Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Khādiragṛhyasūtra
Kāṭhakagṛhyasūtra
Pāraskaragṛhyasūtra
Ṛgveda
Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Suśrutasaṃhitā
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Kālikāpurāṇa
Maṇimāhātmya
Rājanighaṇṭu
Skandapurāṇa
Abhinavacintāmaṇi
Bhāvaprakāśa
Kaiyadevanighaṇṭu
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Paippalāda)
AVP, 4, 25, 2.2 rathe asi darśata iṣudhau rocanas tvam //
AVP, 12, 20, 7.1 jyotiṣmatīs tapanā yāś ca rocanāḥ pratyoṣantīs tanvo yās te agne /
Atharvaveda (Śaunaka)
AVŚ, 4, 10, 6.2 rathe tvam asi darśata iṣudhau rocanas tvaṃ pra ṇa āyūṃṣi tāriṣat //
AVŚ, 13, 2, 19.2 viśvam ābhāsi rocana //
AVŚ, 14, 1, 38.2 yo bhadro rocanas tam udacāmi //
Baudhāyanagṛhyasūtra
BaudhGS, 3, 6, 3.0 athājyāhutīr upajuhoti vāstoṣpate vāstoṣpate śaṃ no devīḥ indrāgnī rocanā kayā naś citra ā bhuvat ko adya yuṅkte bhavataṃ naḥ samanasau iti //
Gautamadharmasūtra
GautDhS, 3, 2, 11.1 athāsmai tatpātram dadyus tat pratigṛhya japecchāntā dyauḥ śāntā pṛthivī śāntaṃ śivam antarikṣaṃ yo rocanas tam iha gṛhṇāmīti //
Gobhilagṛhyasūtra
GobhGS, 3, 4, 16.0 yo rocanas tam iha gṛhṇāmīty ātmānam abhiṣiñcati //
Khādiragṛhyasūtra
KhādGS, 3, 1, 14.0 yo rocana iti gṛhyātmānam abhiṣiñcet //
Kāṭhakagṛhyasūtra
KāṭhGS, 49, 1.2 agnir mūrdhā hiraṇyagarbho maruto yan mṛḍā no rudra sutrāmāṇaṃ tava śriye namo astu sarpebhya āhaṃ pitṝn sadā sugo ye te aryamaṃs tat savitur ya ime dyāvāpṛthivī vāyur agregā indrāgnī rocanā mitro janān indraḥ sutrāmā yaṃ te devī śaṃ no devīr viśve devā brahma jajñānaṃ vaṣaṭ te viṣṇa ā me gṛhā imaṃ me varuṇopaprāgād ahir iva bhogaiḥ pūṣā gā anvetu naḥ pra vāṃ daṃsāṃsi yamo dādhāreti pratyṛcam //
Pāraskaragṛhyasūtra
PārGS, 2, 6, 10.0 ye apsvantaragnayaḥ praviṣṭā gohya upagohyo mayūṣo manohā skhalo virujas tanūdūṣur indriyahātān vijahāmi yo rocanastamiha gṛhṇāmītyekasmād apo gṛhītvā //
Ṛgveda
ṚV, 3, 61, 5.2 ūrdhvam madhudhā divi pājo aśret pra rocanā ruruce raṇvasaṃdṛk //
Carakasaṃhitā
Ca, Sū., 27, 79.1 varāhapiśitaṃ balyaṃ rocanaṃ svedanaṃ guru /
Ca, Sū., 27, 155.1 rocano dīpano hṛdyaḥ sugandhistvagvivarjitaḥ /
Ca, Sū., 27, 166.1 rocanaṃ dīpanaṃ vṛṣyam ārdrakaṃ viśvabheṣajam /
Ca, Sū., 27, 167.1 rocano dīpanas tīkṣṇaḥ sugandhirmukhaśodhanaḥ /
Ca, Sū., 27, 173.1 dhānyakaṃ cājagandhā ca sumukhaśceti rocanāḥ /
Ca, Sū., 27, 175.2 āhārayogī balyaśca gururvṛṣyo'tha rocanaḥ //
Ca, Indr., 12, 77.1 rucakādarśasiddhārtharocanānāṃ ca darśanam /
Mahābhārata
MBh, 7, 58, 20.1 pūrṇānyakṣatapātrāṇi rucakān rocanāṃstathā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 5, 62.2 dīpanaṃ rocanaṃ madyaṃ tīkṣṇoṣṇaṃ tuṣṭipuṣṭidam //
AHS, Sū., 5, 78.2 śāṇḍākī cāsutaṃ cānyat kālāmlaṃ rocanaṃ laghu //
AHS, Sū., 6, 91.1 rocanaṃ dīpanaṃ hṛdyam aṣṭhīlānāhanullaghu /
AHS, Sū., 6, 107.1 vidāhi kaṭu rūkṣoṣṇaṃ hṛdyaṃ dīpanarocanam /
AHS, Sū., 6, 110.1 hṛdyaḥ keśyo gurur vṛṣyaḥ snigdho rocanadīpanaḥ /
AHS, Sū., 6, 118.2 sarvaṃ hṛdyaṃ laghu snigdhaṃ grāhi rocanadīpanam //
AHS, Sū., 6, 144.1 vātaghnaṃ pāki tīkṣṇoṣṇaṃ rocanaṃ kaphapittakṛt /
AHS, Sū., 6, 160.2 pittaprakopi tīkṣṇoṣṇaṃ rūkṣaṃ rocanadīpanam //
AHS, Sū., 10, 10.1 amlo 'gnidīptikṛt snigdho hṛdyaḥ pācanarocanaḥ /
AHS, Sū., 10, 13.1 snehanaḥ svedanas tīkṣṇo rocanaś chedabhedakṛt /
AHS, Cikitsitasthāna, 3, 52.1 rocanaṃ dīpanaṃ svaryaṃ pīnasaśvāsakāsajit /
AHS, Cikitsitasthāna, 8, 47.2 dīpanaṃ rocanaṃ varṇyaṃ kaphavātānulomanam //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 27.2 vātaghnaṃ pāki tīkṣṇoṣṇaṃ rocanaṃ kaphapittakṛt //
Suśrutasaṃhitā
Su, Sū., 42, 10.4 kaṭuko dīpanaḥ pācano rocanaḥ śodhanaḥ sthaulyālasyakaphakṛmiviṣakuṣṭhakaṇḍūpaśamanaḥ sandhibandhavicchedano 'vasādanaḥ stanyaśukramedasām upahantā ceti sa evaṃguṇo 'pyeka evātyartham upasevyamāno bhramamadagalatālvoṣṭhaśoṣadāhasaṃtāpabalavighātakampatodabhedakṛt karacaraṇapārśvapṛṣṭhaprabhṛtiṣu ca vātaśūlānāpādayati /
Su, Sū., 42, 10.5 tiktaśchedano rocano dīpanaḥ śodhanaḥ kaṇḍūkoṭhatṛṣṇāmūrcchājvarapraśamanaḥ stanyaśodhano viṇmūtrakledamedovasāpūyopaśoṣaṇaś ceti sa evaṃguṇo 'pyeka evātyartham upasevyamāno gātramanyāstambhākṣepakārditaśiraḥśūlabhramatodabhedacchedāsyavairasyāny āpādayati /
Su, Sū., 45, 170.1 sarvaṃ pittakaraṃ madyamamlaṃ rocanadīpanam /
Su, Sū., 45, 211.2 tadvattadāsutaṃ sarvaṃ rocanam ca viśeṣataḥ //
Su, Sū., 46, 55.2 saṃgrāhī rocano balyasteṣāmeṇo jvarāpahaḥ //
Su, Sū., 46, 161.1 amlaṃ samadhuraṃ hṛdyaṃ viśadaṃ bhaktarocanam /
Su, Sū., 46, 226.2 vṛṣyoṣṇaṃ rocanaṃ hṛdyaṃ sasnehaṃ laghu dīpanam //
Su, Sū., 46, 227.2 kaṭūṣṇaṃ rocanam hṛdyaṃ vṛṣyaṃ caivārdrakaṃ smṛtam //
Su, Sū., 46, 240.1 kaṭutiktarasā hṛdyā rocanī vahnidīpanī /
Su, Sū., 46, 260.2 sakṣāraḥ sarvadoṣaghno vāstūko rocanaḥ saraḥ //
Su, Sū., 46, 268.2 paṭolaṃ kaṭukaṃ pāke vṛṣyaṃ rocanadīpanam //
Su, Sū., 46, 269.1 kaphavātaharaṃ tiktaṃ rocanaṃ kaṭukaṃ laghu /
Su, Sū., 46, 316.2 rocanaṃ tīkṣṇamuṣṇaṃ ca viḍaṃ vātānulomanam //
Su, Sū., 46, 317.2 gulmaśūlavibandhaghnaṃ hṛdyaṃ surabhi rocanam //
Su, Sū., 46, 352.2 siddhaṃ māṃsaṃ hitaṃ balyaṃ rocanaṃ bṛṃhaṇaṃ guru //
Su, Sū., 46, 354.2 rocanaṃ balamedhāgnimāṃsaujaḥśukravardhanam //
Su, Sū., 46, 370.2 rocano dīpano hṛdyo laghupākyupadiśyate //
Su, Sū., 46, 383.1 laghavo bṛṃhaṇā vṛṣyā hṛdyā rocanadīpanāḥ /
Su, Sū., 46, 384.1 rasālā bṛṃhaṇī balyā snigdhā vṛṣyā ca rocanī /
Su, Sū., 46, 396.2 rocano dīpanaḥ svaryaḥ pittaghnaḥ pavanāpahaḥ //
Su, Sū., 46, 436.2 rocanam bṛṃhaṇaṃ vṛṣyaṃ doṣasaṃghātabhedanam //
Su, Sū., 46, 521.2 sukhānubandhī sūkṣmaśca sugandho rocano mṛduḥ //
Su, Utt., 47, 6.1 tadamlaṃ rasataḥ proktaṃ laghu rocanadīpanam /
Yājñavalkyasmṛti
YāSmṛ, 1, 279.2 mṛttikāṃ rocanāṃ gandhān gugguluṃ cāpsu nikṣipet //
Bhāgavatapurāṇa
BhāgPur, 1, 10, 11.2 kīrtyamānaṃ yaśo yasya sakṛdākarṇya rocanam //
Dhanvantarinighaṇṭu
DhanvNigh, 2, 27.1 saindhavaṃ svādu cakṣuṣyaṃ vṛṣyaṃ rocanadīpanam /
DhanvNigh, 2, 29.2 rocanaṃ tīkṣṇamuṣṇaṃ ca viḍaṃ vātānulomanam //
DhanvNigh, 2, 31.2 gulmaśūlavibandhaghnaṃ hṛdyaṃ surabhi rocanam //
DhanvNigh, Candanādivarga, 38.1 bhedi saṃmohakṛt pūgaṃ kaṣāyaṃ svādu rocanam /
Garuḍapurāṇa
GarPur, 1, 169, 15.2 sakṣāraḥ sarvadoṣaghno vāstuko rocanaḥ paraḥ //
Kālikāpurāṇa
KālPur, 55, 44.2 rudraprītikarī yasmāt tena rudrākṣarocanī //
Maṇimāhātmya
MaṇiMāh, 1, 30.1 kṛṣṇabindudharo yas tu biḍālasamarocanaḥ /
Rājanighaṇṭu
RājNigh, Guḍ, 65.2 arocakāsrapittaghnī sadā pathyā ca rocanī //
RājNigh, Guḍ, 72.1 indravāruṇikā tiktā kaṭuśītā ca rocanī /
RājNigh, Parp., 21.2 svarakṛd rocanī caiva mehahṛc ca rasāyanī //
RājNigh, Pipp., 23.2 dīpanaṃ vātarogaghnaṃ rocanaṃ pittakopanam //
RājNigh, Pipp., 42.1 cavyaṃ syād uṣṇakaṭukaṃ laghu rocanadīpanam /
RājNigh, Śat., 125.2 mūrchārtijvaradāhāṃś ca nāśayed rocanaṃ param //
RājNigh, Mūl., 29.2 jantuvātārtiśūlaghnaś cakṣuṣyo rocanaḥ paraḥ //
RājNigh, Mūl., 47.2 bhṛṅgacchallī kaṭūṣṇā syāt tiktā dīpanarocanī //
RājNigh, Mūl., 57.2 vṛṣyaś ca rocanaḥ snigdho vāntidoṣavināśanaḥ //
RājNigh, Mūl., 123.2 rocanaṃ jvaraharaṃ mahārśasāṃ nāśanaṃ ca malamūtraśuddhikṛt //
RājNigh, Mūl., 139.2 vanajopodakī tiktā kaṭūṣṇā rocanī ca sā //
RājNigh, Mūl., 148.1 cāṅgerīśākam atyuṣṇaṃ kaṭu rocanapācanam /
RājNigh, Mūl., 216.2 śuṣkā rūkṣā śleṣmavātārucighnī jāḍyaghnī sā rocanī dīpanī ca //
RājNigh, Śālm., 108.1 nīladūrvā tu madhurā tiktā śiśirarocanī /
RājNigh, Āmr, 25.2 śvāsātisārakaphakāsavināśanī ca viṣṭambhinī bhavati rocanapācanī ca //
RājNigh, Āmr, 129.2 āmaṃ kaṣāyam atidīpanarocanaṃ ca māṃsasya vṛddhikaram asravikārakāri //
RājNigh, Āmr, 172.1 nāraṅgaṃ madhuraṃ cāmlaṃ gurūṣṇaṃ caiva rocanam /
RājNigh, Āmr, 176.1 jambīrasya phalaṃ rase 'mlamadhuraṃ vātāpahaṃ pittakṛt pathyaṃ pācanarocanaṃ balakaraṃ vahner vivṛddhipradam /
RājNigh, Āmr, 206.1 muṣkakaḥ kaṭuko 'mlaś ca rocanaḥ pācanaḥ paraḥ /
RājNigh, Āmr, 241.2 āmāpahaṃ rocanarucyapācanaṃ viṣṭambhatundāmayahāri dīpanam //
RājNigh, 12, 40.2 mūrdhaśūlaviṣadoṣanāśanaṃ rocanaṃ ca tanukāntikārakam //
RājNigh, Pānīyādivarga, 48.1 prasravaṇajalaṃ svacchaṃ laghu madhuraṃ rocanaṃ ca dīpanakṛt //
RājNigh, Kṣīrādivarga, 19.2 cakṣuṣyaṃ dīpanaṃ pathyaṃ pācanaṃ rocanaṃ ca tat //
RājNigh, Kṣīrādivarga, 123.2 tiktāmlamadhuraṃ balyaṃ pathyaṃ rocanapācanam //
RājNigh, Śālyādivarga, 81.2 hanyādvātaṃ gurubalakaro rocano bhakṣyamāṇaḥ svādur nityaṃ śramasukhavatāṃ sevanīyo narāṇām //
RājNigh, Śālyādivarga, 88.1 caṇo gaurastu madhuro balakṛd rocanaḥ paraḥ /
RājNigh, Rogādivarga, 85.1 tikto jantūn hanti kuṣṭhaṃ jvarārtiṃ kāsaṃ dāhaṃ dīpano rocanaśca /
Skandapurāṇa
SkPur, 23, 26.1 hāraṃ ca maṇicitrāṅgaṃ rocanārucakaṃ tathā /
Abhinavacintāmaṇi
ACint, 1, 118.2 ūrdhvaṃ śūlaviṣadoṣaharaṃ tadrocanaṃ tu tanukāntikaraṃ ca //
Bhāvaprakāśa
BhPr, 6, 2, 250.2 rucakaṃ rocanaṃ bhedi dīpanaṃ pācanaṃ param //
BhPr, 6, Karpūrādivarga, 54.2 jātīphalaṃ rase tiktaṃ tīkṣṇoṣṇaṃ rocanaṃ laghu /
BhPr, 6, Karpūrādivarga, 73.1 taddvayaṃ rocanaṃ rūkṣaṃ tīkṣṇoṣṇaṃ mukhagandhahṛt /
BhPr, 6, Guḍūcyādivarga, 28.1 hṛdyaṃ kaṣāyaṃ madhuraṃ rocanaṃ laghu dīpanam /
Kaiyadevanighaṇṭu
KaiNigh, 2, 95.2 lavaṇaṃ lavaṇaṃ sarvaṃ pācanaṃ rocanaṃ mṛdu //
KaiNigh, 2, 101.2 rucakaṃ rocanaṃ hṛdyaṃ dīpanaṃ viśadaṃ laghu //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 100, 1.2 tato gacchenmahīpāla tīrthaṃ paramarocanam /