Occurrences

Rasamañjarī

Rasamañjarī
RMañj, 1, 5.1 harati sakalarogānmūrchito yo narāṇāṃ vitarati kila baddhaḥ khecaratvaṃ javena /
RMañj, 1, 6.2 tadvaddahati sūto'yaṃ rogān doṣatrayodbhavān //
RMañj, 1, 18.2 mṛtyuṃ sphoṭaṃ rogapuñjaṃ kurvantyete kramānnṛṇām //
RMañj, 1, 37.2 dehasya nāśaṃ vividhaṃ ca kuṣṭhaṃ kaṣṭaṃ ca rogāñjanayennarāṇām //
RMañj, 2, 47.1 ṣaḍguṇe gandhake jīrṇe mūrchito rogahā bhavet /
RMañj, 2, 49.2 ityevaṃ gandhabaddhaṃ ca sarvarogeṣu yojayet //
RMañj, 2, 50.2 rasabhasma kvacidroge dehārthaṃ mūrchitaṃ kvacit /
RMañj, 2, 54.2 tulyāṃśagandhaiḥ puṭitaṃ krameṇa nirbījanāmākhilarogahantā //
RMañj, 2, 56.2 sevito'sau sadā dehe roganāśāya kalpate //
RMañj, 2, 62.1 yasya rogasya yo yogastenaiva saha yojayet /
RMañj, 2, 62.2 rasendro harate rogānnarakuñjaravājinām //
RMañj, 3, 20.1 vipro rasāyane proktaḥ kṣatriyo roganāśane /
RMañj, 3, 22.1 pāṇḍurogaṃ pārśvapīḍāṃ kilāsaṃ dāhasantatim /
RMañj, 3, 22.2 rogānīkaṃ gurutvaṃ ca dhatte vajram aśodhitam //
RMañj, 3, 30.2 rogaghnaṃ mṛtyuharaṇaṃ vajrabhasma bhavatyalam //
RMañj, 3, 34.1 āyuḥpradaḥ sakalabandhakaro 'tivṛṣyaḥ prajñāpradaḥ sakalarogasamūlahārī /
RMañj, 3, 45.2 svabhāvaśītalaṃ cūrṇaṃ sarvarogeṣu yojayet //
RMañj, 3, 48.1 mriyate nāma sandehaḥ sarvarogeṣu yojayet /
RMañj, 3, 53.2 sarvarogaharaṃ vyoma jāyate yogavāhakam //
RMañj, 3, 57.2 kurute nāśayenmṛtyuṃ jarārogakadambakam //
RMañj, 3, 71.1 tālako harate rogānkuṣṭhaṃ mṛtyurujādikān /
RMañj, 4, 10.2 brāhmaṇo dīyate roge kṣatriyo viṣabhakṣaṇe /
RMañj, 4, 11.2 yojayet sarvarogeṣu na vikāraṃ karoti hi //
RMañj, 4, 15.2 cāturmāsye hared rogān kuṣṭhalūtādikānapi //
RMañj, 4, 21.1 dadedvai sarvarogeṣu mṛtāśini hitāśini /
RMañj, 5, 23.3 āyuṣyaṃ dīrgharogaghnaṃ rajataṃ lekhanaṃ param //
RMañj, 5, 26.1 tasmādviśuddhaṃ saṃgrāhyaṃ tāmraṃ rogapraśāntaye /
RMañj, 5, 66.1 āyuḥpradātā balavīryakartā rogasya hartā madanasya kartā /
RMañj, 5, 68.2 tasmāt sarvatra maṇḍūraṃ rogaśāntyai niyojayet //
RMañj, 6, 4.1 yasya rogasya yo yogo munibhiḥ parikīrtitaḥ /
RMañj, 6, 11.1 kṣayarogaṃ nihantyāśu sādhyāsādhyaṃ na saṃśayaḥ /
RMañj, 6, 21.2 bhakṣayetpathyabhojyaṃ ca sarvarogapraśāntaye //
RMañj, 6, 26.2 jayetkuṣṭhaṃ raktapittamanyarogaṃ kṣayaṃ nayet //
RMañj, 6, 78.2 navajvarebhasiṃho'yaṃ sarvarogeṣu yojayet //
RMañj, 6, 81.2 kuṣṭhāṣṭādaśa vāyuśūlamudaraṃ śoṣapramehādikaṃ rogānīkakarīndradarpadalane khyāto hi pañcānanaḥ //
RMañj, 6, 113.2 dadyādvātādirogeṣu sindhuguggulavahṇibhiḥ //
RMañj, 6, 114.2 tattadrogānupānena sarvarogeṣu yojayet //
RMañj, 6, 114.2 tattadrogānupānena sarvarogeṣu yojayet //
RMañj, 6, 120.1 hṛcchūlaṃ pārśvaśūlaṃ ca karṇarogaṃ kapālikam /
RMañj, 6, 120.2 haretsaṃgrahaṇīrogamaṣṭau ca jāṭharāṇi ca /
RMañj, 6, 129.1 śiroroge karṇaroge netraroge vidhānataḥ /
RMañj, 6, 129.1 śiroroge karṇaroge netraroge vidhānataḥ /
RMañj, 6, 129.1 śiroroge karṇaroge netraroge vidhānataḥ /
RMañj, 6, 142.0 rāmavāṇaraso nāma sarvarogapraṇāśakaḥ //
RMañj, 6, 167.2 hastapādādirogeṣu guṭikeyaṃ praśasyate //
RMañj, 6, 189.1 tāmbūlīrasasaṃyukto hanti rogānamūn ayam /
RMañj, 6, 189.2 vātarogān kṣayaṃ śvāsaṃ kāsaṃ pāṇḍukapholbaṇam //
RMañj, 6, 197.2 kapharogapraśāntyarthaṃ nimbakvāthaṃ pibedanu //
RMañj, 6, 208.1 vātaśleṣmodbhavānrogānmandāgnigrahaṇījvarān /
RMañj, 6, 211.2 guñjaiko vā dviguṃjo vā āmarogaharaḥ paraḥ //
RMañj, 6, 233.1 rogāḥ sarve vilīyante kuṣṭhāni sakalāni ca /
RMañj, 6, 240.2 kartavyo dṛṣṭirogeṣu kuṣṭhināṃ ca viśeṣataḥ //
RMañj, 8, 13.2 vartmarogaṃ ca timiraṃ kācaśukraharaṃ param //
RMañj, 8, 19.2 jātā rogāḥ praṇaśyanti na bhavanti kadācana //
RMañj, 9, 75.1 saṃkoco hastapādānāmakṣirogo'tichardanam /
RMañj, 9, 85.1 śiraḥpīḍākṣirogaśca cakṣurutpāṭaceṣṭitam /
RMañj, 9, 102.1 pūjayetsarvarogāṇāmaparāhne yathābali /
RMañj, 10, 30.1 madhyāṅgulīnāṃ tritayaṃ viraktaṃ rogaṃ vinā śuṣyati yasya kaṇṭhaḥ /