Occurrences

Garuḍapurāṇa

Garuḍapurāṇa
GarPur, 1, 32, 8.2 sarvapāpaharāḥ puṇyāḥ sarvarogavināśanāḥ //
GarPur, 1, 33, 1.3 graharogādikaṃ sarvaṃ yatkṛtvā nāśameti vai //
GarPur, 1, 33, 7.2 sarvarogavinirmukto viṣṇulokaṃ samāpnuyāt //
GarPur, 1, 46, 6.2 asuraḥ śeṣapāpau ca rogo ḍahimukha eva ca //
GarPur, 1, 46, 33.2 dhanade nṛpapīḍādamarthaghnaṃ rogadaṃ jale //
GarPur, 1, 51, 27.2 auṣadhaṃ snehamāhāraṃ rogirogapraśāntaye //
GarPur, 1, 51, 28.1 dadāno rogarahitaḥ sukhī dīrghāyureva ca /
GarPur, 1, 59, 37.2 eṣu yogeṣu cotpātamṛtyurogādikaṃ bhavet //
GarPur, 1, 71, 9.2 tatsarvaṃ viṣarogāṇāṃ praśamāya prakīrtyate //
GarPur, 1, 75, 4.2 rogapraṇāśanakaraṃ kalināśanaṃ tadāyuṣkaraṃ kulakaraṃ ca sukhapradaṃ ca //
GarPur, 1, 86, 22.1 dvādaśādityamabhyarcya sarvarogaiḥ pramucyate /
GarPur, 1, 95, 26.1 lakṣaṇyaṃ janayedeva putraṃ rogavivarjitam /
GarPur, 1, 98, 7.2 asyā api ca dātavyamapatyaṃ rogavarjitam //
GarPur, 1, 111, 10.1 vyāghrīva tiṣṭhati jarā paritarjayantī rogāśca śatrava iva prabhavanti gātre /
GarPur, 1, 113, 28.1 karmajanyaśarīreṣu rogāḥ śarīramānasāḥ /
GarPur, 1, 114, 28.2 divāśayo jāgaraṇaṃ ca rātrau ṣaḍbhirnarāṇāṃ nivasanti rogāḥ //
GarPur, 1, 146, 2.1 rogaḥ pāpmā jvaro vyādhirvikāro duṣṭa āmayaḥ /
GarPur, 1, 146, 3.2 saṃprāptiś ceti vijñānaṃ rogāṇāṃ pañcadhā smṛtam //
GarPur, 1, 146, 13.2 sarveṣāmeva rogāṇāṃ nidānaṃ kupitā malāḥ //
GarPur, 1, 146, 24.1 pratirogamiti kruddhā rogavidhyanugāminaḥ /
GarPur, 1, 147, 1.3 jvaro rogapatiḥ pāpmā mṛtyurājo 'śano 'ntakaḥ /
GarPur, 1, 150, 1.2 athātaḥ śvāsarogasya nidānaṃ pravadāmyaham /
GarPur, 1, 151, 1.2 hikkāroganidānaṃ ca vakṣye suśruta tacchṛṇu /
GarPur, 1, 151, 14.2 sarve 'pi rogā nāśāya na tvevaṃ śīghrakāriṇaḥ //
GarPur, 1, 152, 1.2 athāto yakṣmarogasya nidānaṃ pravadāmyaham /
GarPur, 1, 152, 1.3 anekarogānugato bahurogapurogamaḥ //
GarPur, 1, 152, 1.3 anekarogānugato bahurogapurogamaḥ //
GarPur, 1, 154, 1.2 hṛdrogādinidānaṃ te vakṣye 'haṃ suśrutādhunā /
GarPur, 1, 154, 1.3 kṛmihṛdrogaliṅgaiśca smṛtāḥ pañca tu hṛdgatāḥ //
GarPur, 1, 154, 6.1 hṛdroge hi tribhir doṣaiḥ kṛmibhiḥ śyāvanetratā /
GarPur, 1, 154, 20.1 śoṣamohajvarādyanyadīrgharogopasargataḥ /
GarPur, 1, 155, 10.2 vātātpittātkaphātsarvairbhavedrogo madātyayaḥ //
GarPur, 1, 155, 17.1 hṛtkaṇṭharogaḥ saṃmohaḥ śvāsatṛṣṇāvamijvarāḥ /
GarPur, 1, 156, 8.1 asādhyā evamākhyātāḥ sarve rogāḥ kulodbhavāḥ /
GarPur, 1, 156, 52.1 ete ca vātajā rogā jāyante bhṛśadāruṇāḥ /
GarPur, 1, 157, 22.2 vātāddhṛdrogagulmārśaḥplīhapāṇḍuraśaṅkitāḥ //
GarPur, 1, 158, 40.2 iti vistārataḥ proktā rogā mūtrapravartitāḥ //
GarPur, 1, 160, 3.2 vṛttaḥ syādāyato yo vā smṛto rogaḥ sa vidradhiḥ //
GarPur, 1, 160, 11.2 śastrādyairabhighātottharaktaiśca rogakāraṇam //
GarPur, 1, 160, 31.1 upekṣyamāṇasya ca gulmavṛddhimādhmānarugvai vividhāśca rogāḥ /
GarPur, 1, 161, 1.3 rogāḥ sarve 'pi mandāgnau sutarāmudarāṇi tu //
GarPur, 1, 162, 4.2 yāto 'yaṃ prahated ugraḥ sa rogastena gauravam //
GarPur, 1, 162, 15.1 pāṇḍuroge kṣaye jāte nābhipādāsyamehanam /
GarPur, 1, 162, 18.1 bhavetpittānugaḥ śothaḥ pāṇḍurogāvṛtasya ca /
GarPur, 1, 162, 19.1 haritaśyāmapittatve pāṇḍurogo yadā bhavet /
GarPur, 1, 167, 27.1 kupitaḥ kurute rogānkṛtsnān pakvāśayāśrayān /
GarPur, 1, 167, 49.1 hṛdrogo mukhaśoṣaśca prāṇenāpāna āvṛte /
GarPur, 1, 167, 55.1 vidradhiplīhahṛdrogagulmāgnisadanādayaḥ /
GarPur, 1, 167, 56.2 sarvarogavivekāya narādyāyuḥpravṛddhaye //
GarPur, 1, 167, 57.1 evaṃ vijñāya rogādīṃścikitsāmatha vai caret /
GarPur, 1, 167, 57.2 triphalā sarvarogaghnī madhvājyaguḍasaṃyutā //
GarPur, 1, 167, 58.1 savyoṣā triphalā vāpi sarvarogapramardinī /
GarPur, 1, 167, 61.2 vaṭikā ghṛtatailaṃ vā kaṣāyaḥ śoṣaroganut /
GarPur, 1, 168, 1.2 sarvarogaharaṃ siddhaṃ yogasāraṃ vadāmyaham /
GarPur, 1, 168, 9.2 vāyorliṅgāni tairyuktaṃ rogaṃ vātātmakaṃ vadet //
GarPur, 1, 168, 16.2 pittam amlakaṭūṣṇaṃ cāpaṅktī rogakāraṇam //
GarPur, 1, 168, 24.1 bhiṣagbheṣajarogārtaparicārakasampadaḥ /
GarPur, 1, 168, 39.1 prabhavaḥ sarvarogāṇāmajīrṇaṃ cāgnināśanam /
GarPur, 1, 168, 45.2 ahitānnai rogarāśirahitānnaṃ tatastyajet //