Occurrences

Liṅgapurāṇa

Liṅgapurāṇa
LiPur, 1, 57, 24.1 bhūmirekhāvṛtaḥ sūryaḥ paurṇimāvāsyayos tadā /
LiPur, 1, 103, 32.2 candrarekhāvataṃsāś ca nīlakaṇṭhās trilocanāḥ //
LiPur, 2, 5, 99.1 rekhāṅkitakaṭigrīvaṃ raktāntāyatalocanam /
LiPur, 2, 21, 27.2 khadyotasadṛśākāraṃ candrarekhākṛtiṃ prabhum //
LiPur, 2, 25, 6.2 netreṇālokya vai kuṇḍaṃ ṣaḍrekhāḥ kārayedbudhaḥ //
LiPur, 2, 25, 7.2 uttarāgrāḥ śivā rekhāḥ prokṣayedvarmaṇā punaḥ //
LiPur, 2, 25, 66.1 nirīkṣaṇaṃ prokṣaṇaṃ tāḍanaṃ ca ṣaṣṭhena phaḍantena abhyukṣaṇaṃ caturthena khananotkiraṇaṃ ṣaṣṭhena pūraṇaṃ samīkaraṇamādyena secanaṃ vauṣaḍantena kuṭṭanaṃ ṣaṣṭhena saṃmārjanopalepane turīyeṇa kuṇḍaparikalpanaṃ nivṛttyā tribhireva kuṇḍaparidhānaṃ caturthena kuṇḍārcanamādyena rekhācatuṣṭayasaṃpādanaṃ ṣaṣṭhena phaḍantena vajrīkaraṇaṃ catuṣpadāpādanamādyena evaṃ kuṇḍasaṃskāramaṣṭādaśavidham //
LiPur, 2, 26, 18.2 candrarekhādharaṃ śaktyā sahitaṃ nīlarūpiṇam //