Occurrences

Āpastambadharmasūtra
Carakasaṃhitā
Mahābhārata
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Kāvyādarśa
Suśrutasaṃhitā
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Rasārṇava
Āyurvedadīpikā
Śukasaptati
Śārṅgadharasaṃhitādīpikā
Rasaratnasamuccayaṭīkā

Āpastambadharmasūtra
ĀpDhS, 1, 23, 6.1 akrodho 'harṣo 'roṣo 'lobho 'moho 'dambho 'drohaḥ satyavacanam anatyāśo 'paiśunam anasūyā saṃvibhāgas tyāga ārjavaṃ mārdavaṃ śamo damaḥ sarvabhūtair avirodho yoga āryam ānṛśaṃsaṃ tuṣṭir iti sarvāśramāṇāṃ samayapadāni tāny anutiṣṭhan vidhinā sārvagāmī bhavati //
Carakasaṃhitā
Ca, Sū., 13, 58.2 mārdavaṃ snigdhatā cāṅge snigdhānāmupajāyate //
Ca, Sū., 18, 50.1 darśanaṃ paktirūṣmā ca kṣuttṛṣṇā dehamārdavam /
Ca, Śār., 3, 13.4 yāni khalvasya garbhasya sattvajāni yānyasya sattvataḥ sambhavataḥ sambhavanti tānyanuvyākhyāsyāmaḥ tad yathā bhaktiḥ śīlaṃ śaucaṃ dveṣaḥ smṛtirmohastyāgo mātsaryaṃ śauryaṃ bhayaṃ krodhastandrotsāhastaikṣṇyaṃ mārdavaṃ gāmbhīryamanavasthitatvamityevamādayaścānye te sattvavikārā yānuttarakālaṃ sattvabhedamadhikṛtyopadekṣyāmaḥ /
Ca, Śār., 4, 12.4 tatrāsyākāśātmakaṃ śabdaḥ śrotraṃ lāghavaṃ saukṣmyaṃ vivekaśca vāyvātmakaṃ sparśaḥ sparśanaṃ raukṣyaṃ preraṇaṃ dhātuvyūhanaṃ ceṣṭāśca śārīryaḥ agnyātmakaṃ rūpaṃ darśanaṃ prakāśaḥ paktirauṣṇyaṃ ca abātmakaṃ raso rasanaṃ śaityaṃ mārdavaṃ snehaḥ kledaśca pṛthivyātmakaṃ gandho ghrāṇaṃ gauravaṃ sthairyaṃ mūrtiśceti //
Ca, Śār., 4, 14.6 tadyathāklaibyaṃ bhīrutvamavaiśāradyaṃ moho 'navasthānamadhogurutvamasahanaṃ śaithilyaṃ mārdavaṃ garbhāśayabījabhāgastathāyuktāni cāparāṇi strīkarāṇi ato viparītāni puruṣakarāṇi ubhayabhāgāvayavā napuṃsakakarāṇi bhavanti //
Ca, Cik., 3, 41.1 saṃtāpo 'bhyadhiko bāhyastṛṣṇādīnāṃ ca mārdavam /
Ca, Cik., 3, 97.1 pratiśyā chardirālasyaṃ tandrārucyagnimārdavam /
Ca, Cik., 3, 137.2 kṣut kṣāmatā laghutvaṃ ca gātrāṇāṃ jvaramārdavam //
Mahābhārata
MBh, 2, 5, 113.4 nidrālasyaṃ bhayaṃ krodho mārdavaṃ dīrghasūtratā //
MBh, 5, 39, 39.1 mārdavaṃ sarvabhūtānām anasūyā kṣamā dhṛtiḥ /
MBh, 6, BhaGī 16, 2.2 dayā bhūteṣvaloluptvaṃ mārdavaṃ hrīracāpalam //
MBh, 12, 21, 11.2 prajanaḥ sveṣu dāreṣu mārdavaṃ hrīr acāpalam //
MBh, 12, 104, 23.1 mārdavaṃ daṇḍa ālasyaṃ pramādaśca surottama /
MBh, 12, 104, 39.1 na sāma daṇḍopaniṣat praśasyate na mārdavaṃ śatruṣu yātrikaṃ sadā /
MBh, 12, 154, 15.2 indriyāvajayo dākṣyaṃ mārdavaṃ hrīr acāpalam //
MBh, 12, 276, 17.1 mārdavaṃ sarvabhūteṣu vyavahāreṣu cārjavam /
MBh, 12, 301, 18.2 samatā satyam ānṛṇyaṃ mārdavaṃ hrīr acāpalam //
MBh, 13, 111, 4.1 tīrthaśaucam anarthitvamārdavaṃ satyam ārjavam /
Saundarānanda
SaundĀ, 11, 13.1 duṣkaraṃ sādhvanāryeṇa māninā caiva mārdavam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 14, 18.1 vyādhimārdavam utsāhas tandrānāśaś ca laṅghite /
AHS, Sū., 22, 32.2 rujaḥ syān mārdavaṃ yāvan mātrāśatam avedane //
AHS, Sū., 29, 5.2 nāmo 'nteṣūnnatir madhye kaṇḍūśophādimārdavam //
AHS, Cikitsitasthāna, 21, 7.1 svinnasyāśu praśāmyanti mārdavaṃ copajāyate /
AHS, Kalpasiddhisthāna, 4, 69.2 prāptakālaṃ vidhātavyaṃ kṣīrājyādyaistu mārdavam //
AHS, Kalpasiddhisthāna, 5, 3.2 kaṇḍūr gaṇḍāni vaivarṇyam aratir vahnimārdavam //
AHS, Utt., 23, 7.1 mārdavaṃ mardanasnehasvedabandhaiśca jāyate /
AHS, Utt., 23, 9.2 svedo 'kṣidahanaṃ mūrchā niśi śītaiśca mārdavam //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 127.1 tava tanvaṅgi mithyaiva rūḍham aṅgeṣu mārdavam /
KāvĀ, Dvitīyaḥ paricchedaḥ, 128.1 dharmākṣepo 'yam ākṣiptam aṅganāgātramārdavam /
Suśrutasaṃhitā
Su, Sū., 18, 28.1 aviparītabandhe vedanopaśāntirasṛkprasādo mārdavaṃ ca //
Su, Cik., 32, 23.1 svedāsrāvo vyādhihānirlaghutvaṃ śītārthitvaṃ mārdavaṃ cāturasya /
Su, Utt., 39, 118.1 svāpaḥ stambho gurutvaṃ ca gātrāṇāṃ vahnimārdavam /
Su, Utt., 43, 8.1 gauravaṃ kaphasaṃsrāvo 'ruciḥ stambho 'gnimārdavam /
Śatakatraya
ŚTr, 2, 5.2 vakṣojāvibhakumbhavibhramaharau gurvī nitambasthalī vācāṃ hāri ca mārdavaṃ yuvatīṣu svābhāvikaṃ maṇḍanam //
Bhāgavatapurāṇa
BhāgPur, 1, 16, 29.2 svātantryaṃ kauśalaṃ kāntirdhairyaṃ mārdavam eva ca //
Bhāratamañjarī
BhāMañj, 13, 263.1 rājavṛttiriyaṃ pūrvā yanna tīvraṃ na mārdavam /
BhāMañj, 13, 576.1 lokāpavādādudvego mārdavaṃ cirakāritam /
Garuḍapurāṇa
GarPur, 1, 147, 8.1 kṣutkṣāmatā laghutvaṃ ca gātrāṇāṃ jvaramārdavam /
GarPur, 1, 152, 8.1 praseko mukhamādhuryaṃ mārdavaṃ vahnidehayoḥ /
Rasārṇava
RArṇ, 17, 107.2 tamupāyaṃ pravakṣyāmi mārdavaṃ yena jāyate //
RArṇ, 17, 114.2 jāyate kharasattvānāṃ dalānāmapi mārdavam //
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 22, 15.2, 5.0 anyatrāpyuktaṃ darśanapaktirūṣmā ca kṣuttṛṣṇā dehamārdavam //
Śukasaptati
Śusa, 21, 2.18 mādhuryaṃ pramadājane sulalitaṃ dākṣiṇyamārye jane śauryaṃ śatruṣu mārdavaṃ gurujane dharmiṣṭhatā sādhuṣu /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 104.2, 19.3 atyarthaṃ mārdavaṃ śaityam atyarthaṃ sāndrameva ca /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 32.2, 6.0 vāpanadravyeṇa mṛdu ca bhavettathā sattvabhasmotpādakavidhibhyāṃ ca prāptamārdavam //
RRSṬīkā zu RRS, 8, 32.2, 18.0 tatra tatkalpitaśabdavācyaṃ yacchuddharasoparasaśuddhamāritaṃ mithaḥ saṃyuktaṃ miśraṃ vā lohādidvaṃdvīkṛtam ekaikaṃ sattvakaraṇavidhinā nirvāhaṇena dvaṃdvamelāpakavidhinā ca militaṃ śuddhaṃ jātamārdavaṃ tad evaikībhāvaṃ vrajati ca raktādivargeṣu secanena prāptavarṇaṃ rañjitasaṃjñakaṃ bhavati //
RRSṬīkā zu RRS, 8, 41.2, 5.0 mṛdukṛṣṭaṃ drutadrāvamiti pāṭhe dhmātvā mūṣātaḥ kṛṣṭaṃ bahirākṛṣṭaṃ śītaṃ sadapi saṃjātamārdavam agniyogena śīghradrāvaṃ ca bhavedityarthaḥ //