Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 40.2 trayastriṃśacca devānāṃ sṛṣṭiḥ saṃkṣepalakṣaṇā //
MBh, 1, 1, 49.2 iha sarvam anukrāntam uktaṃ granthasya lakṣaṇam /
MBh, 1, 1, 63.22 vividhasya ca dharmasya hyāśramāṇāṃ ca lakṣaṇam /
MBh, 1, 15, 3.2 śrīmantam ajaraṃ divyaṃ sarvalakṣaṇalakṣitam //
MBh, 1, 24, 5.2 yathāham abhijānīyāṃ brāhmaṇaṃ lakṣaṇaiḥ śubhaiḥ /
MBh, 1, 24, 6.5 etaistu lakṣaṇair yuktaṃ gṛhastham iti lakṣayet /
MBh, 1, 24, 6.9 etaistu lakṣaṇaiḥ putra viddhi tān brāhmaṇān ṛjūn /
MBh, 1, 55, 37.2 iṣudhī cākṣayair bāṇai rathaṃ ca kapilakṣaṇam //
MBh, 1, 57, 16.1 lakṣaṇaṃ caitad eveha bhavitā te narādhipa /
MBh, 1, 57, 68.11 dānāgnihotram ijyā ca śrautasyaitaddhi lakṣaṇam /
MBh, 1, 59, 47.1 imaṃ tvapsarasāṃ vaṃśaṃ viditaṃ puṇyalakṣaṇam /
MBh, 1, 60, 49.1 dvau putrau brahmaṇastvanyau yayostiṣṭhati lakṣaṇam /
MBh, 1, 60, 57.2 kalyāṇaguṇasampannā sarvalakṣaṇapūjitā //
MBh, 1, 60, 59.2 sarvalakṣaṇasampannāṃ surasāṃ ca yaśasvinīm //
MBh, 1, 61, 97.1 sarvalakṣaṇasampannā vaiḍūryamaṇisaṃnibhā /
MBh, 1, 65, 3.6 siṃhaskandhaṃ dīrghabhujaṃ sarvalakṣaṇapūjitam /
MBh, 1, 68, 10.3 bhartre prāpayatādyaiva sarvalakṣaṇapūjitām //
MBh, 1, 68, 13.95 rājalakṣaṇayuktaśca rājaśrīścāsya dṛśyate /
MBh, 1, 68, 47.4 gatī rūpaṃ ca ceṣṭā ca āvartā lakṣaṇāni ca /
MBh, 1, 69, 43.13 uvāca vacanaṃ satyaṃ lakṣaye lakṣaṇāni ca /
MBh, 1, 73, 15.4 sarvalakṣaṇasampannām apṛcchat sa narādhipaḥ //
MBh, 1, 76, 10.6 śrīr ivāyatapadmākṣī sarvalakṣaṇaśobhitā /
MBh, 1, 82, 5.13 nirguṇo guṇavantaṃ ca śakraitat kalilakṣaṇam /
MBh, 1, 82, 5.14 viparītaṃ ca devendra eteṣu kṛtalakṣaṇam /
MBh, 1, 89, 4.6 bhūridraviṇavikrāntān sarvalakṣaṇapūjitān //
MBh, 1, 92, 24.4 anvitaḥ paripūrṇārthaiḥ sarvair nṛpatilakṣaṇaiḥ /
MBh, 1, 94, 4.2 anvitaḥ paripūrṇārthaiḥ sarvair nṛpatilakṣaṇaiḥ /
MBh, 1, 100, 21.2 pāṇḍuṃ lakṣaṇasampannaṃ dīpyamānam iva śriyā /
MBh, 1, 100, 21.9 pāṇḍuṃ lakṣaṇasampannaṃ dīpyamānaṃ śriyāvṛtam /
MBh, 1, 114, 61.14 lakṣaṇair vyañjitair yuktaṃ sarvair māhātmyasūcakaiḥ /
MBh, 1, 115, 26.1 śubhalakṣaṇasampannāḥ somavat priyadarśanāḥ /
MBh, 1, 124, 22.17 kecil lakṣyāṇi vividhair bāṇair āhatalakṣaṇaiḥ /
MBh, 1, 127, 15.1 sakuṇḍalaṃ sakavacaṃ divyalakṣaṇalakṣitam /
MBh, 1, 127, 22.1 kuntyāśca pratyabhijñāya divyalakṣaṇasūcitam /
MBh, 1, 137, 16.25 satyavrato dharmadattaḥ satyavāk śubhalakṣaṇaḥ /
MBh, 1, 138, 16.2 kuntibhojasutāṃ kuntīṃ sarvalakṣaṇapūjitām //
MBh, 1, 145, 4.8 sarvalakṣaṇasampannā bhaikṣaṃ nārhanti nityaśaḥ /
MBh, 1, 178, 17.33 mānī dṛḍhāstraḥ sampannaḥ sarvaiśca nṛpalakṣaṇaiḥ /
MBh, 1, 191, 4.1 rūpalakṣaṇasampannāṃ śīlācārasamanvitām /
MBh, 1, 192, 7.47 tān evaṃ guṇasampannān sampannān rājalakṣaṇaiḥ /
MBh, 1, 212, 1.310 subhadrāyāśca pārtho 'pi sadṛśo rūpalakṣaṇaiḥ /
MBh, 1, 213, 68.1 sarvasaṃhananopetaṃ sarvalakṣaṇalakṣitam /
MBh, 1, 213, 71.1 pāñcālyapi ca pañcabhyaḥ patibhyaḥ śubhalakṣaṇā /
MBh, 1, 214, 2.2 puṇyalakṣaṇakarmāṇaṃ svadeham iva dehinaḥ //
MBh, 1, 216, 3.2 tat prayacchobhayaṃ śīghraṃ rathaṃ ca kapilakṣaṇam /
MBh, 1, 216, 13.1 tasyāṃ tu vānaro divyaḥ siṃhaśārdūlalakṣaṇaḥ /
MBh, 2, 4, 1.6 māyāmayaḥ kṛto hyeṣa dhvajo vānaralakṣaṇaḥ /
MBh, 2, 4, 1.8 bahuvarṇaṃ hi lakṣyeta dhvajaṃ vānaralakṣaṇam /
MBh, 2, 14, 12.1 nigrāhyalakṣaṇaṃ prāpto dharmārthanayalakṣaṇaiḥ /
MBh, 2, 14, 12.1 nigrāhyalakṣaṇaṃ prāpto dharmārthanayalakṣaṇaiḥ /
MBh, 2, 19, 39.1 te yūyaṃ puṣpavantaśca bhujair jyāghātalakṣaṇaiḥ /
MBh, 2, 34, 14.2 aprāptalakṣaṇaṃ kṛṣṇam arghyeṇārcitavān asi //
MBh, 2, 50, 7.2 udyamo rakṣaṇe sveṣām etad vaibhavalakṣaṇam //
MBh, 2, 63, 11.1 kadalīdaṇḍasadṛśaṃ sarvalakṣaṇapūjitam /
MBh, 3, 13, 110.1 stanāv apatitau pīnau sujātau śubhalakṣaṇau /
MBh, 3, 17, 6.1 tuṣṭapuṣṭajanopetaṃ vīralakṣaṇalakṣitam /
MBh, 3, 34, 20.1 ātmārthaṃ yudhyamānānāṃ vidite kṛtyalakṣaṇe /
MBh, 3, 45, 4.2 aśanīś ca mahānādā meghabarhiṇalakṣaṇāḥ //
MBh, 3, 65, 26.2 evaṃ vimṛśya vividhaiḥ kāraṇair lakṣaṇaiś ca tām /
MBh, 3, 69, 12.2 varjitāṃllakṣaṇair hīnaiḥ pṛthuprothān mahāhanūn /
MBh, 3, 69, 24.2 tathā hi lakṣaṇaṃ vīre bāhuke dṛśyate mahat //
MBh, 3, 80, 83.1 tasmiṃs tīrthe mahābhāga padmalakṣaṇalakṣitāḥ /
MBh, 3, 114, 23.1 saiṣā prakāśate rājan vedī saṃsthānalakṣaṇā /
MBh, 3, 128, 8.1 tacca lakṣaṇam asyāsīt sauvarṇaṃ pārśva uttare /
MBh, 3, 144, 20.1 tasyā yamau raktatalau pādau pūjitalakṣaṇau /
MBh, 3, 148, 17.1 brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāś ca kṛtalakṣaṇāḥ /
MBh, 3, 148, 21.1 ātmayogasamāyukto dharmo 'yaṃ kṛtalakṣaṇaḥ /
MBh, 3, 149, 44.2 na mantrayeta guhyāni yeṣu conmādalakṣaṇam //
MBh, 3, 178, 15.2 phalārthas tāta niṣpṛktaḥ prajālakṣaṇabhāvanaḥ //
MBh, 3, 178, 24.2 manasaścāpi buddheśca brūhi me lakṣaṇaṃ param /
MBh, 3, 181, 26.1 kṛtāntavidhisaṃyuktaḥ sa jantur lakṣaṇaiḥ śubhaiḥ /
MBh, 3, 181, 29.2 śubhayonyantaragatāḥ prāyaśaḥ śubhalakṣaṇāḥ //
MBh, 3, 186, 86.1 atasīpuṣpavarṇābhaḥ śrīvatsakṛtalakṣaṇaḥ /
MBh, 3, 186, 115.1 tenaiva bālaveṣeṇa śrīvatsakṛtalakṣaṇam /
MBh, 3, 188, 66.2 bhaviṣyati yuge kṣīṇe tad yugāntasya lakṣaṇam //
MBh, 3, 198, 59.2 ācārapālanaṃ caiva dvitīyaṃ śiṣṭalakṣaṇam //
MBh, 3, 198, 70.2 ācāraś ca satāṃ dharmaḥ santaś cācāralakṣaṇāḥ //
MBh, 3, 198, 78.2 śiṣṭācīrṇaś ca śiṣṭānāṃ trividhaṃ dharmalakṣaṇam //
MBh, 3, 203, 36.1 lakṣaṇaṃ tu prasādasya yathā tṛptaḥ sukhaṃ svapet /
MBh, 3, 218, 2.2 sarvalakṣaṇasampannaṃ trailokyasyāpi supriyam //
MBh, 3, 224, 5.1 na hyevaṃ śīlasampannā naivaṃ pūjitalakṣaṇāḥ /
MBh, 3, 247, 43.2 jagāma śāśvatīṃ siddhiṃ parāṃ nirvāṇalakṣaṇām //
MBh, 3, 272, 9.2 āhvayāmāsa samare lakṣmaṇaṃ śubhalakṣaṇam //
MBh, 3, 282, 19.3 dīrghāyur lakṣaṇopetas tathā jīvati satyavān //
MBh, 4, 3, 9.1 lakṣaṇaṃ caritaṃ cāpi gavāṃ yaccāpi maṅgalam /
MBh, 4, 3, 10.1 vṛṣabhān api jānāmi rājan pūjitalakṣaṇān /
MBh, 4, 9, 13.1 vṛṣabhāṃścāpi jānāmi rājan pūjitalakṣaṇān /
MBh, 4, 27, 4.2 sarvalakṣaṇasampannā nāśaṃ nārhanti pāṇḍavāḥ //
MBh, 4, 38, 27.1 kasyāyam asitāvāpaḥ pañcaśārdūlalakṣaṇaḥ /
MBh, 4, 38, 50.2 nakulasya kalāpo 'yaṃ pañcaśārdūlalakṣaṇaḥ //
MBh, 4, 40, 10.1 evaṃ vīrāṅgarūpasya lakṣaṇair ucitasya ca /
MBh, 4, 41, 3.2 kāñcanaṃ siṃhalāṅgūlaṃ dhvajaṃ vānaralakṣaṇam //
MBh, 5, 11, 17.1 sarvalakṣaṇasampannāṃ brahmastvaṃ māṃ prabhāṣase /
MBh, 5, 18, 1.3 airāvataṃ samāruhya dvipendraṃ lakṣaṇair yutam //
MBh, 5, 33, 16.3 anāstikaḥ śraddadhāna etat paṇḍitalakṣaṇam //
MBh, 5, 34, 81.1 rājā lakṣaṇasampannastrailokyasyāpi yo bhavet /
MBh, 5, 58, 9.1 ūrdhvarekhatalau pādau pārthasya śubhalakṣaṇau /
MBh, 5, 58, 14.1 dhanurbāṇocitenaikapāṇinā śubhalakṣaṇam /
MBh, 5, 75, 10.2 tasmād anavarodhaśca vidyate tatra lakṣaṇam //
MBh, 5, 80, 34.1 sarvalakṣaṇasampannaṃ mahābhujagavarcasam /
MBh, 5, 81, 36.1 taṃ sarvaguṇasampannaṃ śrīvatsakṛtalakṣaṇam /
MBh, 5, 99, 5.1 sarve hyete śriyā yuktāḥ sarve śrīvatsalakṣaṇāḥ /
MBh, 5, 101, 5.1 maṇisvastikacakrāṅkāḥ kamaṇḍalukalakṣaṇāḥ /
MBh, 5, 114, 3.2 bahulakṣaṇasampannā bahuprasavadhāriṇī //
MBh, 5, 141, 15.2 pradakṣiṇā mṛgāścaiva tat teṣāṃ jayalakṣaṇam //
MBh, 5, 141, 16.2 vācaścāpyaśarīriṇyastat parābhavalakṣaṇam //
MBh, 5, 141, 20.2 dhārtarāṣṭrasya sainyeṣu tat parābhavalakṣaṇam //
MBh, 5, 141, 22.3 ekā sṛg vāśate ghoraṃ tat parābhavalakṣaṇam //
MBh, 5, 141, 23.2 saṃdhyām abhimukhā yānti tat parābhavalakṣaṇam //
MBh, 5, 141, 24.2 bhṛtyān bhaktimataścāpi tat parābhavalakṣaṇam //
MBh, 5, 141, 26.2 mahad bhayaṃ vedayanti tasmin utpātalakṣaṇe //
MBh, 5, 168, 15.1 sarva ete rathodārāḥ sarve cāhavalakṣaṇāḥ /
MBh, 5, 193, 36.3 tasyai nimitte kasmiṃścit prādāt puruṣalakṣaṇam //
MBh, 5, 193, 37.1 agrahīl lakṣaṇaṃ strīṇāṃ strībhūtastiṣṭhate gṛhe /
MBh, 5, 193, 42.2 śikhaṇḍine lakṣaṇaṃ pāpabuddhe strīlakṣaṇaṃ cāgrahīḥ pāpakarman //
MBh, 5, 193, 42.2 śikhaṇḍine lakṣaṇaṃ pāpabuddhe strīlakṣaṇaṃ cāgrahīḥ pāpakarman //
MBh, 5, 196, 3.2 sarve karmakṛtaścaiva sarve cāhavalakṣaṇāḥ //
MBh, 6, 4, 25.1 etāni jayamānānāṃ lakṣaṇāni viśāṃ pate /
MBh, 6, 4, 26.2 harṣo yodhagaṇasyaikaṃ jayalakṣaṇam ucyate //
MBh, 6, 6, 11.2 prakṛtibhyaḥ paraṃ yat tu tad acintyasya lakṣaṇam //
MBh, 6, 62, 38.1 brāhmaṇaiḥ kṣatriyair vaiśyaiḥ śūdraiśca kṛtalakṣaṇaiḥ /
MBh, 6, 67, 3.2 bahuvarṇaṃ ca citraṃ ca divyaṃ vānaralakṣaṇam /
MBh, 6, 69, 31.1 abhimanyustu saṃkruddho lakṣmaṇaṃ śubhalakṣaṇam /
MBh, 7, 13, 78.3 tannāmṛṣyanta putrāste śatror vijayalakṣaṇam //
MBh, 7, 19, 63.2 na hi svacittatāṃ lebhe kaścid āhatalakṣaṇaḥ //
MBh, 7, 29, 12.2 gatāsū petatur vīrau sodaryāvekalakṣaṇau //
MBh, 7, 56, 1.3 spṛṣṭvāmbhaḥ puṇḍarīkākṣaḥ sthaṇḍile śubhalakṣaṇe /
MBh, 7, 57, 20.1 tataḥ praṇihite brāhme muhūrte śubhalakṣaṇe /
MBh, 7, 60, 11.2 rathaṃ rathavarasyājau vānararṣabhalakṣaṇam //
MBh, 7, 80, 8.1 siṃhalāṅgūlam ugrāsyaṃ dhvajaṃ vānaralakṣaṇam /
MBh, 7, 80, 11.2 nandanaṃ kauravendrāṇāṃ drauṇer lakṣaṇam ucchritam //
MBh, 7, 87, 52.1 tasmād vai vājino mukhyā viśrāntāḥ śubhalakṣaṇāḥ /
MBh, 7, 92, 15.2 nāmṛṣyata raṇe rājā śatror vijayalakṣaṇam //
MBh, 7, 102, 6.1 so 'paśyannaraśārdūlaṃ vānararṣabhalakṣaṇam /
MBh, 7, 118, 17.1 śarān āstīrya savyena pāṇinā puṇyalakṣaṇaḥ /
MBh, 7, 165, 81.1 darśanīyo yuvā caiva śaurye ca kṛtalakṣaṇaḥ /
MBh, 8, 11, 18.1 na tu tan mamṛṣe bhīmaḥ śatror vijayalakṣaṇam /
MBh, 8, 49, 47.2 tatra te lakṣaṇoddeśaḥ kaścid eva bhaviṣyati //
MBh, 8, 49, 56.1 eṣa te lakṣaṇoddeśaḥ samuddiṣṭo yathāvidhi /
MBh, 9, 5, 13.1 sarvalakṣaṇasampannaṃ nipuṇaṃ śrutisāgaram /
MBh, 9, 34, 41.2 patnyo vai tasya rājendra somasya śubhalakṣaṇāḥ //
MBh, 9, 35, 13.1 taṃ sma sarve mahābhāgā munayaḥ puṇyalakṣaṇāḥ /
MBh, 9, 53, 3.1 taṃ dṛṣṭvā yādavaśreṣṭhaḥ pravaraṃ puṇyalakṣaṇam /
MBh, 11, 27, 7.2 arjunena hataḥ saṃkhye vīralakṣaṇalakṣitaḥ //
MBh, 12, 9, 35.1 kṛtvā hi vividhaṃ karma tat tad vividhalakṣaṇam /
MBh, 12, 16, 11.2 teṣāṃ guṇānāṃ sāmyaṃ ca tad āhuḥ svasthalakṣaṇam //
MBh, 12, 37, 7.2 ahiṃsā satyam akrodhaḥ kṣamejyā dharmalakṣaṇam //
MBh, 12, 38, 32.2 yuktaṃ ṣoḍaśabhir gobhiḥ pāṇḍuraiḥ śubhalakṣaṇaiḥ //
MBh, 12, 40, 12.2 prāgudakpravaṇāṃ vedīṃ lakṣaṇenopalipya ha //
MBh, 12, 47, 30.1 padāṅgaṃ saṃdhiparvāṇaṃ svaravyañjanalakṣaṇam /
MBh, 12, 54, 15.3 vispaṣṭalakṣaṇā buddhiḥ kacciccopasthitā tava //
MBh, 12, 59, 39.2 lakṣaṇaṃ pañcavargasya trividhaṃ cātra varṇitam //
MBh, 12, 59, 79.2 mahattvāt tasya daṇḍasya nītir vispaṣṭalakṣaṇā //
MBh, 12, 77, 2.2 vidyālakṣaṇasampannāḥ sarvatrāmnāyadarśinaḥ /
MBh, 12, 81, 19.1 kṣatād bhītaṃ vijānīyād uttamaṃ mitralakṣaṇam /
MBh, 12, 84, 11.1 śreyaso lakṣaṇaṃ hyetad vikramo yasya dṛśyate /
MBh, 12, 84, 14.2 śūraḥ kṛtajñaḥ satyaśca śreyasaḥ pārtha lakṣaṇam //
MBh, 12, 87, 33.1 eṣa te lakṣaṇoddeśaḥ saṃkṣepeṇa prakīrtitaḥ /
MBh, 12, 94, 4.2 aśāstralakṣaṇo rājā kṣipram eva vinaśyati //
MBh, 12, 102, 6.2 prāya eṣa samuddiṣṭo lakṣaṇāni tu me śṛṇu //
MBh, 12, 104, 49.1 ārtir ārte priye prītir etāvanmitralakṣaṇam /
MBh, 12, 104, 49.2 viparītaṃ tu boddhavyam arilakṣaṇam eva tat //
MBh, 12, 108, 3.2 duṣṭasya ca parijñānam aduṣṭasya ca lakṣaṇam //
MBh, 12, 108, 4.1 samahīnādhikānāṃ ca yathāval lakṣaṇoccayaḥ /
MBh, 12, 108, 29.2 anyonyaṃ nābhibhāṣante tat parābhavalakṣaṇam //
MBh, 12, 112, 13.2 ātmā phalati karmāṇi nāśramo dharmalakṣaṇam //
MBh, 12, 114, 14.2 saṃśrayed vaitasīṃ vṛttim evaṃ prajñānalakṣaṇam //
MBh, 12, 121, 48.3 tasmād yaḥ sahito dṛṣṭo bhartṛpratyayalakṣaṇaḥ //
MBh, 12, 121, 50.1 ukto yaścāpi daṇḍo 'sau bhartṛpratyayalakṣaṇaḥ /
MBh, 12, 121, 56.1 tato no vyavahāro 'yaṃ bhartṛpratyayalakṣaṇaḥ /
MBh, 12, 125, 27.2 bhavatām āśramaṃ prāpto hatāśo naṣṭalakṣaṇaḥ //
MBh, 12, 125, 28.1 na rājalakṣaṇatyāgo na purasya tapodhanāḥ /
MBh, 12, 128, 15.2 tasmād āpadyadharmo 'pi śrūyate dharmalakṣaṇaḥ //
MBh, 12, 128, 38.2 anarthārtham athāpyanyat tat sarvaṃ hyarthalakṣaṇam /
MBh, 12, 130, 15.1 ācāram eva manyante garīyo dharmalakṣaṇam /
MBh, 12, 136, 8.1 prajñātalakṣaṇe rājann amitre mitratāṃ gate /
MBh, 12, 139, 15.2 jagāma dakṣiṇaṃ mārgaṃ somo vyāvṛttalakṣaṇaḥ //
MBh, 12, 156, 6.2 lakṣaṇaṃ ca pravakṣyāmi satyasyeha yathākramam //
MBh, 12, 156, 22.1 ete trayodaśākārāḥ pṛthak satyaikalakṣaṇāḥ /
MBh, 12, 171, 60.3 lakṣaṇaṃ tasya vakṣye 'haṃ tat svayaṃ pravimṛśyatām //
MBh, 12, 177, 37.1 eṣa saptavidhaḥ prokto guṇa ākāśalakṣaṇaḥ /
MBh, 12, 182, 17.2 sānukrośaśca bhūteṣu tad dvijātiṣu lakṣaṇam //
MBh, 12, 184, 5.2 kiṃ kasya dharmacaraṇaṃ kiṃ vā dharmasya lakṣaṇam /
MBh, 12, 184, 10.2 tasya samudācāralakṣaṇaṃ sarvam anuvyākhyāsyāmaḥ /
MBh, 12, 186, 2.3 asanto hyabhivikhyātāḥ santaścācāralakṣaṇāḥ //
MBh, 12, 186, 7.2 devarṣināradaproktam etad ācāralakṣaṇam //
MBh, 12, 187, 57.1 etad buddhvā bhaved buddhaḥ kim anyad buddhalakṣaṇam /
MBh, 12, 191, 8.1 caturlakṣaṇavarjaṃ tu catuṣkāraṇavarjitam /
MBh, 12, 192, 78.3 nivṛttilakṣaṇaṃ dharmam upāse saṃhitāṃ japan //
MBh, 12, 192, 124.1 caturbhir lakṣaṇair hīnaṃ tathā ṣaḍbhiḥ saṣoḍaśaiḥ /
MBh, 12, 199, 15.2 nivṛttilakṣaṇo dharmastathānantyāya kalpate //
MBh, 12, 203, 11.1 kālacakram anādyantaṃ bhāvābhāvasvalakṣaṇam /
MBh, 12, 204, 4.1 tadvad avyaktajā bhāvāḥ kartuḥ kāraṇalakṣaṇāḥ /
MBh, 12, 204, 6.1 sarvanītyā sarvagataṃ manohetu salakṣaṇam /
MBh, 12, 204, 6.2 ajñānakarma nirdiṣṭam etat kāraṇalakṣaṇam //
MBh, 12, 204, 15.2 tathā vārtāṃ samīkṣeta kṛtalakṣaṇasaṃmitām //
MBh, 12, 205, 1.2 pravṛttilakṣaṇo dharmo yathāyam upapadyate /
MBh, 12, 206, 8.1 prakṛtyā kṣetrabhūtāstā narāḥ kṣetrajñalakṣaṇāḥ /
MBh, 12, 206, 12.2 jñānādhiṣṭhānam ajñānaṃ buddhyahaṃkāralakṣaṇam //
MBh, 12, 209, 17.2 etad devāsurair guptaṃ tad āhur jñānalakṣaṇam //
MBh, 12, 210, 2.2 pravṛttilakṣaṇaṃ dharmam ṛṣir nārāyaṇo 'bravīt //
MBh, 12, 210, 3.2 nivṛttilakṣaṇaṃ dharmam avyaktaṃ brahma śāśvatam //
MBh, 12, 210, 4.1 pravṛttilakṣaṇaṃ dharmaṃ prajāpatir athābravīt /
MBh, 12, 210, 9.2 viparītam ato vidyāt kṣetrajñasya ca lakṣaṇam //
MBh, 12, 210, 11.1 saṃyogalakṣaṇotpattiḥ karmajā gṛhyate yayā /
MBh, 12, 210, 16.2 rajastamoghnaṃ yat karma tapasastat svalakṣaṇam //
MBh, 12, 211, 25.1 asti nāstīti cāpy etat tasminn asati lakṣaṇe /
MBh, 12, 215, 25.2 evaṃ sarvāṇi karmāṇi svabhāvasyaiva lakṣaṇam //
MBh, 12, 228, 29.2 jīryate mriyate caiva caturbhir lakṣaṇair yutam //
MBh, 12, 228, 31.1 caturlakṣaṇajaṃ tvanyaṃ caturvargaṃ pracakṣate /
MBh, 12, 228, 32.2 viṣayāt pratisaṃhāraḥ sāṃkhyānāṃ siddhilakṣaṇam //
MBh, 12, 229, 2.3 pravṛttilakṣaṇo dharmo nivṛttir iti caiva hi //
MBh, 12, 229, 9.2 rājāno bhuñjate rājyaṃ prajñayā tulyalakṣaṇāḥ //
MBh, 12, 233, 6.2 pravṛttilakṣaṇo dharmo nivṛttau ca subhāṣitaḥ //
MBh, 12, 237, 7.2 upekṣā sarvabhūtānām etāvad bhikṣulakṣaṇam //
MBh, 12, 238, 11.1 lakṣaṇaṃ tu prasādasya yathā tṛptaḥ sukhaṃ svapet /
MBh, 12, 241, 11.1 etad buddhvā bhaved buddhaḥ kim anyad buddhalakṣaṇam /
MBh, 12, 243, 12.2 sattvam icchasi saṃtoṣācchāntilakṣaṇam uttamam //
MBh, 12, 251, 3.2 sadācāraḥ smṛtir vedāstrividhaṃ dharmalakṣaṇam /
MBh, 12, 251, 3.3 caturtham artham ityāhuḥ kavayo dharmalakṣaṇam //
MBh, 12, 251, 24.2 paśyaitaṃ lakṣaṇoddeśaṃ dharmādharme yudhiṣṭhira //
MBh, 12, 251, 26.1 dharmalakṣaṇam ākhyātam etat te kurusattama /
MBh, 12, 252, 1.2 sūkṣmaṃ sādhu samādiṣṭaṃ bhavatā dharmalakṣaṇam /
MBh, 12, 252, 5.1 sadācāro mato dharmaḥ santastvācāralakṣaṇāḥ /
MBh, 12, 286, 32.2 ātmā vai śakyate trātuṃ karmabhiḥ śubhalakṣaṇaiḥ //
MBh, 12, 290, 79.1 pravṛttilakṣaṇaṃ dharmaṃ paśyāmi paramaṃ nṛpa /
MBh, 12, 294, 25.1 yogam etaddhi yogānāṃ manye yogasya lakṣaṇam /
MBh, 12, 296, 15.2 eṣa muñcati tattvaṃ hi kṣipraṃ buddhasya lakṣaṇam //
MBh, 12, 301, 25.2 tamaso lakṣaṇānīha bhakṣāṇām abhirocanam //
MBh, 12, 304, 18.1 yuktasya tu mahārāja lakṣaṇānyupadhārayet /
MBh, 12, 304, 18.2 lakṣaṇaṃ tu prasādasya yathā tṛptaḥ sukhaṃ svapet //
MBh, 12, 304, 20.2 nālaṃ cālayituṃ śakyastathā yuktasya lakṣaṇam //
MBh, 12, 304, 24.2 evaṃ yuktasya tu muner lakṣaṇānyupadhārayet //
MBh, 12, 304, 27.1 etaddhi yogaṃ yogānāṃ kim anyad yogalakṣaṇam /
MBh, 12, 305, 11.2 prakṛter vikriyāpattiḥ ṣaṇmāsānmṛtyulakṣaṇam //
MBh, 12, 305, 12.2 kṛṣṇaśyāvacchavicchāyaḥ ṣaṇmāsānmṛtyulakṣaṇam //
MBh, 12, 306, 98.1 paśyanti yogāḥ sāṃkhyāśca svaśāstrakṛtalakṣaṇāḥ /
MBh, 12, 308, 80.1 eṣām ekaikaśo 'rthānāṃ saukṣmyādīnāṃ sulakṣaṇam /
MBh, 12, 308, 128.2 kṛtavān yo mahīpāla kiṃ tasminmuktalakṣaṇam //
MBh, 12, 308, 129.2 saṅgavān yastrivarge ca kiṃ tasminmuktalakṣaṇam //
MBh, 12, 308, 130.2 yasya nāsti samaṃ cakṣuḥ kiṃ tasminmuktalakṣaṇam //
MBh, 12, 308, 132.2 ātmanātmani saṃpaśyet kiṃ tasminmuktalakṣaṇam //
MBh, 12, 316, 8.2 nālaṃ sa duḥkhamokṣāya saṅgo vai duḥkhalakṣaṇam //
MBh, 12, 320, 34.1 sa tathālakṣaṇo jātastapasā tava saṃbhṛtaḥ /
MBh, 12, 322, 14.2 teṣāṃ lakṣaṇam etaddhi yacchvetadvīpavāsinām //
MBh, 12, 323, 31.2 śvetāṃścandrapratīkāśān sarvalakṣaṇalakṣitān //
MBh, 12, 327, 52.2 prīto 'haṃ pradiśāmyadya phalam āvṛttilakṣaṇam //
MBh, 12, 327, 53.1 etad vo lakṣaṇaṃ devā matprasādasamudbhavam /
MBh, 12, 328, 34.2 nivṛttilakṣaṇo dharmastathābhyudayiko 'pi ca //
MBh, 12, 329, 42.2 sa bharadvājena sasalilena pāṇinorasi tāḍitaḥ salakṣaṇoraskaḥ saṃvṛttaḥ //
MBh, 12, 330, 66.1 evaṃ lakṣaṇam utpādya parasparakṛtaṃ tadā /
MBh, 12, 331, 24.2 śrīvatsalakṣaṇau pūjyau jaṭāmaṇḍaladhāriṇau //
MBh, 12, 331, 25.1 jālapādabhujau tau tu pādayoścakralakṣaṇau /
MBh, 12, 331, 27.2 evaṃ lakṣaṇasampannau mahāpuruṣasaṃjñitau //
MBh, 12, 331, 37.1 yair lakṣaṇair upetaḥ sa harir avyaktarūpadhṛk /
MBh, 12, 331, 37.2 tair lakṣaṇair upetau hi vyaktarūpadharau yuvām //
MBh, 12, 335, 77.1 pravṛttilakṣaṇaścaiva dharmo nārāyaṇātmakaḥ /
MBh, 12, 335, 80.1 manaścāpi tato bhūtam avyaktaguṇalakṣaṇam /
MBh, 12, 336, 71.3 pravṛttilakṣaṇair yuktaṃ nāvekṣati hariḥ svayam //
MBh, 13, 1, 66.1 karmadāyādavāṃl lokaḥ karmasaṃbandhalakṣaṇaḥ /
MBh, 13, 5, 23.1 anukrośo hi sādhūnāṃ sumahad dharmalakṣaṇam /
MBh, 13, 17, 118.2 śirohārī vimarṣaśca sarvalakṣaṇabhūṣitaḥ //
MBh, 13, 23, 19.3 ārjavaṃ caiva rājendra niścitaṃ dharmalakṣaṇam //
MBh, 13, 23, 24.2 kiṃ paraṃ brahmacaryasya kiṃ paraṃ dharmalakṣaṇam /
MBh, 13, 23, 25.3 maryādāyāṃ sthito dharmaḥ śamaḥ śaucasya lakṣaṇam //
MBh, 13, 27, 22.2 cakratur vedasambaddhāstaccheṣakṛtalakṣaṇāḥ //
MBh, 13, 40, 57.1 lakṣaṇaṃ lakṣaṇenaiva vadanaṃ vadanena ca /
MBh, 13, 40, 57.1 lakṣaṇaṃ lakṣaṇenaiva vadanaṃ vadanena ca /
MBh, 13, 42, 31.1 lakṣaṇaṃ lakṣaṇenaiva vadanaṃ vadanena ca /
MBh, 13, 42, 31.1 lakṣaṇaṃ lakṣaṇenaiva vadanaṃ vadanena ca /
MBh, 13, 43, 20.2 vijñeyā lakṣaṇair duṣṭaiḥ svagātrasahajair nṛpa //
MBh, 13, 44, 7.2 prasahya haraṇaṃ tāta rākṣasaṃ dharmalakṣaṇam //
MBh, 13, 45, 6.2 sādhūnāṃ punar ācāro garīyo dharmalakṣaṇam //
MBh, 13, 61, 37.2 rājā hi dharmakuśalaḥ prathamaṃ bhūtilakṣaṇam //
MBh, 13, 63, 36.2 ityeṣa lakṣaṇoddeśaḥ prokto nakṣatrayogataḥ /
MBh, 13, 80, 16.2 puṇyāḥ pavitrāḥ subhagā divyasaṃsthānalakṣaṇāḥ /
MBh, 13, 82, 22.2 saurabhyaḥ puṇyakarmiṇyaḥ pāvanāḥ śubhalakṣaṇāḥ //
MBh, 13, 85, 5.1 lakṣaṇāni svarāḥ stobhā niruktaṃ svarabhaktayaḥ /
MBh, 13, 85, 34.3 bhārgavāṅgirasau loke lokasaṃtānalakṣaṇau //
MBh, 13, 86, 1.3 vistareṇa pradānasya ye guṇāḥ śrutilakṣaṇāḥ //
MBh, 13, 107, 9.1 ācāralakṣaṇo dharmaḥ santaścācāralakṣaṇāḥ /
MBh, 13, 107, 9.1 ācāralakṣaṇo dharmaḥ santaścācāralakṣaṇāḥ /
MBh, 13, 107, 9.2 sādhūnāṃ ca yathā vṛttam etad ācāralakṣaṇam //
MBh, 13, 107, 13.1 sarvalakṣaṇahīno 'pi samudācāravānnaraḥ /
MBh, 13, 107, 116.1 mahākulaprasūtāṃ ca praśastāṃ lakṣaṇaistathā /
MBh, 13, 107, 127.1 lakṣaṇair anvitā yā ca praśastā yā ca lakṣaṇaiḥ /
MBh, 13, 107, 127.1 lakṣaṇair anvitā yā ca praśastā yā ca lakṣaṇaiḥ /
MBh, 13, 107, 145.1 eṣa te lakṣaṇoddeśa āyuṣyāṇāṃ prakīrtitaḥ /
MBh, 13, 110, 12.1 pāṇḍurābhrapratīkāśe vimāne haṃsalakṣaṇe /
MBh, 13, 110, 21.1 jāmbūnadamayaṃ divyaṃ vimānaṃ haṃsalakṣaṇam /
MBh, 13, 111, 6.2 śaucalakṣaṇam etat te sarvatraivānvavekṣaṇam //
MBh, 13, 115, 2.2 ahiṃsālakṣaṇaṃ dharmaṃ vedaprāmāṇyadarśanāt //
MBh, 13, 116, 49.1 pravṛttilakṣaṇe dharme phalārthibhir abhidrute /
MBh, 13, 116, 72.1 tad etad uttamaṃ dharmam ahiṃsālakṣaṇaṃ śubham /
MBh, 13, 117, 13.1 ahiṃsālakṣaṇo dharma iti vedavido viduḥ /
MBh, 13, 129, 16.1 pravṛttilakṣaṇo dharmo gṛhastheṣu vidhīyate /
MBh, 13, 129, 20.1 nivṛttilakṣaṇastvanyo dharmo mokṣa iti smṛtaḥ /
MBh, 13, 131, 37.2 yantritaḥ kāryakaraṇe ṣaḍbhāgakṛtalakṣaṇaḥ //
MBh, 13, 148, 8.3 sādhavaḥ śīlasampannāḥ śiṣṭācārasya lakṣaṇam //
MBh, 13, 150, 4.1 etāvanmātram etaddhi bhūtānāṃ prājñalakṣaṇam /
MBh, 14, 12, 3.2 teṣāṃ guṇānāṃ sāmyaṃ cet tad āhuḥ svasthalakṣaṇam /
MBh, 14, 12, 4.2 teṣāṃ guṇānāṃ sāmyaṃ cet tad āhuḥ svasthalakṣaṇam /
MBh, 14, 17, 29.2 itaraṃ kṛtapuṇyaṃ vā taṃ vijānanti lakṣaṇaiḥ //
MBh, 14, 34, 4.3 grahītuṃ yena tacchakyaṃ lakṣaṇaṃ tasya tat kva nu //
MBh, 14, 35, 23.2 satyaṃ hi guṇasaṃyuktaṃ niyataṃ pañcalakṣaṇam //
MBh, 14, 35, 33.2 śraddhālakṣaṇam ityevaṃ dharmaṃ dhīrāḥ pracakṣate //
MBh, 14, 36, 8.2 adharmalakṣaṇaṃ caiva niyataṃ pāpakarmasu //
MBh, 14, 36, 9.2 pravṛttaṃ sarvabhūteṣu dṛśyatotpattilakṣaṇam //
MBh, 14, 36, 25.1 magnāstamasi durvṛttāḥ svakarmakṛtalakṣaṇāḥ /
MBh, 14, 36, 35.2 atattve tattvadarśī yastamasastattvalakṣaṇam //
MBh, 14, 43, 16.1 dharmakāmāśca rājāno brāhmaṇā dharmalakṣaṇāḥ /
MBh, 14, 43, 19.1 ata ūrdhvaṃ pravakṣyāmi niyataṃ dharmalakṣaṇam /
MBh, 14, 43, 19.2 ahiṃsālakṣaṇo dharmo hiṃsā cādharmalakṣaṇā //
MBh, 14, 43, 19.2 ahiṃsālakṣaṇo dharmo hiṃsā cādharmalakṣaṇā //
MBh, 14, 43, 20.1 prakāśalakṣaṇā devā manuṣyāḥ karmalakṣaṇāḥ /
MBh, 14, 43, 20.1 prakāśalakṣaṇā devā manuṣyāḥ karmalakṣaṇāḥ /
MBh, 14, 43, 20.2 śabdalakṣaṇam ākāśaṃ vāyustu sparśalakṣaṇaḥ //
MBh, 14, 43, 20.2 śabdalakṣaṇam ākāśaṃ vāyustu sparśalakṣaṇaḥ //
MBh, 14, 43, 21.1 jyotiṣāṃ lakṣaṇaṃ rūpam āpaśca rasalakṣaṇāḥ /
MBh, 14, 43, 21.1 jyotiṣāṃ lakṣaṇaṃ rūpam āpaśca rasalakṣaṇāḥ /
MBh, 14, 43, 21.2 dharaṇī sarvabhūtānāṃ pṛthivī gandhalakṣaṇā //
MBh, 14, 43, 22.1 svaravyañjanasaṃskārā bhāratī satyalakṣaṇā /
MBh, 14, 43, 22.2 manaso lakṣaṇaṃ cintā tathoktā buddhir anvayāt //
MBh, 14, 43, 24.1 lakṣaṇaṃ mahato dhyānam avyaktaṃ sādhulakṣaṇam /
MBh, 14, 43, 24.1 lakṣaṇaṃ mahato dhyānam avyaktaṃ sādhulakṣaṇam /
MBh, 14, 43, 24.2 pravṛttilakṣaṇo yogo jñānaṃ saṃnyāsalakṣaṇam //
MBh, 14, 43, 24.2 pravṛttilakṣaṇo yogo jñānaṃ saṃnyāsalakṣaṇam //
MBh, 14, 43, 26.1 dharmalakṣaṇasaṃyuktam uktaṃ vo vidhivanmayā /
MBh, 14, 43, 34.2 tasmād aliṅgaḥ kṣetrajñaḥ kevalaṃ jñānalakṣaṇaḥ //
MBh, 14, 44, 1.3 nāmalakṣaṇasaṃyuktaṃ sarvaṃ vakṣyāmi tattvataḥ //
MBh, 14, 49, 2.2 etat padam anudvignaṃ variṣṭhaṃ dharmalakṣaṇam //
MBh, 14, 50, 28.1 avyaktādi viśeṣāntam avidyālakṣaṇaṃ smṛtam /
MBh, 14, 50, 28.2 nibodhata yathā hīdaṃ guṇair lakṣaṇam ityuta //
MBh, 14, 50, 35.2 lakṣaṇaṃ hi prasādasya yathā syāt svapnadarśanam //
MBh, 14, 64, 14.1 teṣāṃ lakṣaṇam apyāsīnmahān karapuṭastathā /
MBh, 14, 64, 17.2 ṣoḍaśāṣṭau caturviṃśat sahasraṃ bhāralakṣaṇam //
MBh, 14, 69, 20.2 sarvarātrivihāro 'dya ratnābharaṇalakṣaṇaḥ //
MBh, 14, 76, 18.2 viparītastadā rājaṃstasminn utpātalakṣaṇe //
MBh, 14, 89, 4.2 kiṃ nu tasya śarīre 'sti sarvalakṣaṇapūjite /
MBh, 14, 89, 4.3 aniṣṭaṃ lakṣaṇaṃ kṛṣṇa yena duḥkhānyupāśnute //
MBh, 15, 34, 2.1 tatra tatra kathāścāsaṃsteṣāṃ dharmārthalakṣaṇāḥ /