Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9439
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhīṣma uvāca / (1.1) Par.?
kāryate yacca kriyate saccāsacca kṛtaṃ tataḥ / (1.2) Par.?
tatrāśvasīta satkṛtvā asatkṛtvā na viśvaset // (1.3) Par.?
kāla evātra kālena nigrahānugrahau dadat / (2.1) Par.?
buddhim āviśya bhūtānāṃ dharmārtheṣu pravartate // (2.2) Par.?
yadā tvasya bhaved buddhir dharmyā cārthapradarśinī / (3.1) Par.?
tadāśvasīta dharmātmādṛḍhabuddhir na viśvaset // (3.2) Par.?
etāvanmātram etaddhi bhūtānāṃ prājñalakṣaṇam / (4.1) Par.?
kālayukto 'pyubhayaviccheṣam arthaṃ samācaret // (4.2) Par.?
yathā hyupasthitaiśvaryāḥ pūjayante narā narān / (5.1) Par.?
evam evātmanātmānaṃ pūjayantīha dhārmikāḥ // (5.2) Par.?
na hyadharmatayā dharmaṃ dadyāt kālaḥ kathaṃcana / (6.1) Par.?
tasmād viśuddham ātmānaṃ jānīyād dharmacāriṇam // (6.2) Par.?
spraṣṭum apyasamartho hi jvalantam iva pāvakam / (7.1) Par.?
adharmaḥ satato dharmaṃ kālena parirakṣitam // (7.2) Par.?
kāryāvetau hi kālena dharmo hi vijayāvahaḥ / (8.1) Par.?
trayāṇām api lokānām ālokakaraṇo bhavet // (8.2) Par.?
tatra kaścinnayet prājño gṛhītvaiva kare naram / (9.1) Par.?
uhyamānaḥ sa dharmeṇa dharme bahubhayacchale // (9.2) Par.?
Duration=0.043132066726685 secs.