Occurrences

Aitareyabrāhmaṇa
Baudhāyanagṛhyasūtra
Chāndogyopaniṣad
Ṛgveda
Mahābhārata
Rāmāyaṇa
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Bhāratamañjarī
Tantrāloka
Ānandakanda
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 5, 13, 12.0 idam itthā raudraṃ gūrtavacā ye yajñena dakṣiṇayā samaktā iti vaiśvadevam //
Baudhāyanagṛhyasūtra
BaudhGS, 4, 2, 8.1 etenaiva raudram abhivyāhared vā /
Chāndogyopaniṣad
ChU, 2, 24, 7.1 purā mādhyaṃdinasya savanasyopākaraṇāj jaghanenāgnīdhrīyasyodaṅmukha upaviśya sa raudraṃ sāmābhigāyati //
Ṛgveda
ṚV, 10, 61, 1.1 idam itthā raudraṃ gūrtavacā brahma kratvā śacyām antar ājau /
Mahābhārata
MBh, 1, 132, 10.4 eṣāṃ tu pāṇḍaveyānāṃ gṛhaṃ raudram akārayat //
MBh, 2, 71, 29.2 maharṣibhiḥ parivṛto raudraṃ vākyam uvāca ha //
MBh, 3, 149, 10.1 tad adbhutaṃ mahāraudraṃ vindhyamandarasaṃnibham /
MBh, 3, 170, 40.1 vibhīs tatas tad astraṃ tu ghoraṃ raudraṃ sanātanam /
MBh, 4, 56, 14.1 raudraṃ rudrād ahaṃ hyastraṃ vāruṇaṃ varuṇād api /
MBh, 5, 136, 7.2 raudram astraṃ samādhāya dagdhavān astravahninā //
MBh, 6, 3, 23.2 raudraṃ vadati saṃrabdhaḥ śoṇitaṃ chardayanmuhuḥ //
MBh, 6, 22, 11.1 udvartayiṣyaṃstava putrasenām atīva raudraṃ sa bibharti rūpam /
MBh, 6, 51, 28.2 nicakarta śarair ugrai raudraṃ bibhrad vapustadā //
MBh, 7, 131, 35.1 tad ugram atiraudraṃ ca dṛṣṭvā yuddhaṃ narādhipāḥ /
MBh, 7, 150, 37.1 tad ugram atiraudraṃ ca dṛṣṭvā yuddhaṃ narādhipāḥ /
MBh, 8, 66, 59.1 raudram astraṃ samādāya kṣeptukāmaḥ kirīṭavān /
MBh, 11, 18, 28.1 atyartham akarod raudraṃ bhīmaseno 'tyamarṣaṇaḥ /
MBh, 12, 160, 62.2 raudraṃ rūpaṃ vihāyāśu cakre rūpaṃ śivaṃ śivaḥ //
MBh, 13, 110, 73.1 sthānaṃ vāruṇam aindraṃ ca raudraṃ caivādhigacchati /
Rāmāyaṇa
Rām, Bā, 35, 17.2 praviśa tvaṃ mahātejo raudraṃ vāyusamanvitaḥ //
Rām, Bā, 55, 5.2 vāruṇaṃ caiva raudraṃ ca aindraṃ pāśupataṃ tathā //
Rām, Yu, 55, 78.1 atha dāśarathī rāmo raudram astraṃ prayojayan /
Rām, Yu, 78, 20.2 raudraṃ mahendrajid yuddhe vyasṛjad yudhi viṣṭhitaḥ //
Rām, Yu, 87, 33.1 atha mantrān api japan raudram astram udīrayan /
Rām, Yu, 88, 2.1 mayena vihitaṃ raudram anyad astraṃ mahādyutiḥ /
Rām, Yu, 91, 11.2 atiraudram anāsādyaṃ kālenāpi durāsadam //
Rām, Utt, 13, 21.2 raudraṃ vrataṃ samāsthāya niyato niyatendriyaḥ //
Kirātārjunīya
Kir, 18, 44.2 jvaladanalaparītaṃ raudram astraṃ dadhānaṃ dhanurupapadam asmai vedam abhyādideśa //
Kūrmapurāṇa
KūPur, 1, 21, 55.1 śūro 'straṃ prāhiṇod raudraṃ śūrasenastu vāruṇam /
KūPur, 2, 37, 101.1 kvacicca hasate raudraṃ kvacid gāyati vismitaḥ /
Liṅgapurāṇa
LiPur, 1, 31, 29.2 kvacicca hasate raudraṃ kvacidgāyati vismitaḥ //
LiPur, 1, 97, 16.3 mahāṃbhasi cakārāśu rathāṅgaṃ raudramāyudham //
Matsyapurāṇa
MPur, 93, 102.1 śrāvayetsūktamāgneyaṃ vaiṣṇavaṃ raudramaindavam /
MPur, 140, 5.1 tadāpatantaṃ samprekṣya raudraṃ rudrabalaṃ mahat /
MPur, 150, 28.1 vegena mahatā raudraṃ cikṣepa yamamūrdhani /
MPur, 162, 21.1 raudraṃ tathograṃ śūlaṃ ca kaṅkālaṃ musalaṃ tathā /
Bhāratamañjarī
BhāMañj, 8, 202.1 tato raudraṃ sphurajjvālājaṭālaṃ saṃdadhe 'rjunaḥ /
Tantrāloka
TĀ, 8, 158.1 te yāntyaṇḍāntare raudraṃ puraṃ nādhaḥ kadācana /
Ānandakanda
ĀK, 1, 7, 75.2 trayodaśapalenāpi raudraṃ padam avāpnuyāt //
Gokarṇapurāṇasāraḥ
GokPurS, 8, 72.2 tat saṃgṛhya śivaś cakre raudraṃ cakraṃ sudarśanam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 17, 2.1 sa tadbhīmaṃ mahāraudraṃ dakṣiṇaṃ vaktramavyayam /
SkPur (Rkh), Revākhaṇḍa, 48, 31.2 kopitaḥ śaṅkaro raudraṃ yuddhaṃ dāsyati dānava //
SkPur (Rkh), Revākhaṇḍa, 60, 47.2 vanānte strīyugaṃ dṛṣṭvā mahāraudraṃ bhayāvaham /