Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Ay, 37, 10.1 atha reṇusamuddhvastaṃ tam utthāpya narādhipam /
Rām, Ay, 87, 15.1 khurair udīrito reṇur divaṃ pracchādya tiṣṭhati /
Rām, Ay, 90, 1.2 sainyareṇuś ca śabdaś ca prādurāstāṃ nabhaḥspṛśau //
Rām, Ār, 22, 14.1 uddhūtaś ca vinā vātaṃ reṇur jaladharāruṇaḥ /
Rām, Ki, 1, 33.2 vicitraṃ sṛjate reṇuṃ vāyuvegavighaṭṭitam //
Rām, Ki, 23, 14.1 reṇuśoṇitasaṃvītaṃ gātraṃ tava samantataḥ /
Rām, Ki, 23, 20.1 avakīrṇaṃ vimārjantī bhartāraṃ raṇareṇunā /
Rām, Ki, 49, 8.2 jalārdrāś cakravākāś ca raktāṅgāḥ padmareṇubhiḥ //
Rām, Ki, 51, 12.1 asmāddhaṃsā jalaklinnāḥ pakṣaiḥ salilareṇubhiḥ /
Rām, Su, 14, 16.2 padmareṇunibhaiḥ kīrṇā śubhaiḥ kedārapāṃsubhiḥ //
Rām, Yu, 43, 17.2 āyudhaṃ syandanaṃ vāpi dadṛśe tena reṇunā //
Rām, Utt, 13, 24.2 reṇudhvastam iva jyotiḥ piṅgalatvam upāgatam //
Rām, Utt, 31, 21.1 puṣpareṇvanuliptāṅgīṃ jalaphenāmalāṃśukām /
Rām, Utt, 35, 60.2 śarīraṃ hi vinā vāyuṃ samatāṃ yāti reṇubhiḥ //