Occurrences

Baudhāyanaśrautasūtra
Mahābhārata
Agnipurāṇa
Amarakośa
Matsyapurāṇa
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Aṣṭāṅganighaṇṭu
Bhāratamañjarī

Baudhāyanaśrautasūtra
BaudhŚS, 16, 27, 24.0 tena haitena rauhiṇeyaḥ krothuniḥ kaulāśvo yāska ṛtumukheṣu vihṛteneje //
Mahābhārata
MBh, 1, 183, 2.1 vṛṣṇipravīrastu kurupravīrān āśaṅkamānaḥ saharauhiṇeyaḥ /
MBh, 1, 183, 3.1 tatropaviṣṭaṃ pṛthudīrghabāhuṃ dadarśa kṛṣṇaḥ saharauhiṇeyaḥ /
MBh, 1, 183, 5.1 tathaiva tasyāpyanu rauhiṇeyas tau cāpi hṛṣṭāḥ kuravo 'bhyanandan /
MBh, 1, 212, 1.42 ityevam abruvaṃste vai rauhiṇeyaṃ tu yādavāḥ /
MBh, 1, 212, 1.44 ehi keśava tāteti rauhiṇeyo 'bravīd vacaḥ /
MBh, 1, 212, 1.189 ajñātaṃ rauhiṇeyasya uddhavasya ca bhārata /
MBh, 1, 212, 1.277 nidrayāpahṛtajñānaṃ rauhiṇeyaṃ vinā tadā /
MBh, 2, 13, 56.2 ahaṃ ca rauhiṇeyaśca sāmbaḥ śaurisamo yudhi //
MBh, 3, 120, 10.1 āttāyudhaṃ mām iha rauhiṇeya paśyantu bhaumā yudhi jātaharṣāḥ /
MBh, 5, 1, 4.1 pāñcālarājasya samīpatastu śinipravīraḥ saharauhiṇeyaḥ /
MBh, 5, 7, 21.2 tato 'bhyayād bhīmabalo rauhiṇeyaṃ mahābalam //
MBh, 5, 154, 23.2 vāsudevam abhiprekṣya rauhiṇeyo 'bhyabhāṣata //
MBh, 5, 155, 36.2 rauhiṇeyaśca vārṣṇeyo rukmī ca vasudhādhipaḥ //
MBh, 7, 156, 8.1 jarāsaṃdho hi ruṣito rauhiṇeyapradharṣitaḥ /
MBh, 9, 33, 8.2 abhivādya sthitā rājan rauhiṇeyaṃ mahābalam //
MBh, 9, 33, 10.3 evam ūcur mahātmānaṃ rauhiṇeyaṃ narādhipāḥ //
MBh, 9, 33, 15.1 tato 'bravīd dharmasuto rauhiṇeyam ariṃdamam /
MBh, 9, 34, 10.2 provāca bhrātaraṃ kṛṣṇaṃ rauhiṇeyo mahāmanāḥ //
MBh, 9, 34, 14.1 rauhiṇeye gate śūre puṣyeṇa madhusūdanaḥ /
MBh, 9, 34, 22.1 tatra sthitā narā rājan rauhiṇeyasya śāsanāt /
MBh, 9, 50, 51.1 tatrāpi dattvā vasu rauhiṇeyo mahābalaḥ keśavapūrvajo 'tha /
MBh, 9, 53, 21.1 tato 'bravīd rauhiṇeyo nāradaṃ dīnayā girā /
MBh, 9, 53, 24.1 bhūriśravā rauhiṇeya madrarājaśca vīryavān /
MBh, 9, 54, 23.2 ubhau śiṣyau gadāyuddhe rauhiṇeyasya dhīmataḥ //
MBh, 9, 59, 2.2 kṛtavān rauhiṇeyo yat tanmamācakṣva saṃjaya //
MBh, 9, 59, 26.1 ityuktvā ratham āsthāya rauhiṇeyaḥ pratāpavān /
Agnipurāṇa
AgniPur, 12, 6.1 saṃkrāmito 'bhūdrohiṇyāṃ rauhiṇeyastato hariḥ /
Amarakośa
AKośa, 1, 26.1 nīlāmbaro rauhiṇeyas tālāṅko musalī halī /
AKośa, 1, 114.1 rauhiṇeyo budhaḥ saumyaḥ samau sauriśanaiścarau /
Matsyapurāṇa
MPur, 69, 8.1 dvaipāyana ṛṣistadvadrauhiṇeyo'tha keśavaḥ /
Viṣṇupurāṇa
ViPur, 5, 7, 33.2 iti gopīvacaḥ śrutvā rauhiṇeyo mahābalaḥ /
ViPur, 5, 9, 11.2 kṛṣṇaṃ tato rauhiṇeyaṃ hantuṃ cakre manoratham //
ViPur, 5, 9, 17.1 asahanrauhiṇeyasya sa bhāraṃ dānavottamaḥ /
ViPur, 5, 9, 22.3 mahātmā rauhiṇeyasya balavīryapramāṇavit //
Abhidhānacintāmaṇi
AbhCint, 2, 138.1 rāmo halī musalisāttvatakāmapālāḥ saṃkarṣaṇaḥ priyamadhurbalarauhiṇeyau /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 388.1 aṅgārakaḥ kujo bhaumo rauhiṇeyo budho dvijaḥ /
Bhāratamañjarī
BhāMañj, 1, 1046.1 revatīramaṇaścāyaṃ rauhiṇeyo 'rivāraṇaḥ /
BhāMañj, 5, 20.1 ityukte rauhiṇeyena sātyakiḥ satyapauruṣaḥ /
BhāMañj, 16, 24.1 gatvā janakamāmantrya rauhiṇeyamupāyayau /