Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): śvāsa

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8410
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhanvantariruvāca / (1.1) Par.?
athātaḥ śvāsarogasya nidānaṃ pravadāmyaham / (1.2) Par.?
kāsavṛddhyā bhavecchvāsaḥ pūrvairvā doṣakopanaiḥ // (1.3) Par.?
āmātisāravamathuviṣapāṇḍujvarairapi / (2.1) Par.?
rajodhūmānilairmarmaghātādapi himāmbunā // (2.2) Par.?
kṣudrakastamakaśchinno mahānūrdhvaśca pañcamaḥ / (3.1) Par.?
kaphoparuddhagamanapavano viṣvagāsthitaḥ // (3.2) Par.?
prāṇodakānnavāhīni duṣṭasrotāṃsi dūṣayan / (4.1) Par.?
uraḥsthaḥ kurute śvāsamāmāśayasamudbhavam // (4.2) Par.?
prāgrūpaṃ tasya hṛtpārśvaśūlaṃ prāṇavilomatā / (5.1) Par.?
ānāhaḥ śaṅkhabhedaśca tatrāyāso 'tibhojanaiḥ // (5.2) Par.?
preritaḥ prerayankṣudraṃ svayaṃ sa samalaṃ marut / (6.1) Par.?
pratilomaṃ śirā gacchedudīrya pavanaḥ kapham // (6.2) Par.?
parigṛhya śirogrīvamuraḥ pārśve ca pīḍayan / (7.1) Par.?
kāsaṃ ghurghurakaṃ mohamarucimpīnasaṃ bhṛśam // (7.2) Par.?
karoti tīvravegaṃ ca śvāsaṃ prāṇopatāpinam / (8.1) Par.?
pratāmyettasya vegena ṣṭhīvanānte kṣaṇaṃ sukhī // (8.2) Par.?
kṛcchrācchayānaḥ śvasiti niṣaṇṇaḥ svāsthyamarhati / (9.1) Par.?
ucchritākṣo lalāṭena svidyatā bhṛśamārtimān // (9.2) Par.?
viśuṣkāsyo muhuḥ śvāsaḥ kāṅkṣatyuṣṇaṃ savepathuḥ / (10.1) Par.?
meghāmbuśītaprāgvātaiḥ śleṣmalaiśca vivardhate // (10.2) Par.?
sa yāpyastamakaḥ sādhyo narasya balino bhavet / (11.1) Par.?
jvaramūrchāvataḥ sītairna śāmyetprathamastu saḥ // (11.2) Par.?
kāsaśvasitavacchīrṇamarmacchedarujārditaḥ / (12.1) Par.?
sasvedamūrchaḥ sānāho bastidāhavibodhavān // (12.2) Par.?
adhodṛṣṭiḥ śutākṣastu snihyadraktaikalocanaḥ / (13.1) Par.?
śuṣkāsyaḥ pralapandīno naṣṭacchāyo vicetanaḥ // (13.2) Par.?
mahātāmahatā dīno nādena śvasiti krathan / (14.1) Par.?
uddhūyamānaḥ saṃrabdho mattarṣabha ivāniśam // (14.2) Par.?
pranaṣṭajñānavijñāno vibhrāntanayanānanaḥ / (15.1) Par.?
netre samākṣipanbaddhamūtravarcā viśīrṇavāk // (15.2) Par.?
śuṣkakaṇṭho muhuścaiva karṇaśaṅkhāśiro 'tiruk / (16.1) Par.?
yo dīrghamucchvasityūrdhvaṃ na ca pratyāharatyadhaḥ // (16.2) Par.?
śleṣmāvṛtamukhaśrotraḥ kruddhagandhavahārditaḥ / (17.1) Par.?
ūrdhvaṃ samīkṣate bhrāntamakṣiṇī paritaḥ kṣipan // (17.2) Par.?
marmasu chidyamāneṣu paridevī niruddhavāk / (18.1) Par.?
ete sidhyeyuravyaktāḥ vyaktāḥ prāṇaharā dhruvam // (18.2) Par.?
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe śvāsanidānā nāma pañcāśaduttaraśatatamo 'dhyāyaḥ // (19.1) Par.?
Duration=0.13024687767029 secs.