Occurrences

Śatapathabrāhmaṇa
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Saṃvitsiddhi
Suśrutasaṃhitā
Viṣṇupurāṇa
Amaraughaśāsana
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Madanapālanighaṇṭu
Mātṛkābhedatantra
Rasahṛdayatantra
Rasārṇava
Skandapurāṇa
Tantrāloka
Toḍalatantra
Ānandakanda
Āyurvedadīpikā
Śivasūtravārtika
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Mugdhāvabodhinī
Rasakāmadhenu
Sātvatatantra
Uḍḍāmareśvaratantra

Śatapathabrāhmaṇa
ŚBM, 13, 1, 9, 6.0 puraṃdhir yoṣeti yoṣityeva rūpaṃ dadhāti tasmād rūpiṇī yuvatiḥ priyā bhāvukā //
Carakasaṃhitā
Ca, Cik., 1, 3, 14.2 svayaṃ cāsyopatiṣṭhante śrīr vedā vākca rūpiṇī //
Mahābhārata
MBh, 1, 57, 48.2 jagrāha tarasopetya sādrikā matsyarūpiṇī //
MBh, 1, 65, 3.1 śrutvātha tasya taṃ śabdaṃ kanyā śrīr iva rūpiṇī /
MBh, 1, 92, 2.1 tasya rūpaguṇopetā gaṅgā śrīr iva rūpiṇī /
MBh, 1, 155, 43.3 devadānavayakṣāṇām īpsitā devarūpiṇī /
MBh, 1, 157, 14.1 drupadasya kule jātā kanyā sā devarūpiṇī /
MBh, 1, 189, 47.1 drupadaiṣā hi sā jajñe sutā te devarūpiṇī /
MBh, 2, 17, 1.6 dānavānāṃ vināśāya sthāpitā divyarūpiṇī /
MBh, 3, 277, 10.3 svarūpiṇī tadā rājan darśayāmāsa taṃ nṛpam //
MBh, 3, 277, 29.2 pituḥ sakāśam agamad devī śrīr iva rūpiṇī //
MBh, 5, 95, 13.1 guṇakeśīti vikhyātā nāmnā sā devarūpiṇī /
MBh, 12, 250, 30.2 strīṣu strīrūpiṇī caiva tṛtīyeṣu napuṃsakam //
MBh, 12, 274, 16.2 paryupāsata taṃ devaṃ rūpiṇī kurunandana //
MBh, 12, 345, 4.1 tatastasya vacaḥ śrutvā rūpiṇī dharmavatsalā /
Rāmāyaṇa
Rām, Bā, 76, 17.2 devatābhiḥ samā rūpe sītā śrīr iva rūpiṇī //
Rām, Utt, 13, 1.2 nidrā samabhavat tīvrā kumbhakarṇasya rūpiṇī //
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 133.2 yadāparā tadāyātā rūpiṇī rūpadevatā //
BKŚS, 17, 138.2 īdṛśī tādṛśī dṛṣṭā rūpiṇī yuvatir mayā //
BKŚS, 20, 259.1 eṣā tu gopayoṣāpi rūpiṇy api taruṇy api /
BKŚS, 21, 166.2 madīyā duhitā brahman rūpiṇī pariṇīyatām //
Divyāvadāna
Divyāv, 13, 14.1 yadā mahatī saṃvṛttā tadā rūpiṇī yauvanānurūpayā ācāravihāraceṣṭayā devakanyeva tadgṛhamavabhāsamānā suhṛtsambandhibāndhavānām antarjanasya ca prītimutpādayati //
Kāmasūtra
KāSū, 2, 9, 1.1 dvividhā tṛtīyāprakṛtiḥ strīrūpiṇī puruṣarūpiṇī ca //
KāSū, 2, 9, 1.1 dvividhā tṛtīyāprakṛtiḥ strīrūpiṇī puruṣarūpiṇī ca //
KāSū, 2, 9, 2.1 tatra strīrūpiṇī striyā veṣamālāpaṃ līlāṃ bhāvaṃ mṛdutvaṃ bhīrutvaṃ mugdhatām asahiṣṇutāṃ vrīḍāṃ cānukurvīta //
KāSū, 2, 9, 4.3 iti strīrūpiṇī //
KāSū, 2, 9, 5.1 puruṣarūpiṇī tu pracchannakāmā puruṣaṃ lipsamānā saṃvāhakabhāvam upajīvet /
Kūrmapurāṇa
KūPur, 1, 1, 34.1 iyaṃ sā paramā śaktirmanmayī brahmarūpiṇī /
KūPur, 1, 11, 89.2 purāṇī cinmayī puṃsāmādiḥ puruṣarūpiṇī //
KūPur, 1, 11, 100.1 vyaktā prathamajā brāhmī mahatī jñānarūpiṇī /
KūPur, 1, 11, 148.2 manoharā manorakṣā tāpasī vedarūpiṇī //
KūPur, 1, 11, 210.1 sarvā sarveśvarī sūkṣmā susūkṣmā jñānarūpiṇī /
KūPur, 1, 18, 11.1 jyeṣṭhaṃ vaiśravaṇaṃ tasya suṣuve devarūpiṇī /
KūPur, 2, 2, 53.1 teṣāṃ hi vaśamāpannā māyā me viśvarūpiṇī /
KūPur, 2, 4, 23.2 tāmasī me samākhyātā kālākhyā rudrarūpiṇī //
Liṅgapurāṇa
LiPur, 1, 72, 24.1 ghaṇṭā sarasvatī devī dhanuṣaḥ śrutirūpiṇī /
LiPur, 2, 27, 77.2 khecarī cātmanā sā ca bhavānī vahnirūpiṇī //
LiPur, 2, 29, 1.2 tulā te kathitā hyeṣā ādyā sāmānyarūpiṇī /
Matsyapurāṇa
MPur, 154, 237.1 samādhibhāvanā tasthau lakṣyapratyakṣarūpiṇī /
MPur, 172, 19.1 viveśa rūpiṇī kālī kālameghāvaguṇṭhitā /
Saṃvitsiddhi
SaṃSi, 1, 103.1 api ceyam avidyā te yadabhāvādirūpiṇī /
Suśrutasaṃhitā
Su, Cik., 30, 16.2 kareṇuḥ subahukṣīrā kandena gajarūpiṇī //
Su, Cik., 30, 17.2 ajāstanābhakandā tu sakṣīrā kṣuparūpiṇī //
Viṣṇupurāṇa
ViPur, 5, 27, 27.2 śambaraṃ mohayāmāsa māyārūpeṇa rūpiṇī //
ViPur, 5, 28, 4.1 devī jāmbavatī cāpi rohiṇī kāmarūpiṇī /
Amaraughaśāsana
AmarŚās, 1, 76.1 mūlakande tu yā śaktiḥ kuṇḍalākārarūpiṇī //
Aṣṭāvakragīta
Aṣṭāvakragīta, 18, 63.2 bhāvyabhāvanayā sā tu svasthasyādṛṣṭirūpiṇī //
Bhāgavatapurāṇa
BhāgPur, 2, 9, 13.1 śrīryatra rūpiṇyurugāyapādayoḥ karoti mānaṃ bahudhā vibhūtibhiḥ /
BhāgPur, 2, 10, 32.2 manaḥ sarvavikārātmā buddhirvijñānarūpiṇī //
BhāgPur, 3, 15, 21.1 śrī rūpiṇī kvaṇayatī caraṇāravindaṃ līlāmbujena harisadmani muktadoṣā /
BhāgPur, 4, 17, 3.2 kasmāddadhāra gorūpaṃ dharitrī bahurūpiṇī /
Bhāratamañjarī
BhāMañj, 16, 51.2 vṛddhasyeva daridrasya taruṇī rūpiṇī vadhūḥ //
Garuḍapurāṇa
GarPur, 1, 48, 14.2 pūrve ambudavatkāryā āgneyyāṃ dhūmarūpiṇī //
Kathāsaritsāgara
KSS, 5, 3, 213.1 rūpiṇī siddhirasmākam iyaṃ syād iti sa kṣaṇāt /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 12.2 amṛtā tridalā proktā vijayā tumbarūpiṇī //
Mātṛkābhedatantra
MBhT, 3, 4.1 ādhāre tu yā śaktir bhujagākārarūpiṇī /
MBhT, 3, 6.2 guṇayuktā kuṇḍalinī candrasūryāgnirūpiṇī //
MBhT, 4, 9.1 mahāśaṅkhe vasen nityaṃ pañcāśadvarṇarūpiṇī /
Rasahṛdayatantra
RHT, 1, 1.2 hṛdayasthaiva galitvā jātā rasarūpiṇī karuṇā //
Rasārṇava
RArṇ, 12, 234.1 mayā saṃjīvanī vidyā dattā codakarūpiṇī /
RArṇ, 14, 28.1 lakṣavedhena yā baddhā guṭikā divyarūpiṇī /
RArṇ, 14, 29.1 daśalakṣeṇa yā baddhā guṭikā divyarūpiṇī /
RArṇ, 14, 30.1 koṭivedhena yā baddhā guṭikā divyarūpiṇī /
RArṇ, 14, 31.1 śatakoṭiprabhedena guṭikā divyarūpiṇī /
RArṇ, 14, 32.1 dhūmāvalokane baddhā guṭikā śivarūpiṇī /
RArṇ, 14, 33.1 śabdavedhena yā baddhā guṭikā śivarūpiṇī /
Skandapurāṇa
SkPur, 7, 6.1 śambhorvyāhāramātreṇa vāgiyaṃ divyarūpiṇī /
SkPur, 8, 17.2 rūpiṇī darśanaṃ prādāduvācedaṃ ca tāndvijān //
SkPur, 25, 3.1 yuṣmākaṃ suyaśā kanyā subhagā divyarūpiṇī /
Tantrāloka
TĀ, 3, 110.2 kurvantyapi jñeyakalākāluṣyādbindurūpiṇī //
TĀ, 3, 129.1 uditaiva satī pūrṇā mātṛmeyādirūpiṇī /
TĀ, 3, 138.1 kalā saptadaśī tasmādamṛtākārarūpiṇī /
TĀ, 3, 233.2 mālinī hi parā śaktirnirṇītā viśvarūpiṇī //
TĀ, 3, 237.2 tatra yā svarasandarbhasubhagā nādarūpiṇī //
TĀ, 3, 242.1 sa sphuṭāsphuṭarūpatvānmadhyamā sthūlarūpiṇī /
TĀ, 4, 126.1 śuddhasaṃvinmayī prācye jñāne śabdanarūpiṇī /
TĀ, 4, 146.2 meye 'pi devī tiṣṭhantī māsarāśyādirūpiṇī //
TĀ, 6, 94.3 ardhārdhe kramate māyā dvikhaṇḍā śivarūpiṇī //
TĀ, 11, 31.1 tatsparśānte tu saṃvittiḥ śuddhacidvyomarūpiṇī /
TĀ, 16, 61.1 tenaitanmāraṇaṃ noktaṃ dīkṣeyaṃ citrarūpiṇī /
TĀ, 16, 252.2 arthasya pratipattiryā grāhyagrāhakarūpiṇī //
Toḍalatantra
ToḍalT, Prathamaḥ paṭalaḥ, 21.3 śrīśivasya hṛdambhoje sthitā saṃhārarūpiṇī //
ToḍalT, Prathamaḥ paṭalaḥ, 22.2 saṃhārarūpiṇī kālī yadā vyaktasvarūpiṇī //
ToḍalT, Dvitīyaḥ paṭalaḥ, 5.1 vāsukī yā mahāmāyā bhujagākārarūpiṇī /
ToḍalT, Aṣṭamaḥ paṭalaḥ, 18.2 anantarūpiṇī durgā śambhuś cānantarūpadhṛk //
ToḍalT, Navamaḥ paṭalaḥ, 32.2 antarmālā mahāmālā pañcāśadvarṇarūpiṇī //
ToḍalT, Daśamaḥ paṭalaḥ, 11.1 mahālakṣmīr bhavet buddho durgā syāt kalkirūpiṇī /
Ānandakanda
ĀK, 1, 7, 145.2 saṃcikrīḍe mahāmāyā citsadānandarūpiṇī //
ĀK, 1, 20, 157.2 vāyavī bhrāmaṇī proktā śamanī vyomarūpiṇī //
ĀK, 1, 23, 447.1 mayā saṃjīvanī vidyā dattā codakarūpiṇī /
ĀK, 1, 23, 622.1 lakṣavedhena yā baddhā ghuṭikā divyarūpiṇī /
ĀK, 1, 23, 623.1 daśalakṣeṇa yā baddhā ghuṭikā divyarūpiṇī /
ĀK, 1, 23, 624.1 koṭivedhena yā baddhā ghuṭikā divyarūpiṇī /
ĀK, 1, 23, 625.1 daśakoṭiprabhedena ghuṭikā divyarūpiṇī /
ĀK, 2, 8, 24.1 vidrumākhyā suraktā sā durlabhā dīptarūpiṇī /
ĀK, 2, 9, 35.2 īśvarītyucyate kācidīśvarītulyarūpiṇī //
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 1, 3, 14.2, 8.0 vāgrūpiṇīti tadadhiṣṭhātrī devatā //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 2, 3.1, 1.0 vidyeti paramādvaitasampravedanarūpiṇī //
ŚSūtraV zu ŚSūtra, 3, 26.1, 8.0 evaṃvidhasya tasyāsya yā yā svālāparūpiṇī //
ŚSūtraV zu ŚSūtra, 3, 37.1, 6.0 yataḥ karaṇaśaktyātra śaktiḥ svātantryarūpiṇī //
Gheraṇḍasaṃhitā
GherS, 6, 15.3 mūlādhāre kuṇḍalinī bhujagākārarūpiṇī //
Gokarṇapurāṇasāraḥ
GokPurS, 6, 70.2 divyastrīrūpiṇī bhūtvā bhaja māmeva bhāmini //
Mugdhāvabodhinī
MuA zu RHT, 1, 1.2, 13.0 yasya hṛdayasyaiva rasarūpiṇī karuṇā ghṛṇā jātā prādurbhūtā //
MuA zu RHT, 1, 1.2, 17.0 rasarūpiṇīti rasaḥ pāradastatsvarūpaṃ yasyāḥ sā //
Rasakāmadhenu
RKDh, 1, 1, 195.2 golamūṣeti sā proktā satvaraṃ dravarūpiṇī //
Sātvatatantra
SātT, 1, 12.2 tasyaiva śaktiḥ prakṛtiḥ kāryakāraṇarūpiṇī //
Uḍḍāmareśvaratantra
UḍḍT, 9, 37.1 atra paṭe citrarūpiṇī lekhyā vastrakanakālaṅkārabhūṣitā utpalahastā kumarī jātīpuṣpaiḥ prapūjanaṃ kuryāt guggulena dhūpaṃ dadyāt tato 'ṣṭasahasraṃ pratyahaṃ japet /