena mārjālīyam aryo 'ntarvedi dakṣiṇāmukhas tiṣṭhet //
DrāhŚS, 11, 3, 17.0 gṛhapater dāsyo 'bhīṣṭā vā navān udaharaṇān pūrayitvā pradakṣiṇaṃ mārjālīyaṃ parīyur hai mahā3 idaṃ madhvidaṃ madhviti vadatyaḥ //
DrāhŚS, 15, 4, 3.0 dakṣiṇena mārjālīyamantarvedīti śāṇḍilyaḥ //
Jaiminīyabrāhmaṇa
JB, 1, 345, 22.0 trir apasalī mārjālīyaṃ paryāyanti //
Jaiminīyaśrautasūtra
JaimŚS, 13, 16.0 śundhyur asi mārjālīya iti mārjālīyam //
Pañcaviṃśabrāhmaṇa
PB, 5, 4, 11.0 yāmena mārjālīyam upatiṣṭhante pitṛlokam eva taj jayanti //
PB, 5, 6, 15.0 pari kumbhinyo mārjālīyaṃ yantīdaṃ madhv idaṃ madhv iti saghoṣā eva tad vayo bhūtvā saha svargaṃ lokaṃ yanti //
PB, 9, 8, 9.0 tā ṛco 'nubruvantas trir mārjālīyaṃ pariyanti savyān ūrūn āghnānāḥ //
Vaitānasūtra
VaitS, 3, 8, 13.1 cātvālotkaraśāmitrovadhyagohāstāvāgnīdhrīyācchāvākavādaṃ mārjālīyaṃ kharaṃ dhiṣṇyān anyāṃś copatiṣṭhante agnayaḥ sagarā stheti //
VaitS, 6, 4, 9.1 kumbhinīr mārjālīyaṃ pariyāntīr anumantrayate /
Vārāhaśrautasūtra
VārŚS, 3, 2, 5, 38.1 agreṇa mārjālīyaṃ śūdrāryau carmamaṇḍale vyāyacchete kṛṣṇaśuklasaṃhate kṛkadāvare 'bhyantarataḥ pārśve //
VārŚS, 3, 2, 5, 44.1 parītya mārjālīyaṃ yathārthaṃ gacchanti //