Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4974
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
varanāgasya lakṣaṇamāha tīkṣṇamiti // (1) Par.?
samabhāganīlāñjanasaṃyutaṃ tīkṣṇalohaṃ samabhāgena ṭaṅkaṇaṃ dattvāndhamūṣāyāṃ dṛḍhaṃ dhmātaṃ sadyadā nāgāpekṣayāpyatimṛdu kṛṣṇavarṇaṃ śīghradrāvaṃ ca bhavettadaitad varanāgam ucyate // (2) Par.?
arkāpāmārgakadalībhasmatoyena lolayet // (3) Par.?
tadvastragālitaṃ grāhyaṃ svacchatoyaṃ tadātape // (4) Par.?
mṛdukṛṣṭaṃ drutadrāvamiti pāṭhe dhmātvā mūṣātaḥ kṛṣṭaṃ bahirākṛṣṭaṃ śītaṃ sadapi saṃjātamārdavam agniyogena śīghradrāvaṃ ca bhavedityarthaḥ // (5) Par.?
nāgādvaraṃ śreṣṭham etad varanāgam iti // (6) Par.?
uttarapadasya pūrvanipātena siddho'yaṃ śabdaḥ // (7) Par.?
asyopayogaṃ tvasthirāṇāṃ kharparādisattvānāṃ sthirīkaraṇārthaṃ pūjyapādā udājahrū rasasāre // (8) Par.?
tatprakārastu dvitīyādhyāye'tra rasakasattvavidhivyākhyāyāṃ prakāśita eva // (9) Par.?
nāgaṃ nīlāñjanopetamiti pāṭhastu prāmādika eva // (10) Par.?
sattvānāṃ hi sthirīkaraṇe nāgasyānupayogāditi bodhyam // (11) Par.?
Duration=0.019794940948486 secs.