Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 33, 14.2 śaphacyuto reṇur nakṣata dyām ucchvaitreyo nṛṣāhyāya tasthau //
ṚV, 1, 56, 4.2 yo dhṛṣṇunā śavasā bādhate tama iyarti reṇum bṛhad arhariṣvaṇiḥ //
ṚV, 4, 17, 13.1 kṣiyantaṃ tvam akṣiyantaṃ kṛṇotīyarti reṇum maghavā samoham /
ṚV, 4, 38, 6.2 srajaṃ kṛṇvāno janyo na śubhvā reṇuṃ rerihat kiraṇaṃ dadaśvān //
ṚV, 4, 38, 7.2 turaṃ yatīṣu turayann ṛjipyo 'dhi bhruvoḥ kirate reṇum ṛñjan //
ṚV, 4, 42, 5.2 kṛṇomy ājim maghavāham indra iyarmi reṇum abhibhūtyojāḥ //
ṚV, 6, 18, 2.2 bṛhadreṇuś cyavano mānuṣīṇām ekaḥ kṛṣṭīnām abhavat sahāvā //
ṚV, 6, 28, 4.1 na tā arvā reṇukakāṭo aśnute na saṃskṛtatram upa yanti tā abhi /
ṚV, 10, 72, 6.2 atrā vo nṛtyatām iva tīvro reṇur apāyata //
ṚV, 10, 168, 1.2 divispṛg yāty aruṇāni kṛṇvann uto eti pṛthivyā reṇum asyan //