Occurrences

Bhallaṭaśataka
Bodhicaryāvatāra
Kirātārjunīya
Liṅgapurāṇa
Saṃvitsiddhi
Sāṃkhyakārikābhāṣya
Abhidhānacintāmaṇi
Mṛgendraṭīkā
Nāṭyaśāstravivṛti
Rasahṛdayatantra
Rasaratnasamuccaya
Spandakārikā
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Śivasūtravārtika
Janmamaraṇavicāra
Mugdhāvabodhinī

Bhallaṭaśataka
BhallŚ, 1, 50.1 saṃvittir asty atha guṇāḥ pratibhānti loke taddhi praśastam iha kasya kim ucyatāṃ vā /
Bodhicaryāvatāra
BoCA, 9, 24.1 yadi nāsti svasaṃvittirvijñānaṃ smaryate katham /
BoCA, 9, 133.1 satyāmeva sukhavyaktau saṃvittiḥ kiṃ na gṛhyate /
Kirātārjunīya
Kir, 11, 34.1 śvas tvayā sukhasaṃvittiḥ smaraṇīyādhunātanī /
Kir, 16, 32.1 chāyāṃ vinirdhūya tamomayīṃ tāṃ tattvasya saṃvittir ivāpavidyām /
Liṅgapurāṇa
LiPur, 2, 15, 22.1 ātmākāreṇa saṃvittirbudhairvidyeti kīrtyate /
LiPur, 2, 20, 39.2 saṃvittijananaṃ tattvaṃ parānandasamudbhavam //
LiPur, 2, 20, 40.2 na punarnāmamātreṇa saṃvittirahitastu yaḥ //
Saṃvitsiddhi
SaṃSi, 1, 78.1 ghaṭadhīḥ paṭasaṃvittisamaye nāvabhāti cet /
SaṃSi, 1, 79.1 ghaṭavyāvṛttasaṃvittir atha na sphuratīti cet /
SaṃSi, 1, 103.2 sā vidyā kiṃ nu saṃvittir vedyaṃ vā veditātha vā //
SaṃSi, 1, 140.1 atha brahmāham asmīti saṃvittir vyaktir iṣyate /
SaṃSi, 1, 192.1 tasmād astīti saṃvittir jāyamānā ghaṭādiṣu /
SaṃSi, 1, 204.2 tavāpi na hi saṃvittiḥ svātmanā saha bhāsate //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 69.2, 1.4 yeṣāṃ vicārāt samyak pañcaviṃśatitattvavivecanātmikā sampadyate saṃvittir iti /
Abhidhānacintāmaṇi
AbhCint, 2, 221.2 saṃvittiḥ śemuṣī dṛṣṭiḥ sā medhā dhāraṇakṣamā //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 6.2, 3.0 muktau tu saṃvittyabhāvo yathā vaiśeṣikair iṣṭaḥ tathāvidhāyā moharūpāyā mukter nirākariṣyamāṇatvāt //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 168.2 saṃvedanākhyavyaṅgyaparasaṃvittigocaraḥ /
Rasahṛdayatantra
RHT, 1, 19.2 atyantaṃ śreyaḥ kila yogavaśādātmasaṃvittiḥ //
Rasaratnasamuccaya
RRS, 1, 48.2 atyantabhūyasī kila yogavaśādātmasaṃvittiḥ //
Spandakārikā
SpandaKār, Dvitīyo niḥṣyandaḥ, 5.1 iti vā yasya saṃvittiḥ krīḍātvenākhilaṃ jagat /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 7.2, 6.0 evam abhidadhānasyāyam āśayaḥ yadayaṃ śaṃkarātmā svasvabhāvo 'tidurghaṭakariṇaḥ svātantryād yugapadeva saṃvittisāraṃ ca karaṇeśvarīcakraṃ jaḍābhāsarūpaṃ ca karaṇavargam ekatayaiva nirbhāsayan pravṛttisthitisaṃhṛtīḥ kārayati yena bhagavatyaḥ karaṇeśvaryo yathā tattadbhāvasṛṣṭyādi vidadhati tathā karaṇavargo jaḍo 'pi tatkārīva lakṣyate //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 5.2, 2.1 tenāyamarthaḥ īdṛśī tāvatsaṃvittiḥ durlabhā yasya kasyacid evāpaścimajanmano bhavati so 'khilaṃ jagatkrīḍātvena paśyan nijasaṃvidunmeṣanimeṣābhyāṃ sṛjan saṃharaṃś ca /
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 6.0 evaṃ ceyad viśvaśaktikhacitaparāśaktisundarasya svātmanaḥ svarūpagopanakrīḍayā svātmabhittāv evāṃśāṃśikayā nirbhāsanaṃ bhagavān yāvaccikīrṣati tāvadekaivābhinnāpyasau tadīyā vimarśaśaktiricchātvaṃ pratipadya jñānakriyārūpatayā sthitvā śivaśaktiparāmarśātmakabījayonibhedena dvidhā bhūtvā vargabhedena tatkalābhedena ca navadhā pañcāśaddhā ca sphurantī tadvimarśasārair aghoraghoraghorataraiḥ saṃvittidevatātmabhiḥ rūpaiḥ prathamānā bhagavataḥ pañcavidhakṛtyakāritāṃ nirvahati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 14.2, 11.0 yathoktam iti vā yasya saṃvittiḥ ityādi //
Tantrasāra
TantraS, 5, 32.0 asmin eva uccāre sphuran avyaktānukṛtiprāyo dhvaniḥ varṇaḥ tasya sṛṣṭisaṃhārabīje mukhyaṃ rūpaṃ tadabhyāsāt parasaṃvittilābhaḥ tathāhi kādau mānte sācke anacke vā antaruccārite smṛte vā samaviśiṣṭaḥ saṃvitspandasparśaḥ samayānapekṣitvāt paripūrṇaḥ samayāpekṣiṇo 'pi śabdāḥ tadarthabhāvakā manorājyādivat anuttarasaṃvitsparśāt ekīkṛtahṛtkaṇṭhoṣṭho dvādaśāntadvayaṃ hṛdayaṃ ca ekīkuryāt iti varṇarahasyam //
TantraS, 9, 37.0 vikalpanyūnatve tu tuṭinyūnatā sukhādisaṃvittāv iva yāvat avikalpataiva //
TantraS, Viṃśam āhnikam, 8.0 tatra kṛtadīkṣākasya śiṣyasya pradhānaṃ mantraṃ savīryakaṃ saṃvittisphuraṇasāram alikhitaṃ vaktrāgamenaiva arpayet tataḥ tanmayībhāvasiddhyarthaṃ sa śiṣyaḥ saṃdhyāsu tanmayībhāvābhyāsaṃ kuryāt taddvāreṇa sarvakālaṃ tathāvidhasaṃskāralābhasiddhyarthaṃ pratyahaṃ ca parameśvaraṃ ca sthaṇḍile vā liṅge vā abhyarcayet //
Tantrāloka
TĀ, 1, 127.1 ahaṃrūpā tu saṃvittirnityā svaprathanātmikā /
TĀ, 1, 178.2 tenāvikalpā saṃvittirbhāvanādyanapekṣiṇī //
TĀ, 1, 182.2 avikalpātmasaṃvittau yā sphurattaiva vastunaḥ //
TĀ, 1, 227.1 saṃvittiphalabhiccātra na prakalpyetyato 'bravīt /
TĀ, 1, 253.2 prasarantī svasaṃvittiḥ praṣṭrī śiṣyātmatāṃ gatā //
TĀ, 2, 14.2 nūnaṃ te sūryasaṃvittyai khadyotādhitsavo jaḍāḥ //
TĀ, 2, 34.1 iti ye rūḍhasaṃvittiparamārthapavitritāḥ /
TĀ, 2, 35.2 puraḥsthameva saṃvittibhairavāgnivilāpitam //
TĀ, 3, 44.1 tena saṃvittimakure viśvamātmānamarpayat /
TĀ, 3, 51.1 itthametatsvasaṃvittidṛḍhanyāyāstrarakṣitam /
TĀ, 3, 128.2 ucchalantyapi saṃvittiḥ kālakramavivarjanāt //
TĀ, 3, 182.2 ādyaṃ catuṣkaṃ saṃvitterbhedasaṃdhānakovidam //
TĀ, 3, 207.1 saṃvittau bhāti yadviśvaṃ tatrāpi khalu saṃvidā /
TĀ, 3, 263.2 aśnantyamṛtasādbhūtaṃ viśvaṃ saṃvittidevatāḥ //
TĀ, 3, 278.2 tattaddvāraniraṃśaikaghaṭasaṃvittisusthitaḥ //
TĀ, 4, 9.1 ucyate svātmasaṃvittiḥ svabhāvādeva nirbharā /
TĀ, 4, 43.1 abhiṣiktaḥ svasaṃvittidevībhirdīkṣitaśca saḥ /
TĀ, 4, 87.2 iti pañca yamāḥ sākṣātsaṃvittau nopayoginaḥ //
TĀ, 4, 104.1 tadadvayāyāṃ saṃvittāvabhyāso 'nupayogavān /
TĀ, 4, 115.2 viśvametat svasaṃvittirasanirbharitaṃ rasāt //
TĀ, 4, 120.1 paśyansaṃvittimātratve svatantre tiṣṭhati prabhuḥ /
TĀ, 4, 169.1 etasyāṃ svātmasaṃvittāvidaṃ sarvamahaṃ vibhuḥ /
TĀ, 4, 169.2 iti pravikasadrūpā saṃvittiravabhāsate //
TĀ, 4, 170.2 paripūrṇāpi saṃvittirakule dhāmni līyate //
TĀ, 4, 177.2 etāvadantasaṃvittau pramātṛtvaṃ sphuṭībhavet //
TĀ, 4, 238.1 svārthapratyāyanaṃ cāsya svasaṃvittyaiva bhāsate /
TĀ, 5, 32.1 bhairavīyamahācakre saṃvittiparivārite /
TĀ, 5, 51.1 yadanāhatasaṃvitti paramāmṛtabṛṃhitam /
TĀ, 5, 139.1 svasvabhāvasya saṃprāptiḥ saṃvittiḥ paramārthataḥ /
TĀ, 6, 79.2 yāvatyeva hi saṃvittiruditoditasusphuṭā //
TĀ, 7, 3.1 vidadhatparasaṃvittāvupāya iti varṇitam /
TĀ, 7, 30.2 ata ekaiva saṃvittirnānārūpe tathātathā //
TĀ, 8, 8.1 tatsamastaṃ svasaṃvittau sā saṃvidbharitātmikā /
TĀ, 8, 16.1 avyavacchinnasaṃvittirbhairavaḥ parameśvaraḥ /
TĀ, 8, 17.2 yadyapyamuṣya nāthasya saṃvittyanatirekiṇaḥ //
TĀ, 9, 37.2 kaumbhakārī tu saṃvittiravacchedāvabhāsanāt //
TĀ, 11, 31.1 tatsparśānte tu saṃvittiḥ śuddhacidvyomarūpiṇī /
TĀ, 12, 16.2 yadā yathā yena yatra svā saṃvittiḥ prasīdati //
TĀ, 16, 112.2 dehātīte 'pi viśrāntyā saṃvitteḥ kalpanāvaśāt //
TĀ, 16, 198.1 itthaṃ kramasaṃvittau mūḍho 'pi śivātmako bhavati /
TĀ, 16, 265.1 yāvadbālasya saṃvittirakṛtrimavimarśane /
TĀ, 21, 49.1 uktaṃ hi svānyasaṃvittyoḥ svasaṃvidbalavattarā /
TĀ, 26, 8.1 svasaṃvidgurusaṃvittyostulyapratyayabhāgapi /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 6.1, 1.1 yo 'yam uktaḥ svasaṃvitter udyamo bhairavātmakaḥ /
ŚSūtraV zu ŚSūtra, 1, 6.1, 6.2 saṃhāraḥ syāt svasaṃvittivahnisadbhāvalakṣaṇaḥ //
ŚSūtraV zu ŚSūtra, 1, 16.1, 3.0 grāhyagrāhakasaṃvittiḥ sāmānyā sarvadehinām //
ŚSūtraV zu ŚSūtra, 3, 37.1, 3.0 śaktis tatkartṛtonmeṣaḥ svasaṃvittyaiva sidhyati //
Janmamaraṇavicāra
JanMVic, 1, 56.0 tad evaṃbhūte mātṛpitṛsambandhasambhūte agnīṣomātmake raktaretasī kusumasamayād anantaraṃ jananījaṭhare retaḥ kalilībhavati tato budbudam tataḥ peśī tato ghanaḥ yāvad aṅgaparigrahaḥ aṅgavyaktiḥ saṃvidullāsaḥ sarvāṅgasampattir ojaḥsaṃcāraḥ sukhaduḥkhasaṃvittir iti yāvat prajāyate //
Mugdhāvabodhinī
MuA zu RHT, 1, 19.2, 3.0 kutaḥ yajñādaśvamedhādeḥ na kevalaṃ yajñāt punardānāt dhanasyārpaṇāt pātreṣu punastapasaḥ kṛcchrātikṛcchracāndrāyapasaṃcāgnitapanādeḥ punarvedādhyayanāt vedānām ṛgyajuḥsāmātharvaṇāṃ adhyayanaṃ pāṭhākramastataḥ punardamāt vedāntānusāreṇa damastāvat bāhyendriyāṇāṃ tadvyatiriktaviṣayebhyo manasā nirvartanaṃ tadvyatiriktaṃ śravaṇādivyatiriktaṃ tataḥ punaḥ sadācārāt brāhmamuhūrtam ārabhya prātaḥsaṃgavamadhyāhnāparāhṇasāyāhnādiṣu śayanaparyantaṃ vedabodhito vidhiḥ sadācārastata iti samudāyaḥ śreyaskaro nātmasaṃvittikaraḥ punarātmasaṃvittiḥ brahmavedanaṃ yogavaśādeva syāt yogaḥ pūrvamuktaḥ //
MuA zu RHT, 1, 19.2, 3.0 kutaḥ yajñādaśvamedhādeḥ na kevalaṃ yajñāt punardānāt dhanasyārpaṇāt pātreṣu punastapasaḥ kṛcchrātikṛcchracāndrāyapasaṃcāgnitapanādeḥ punarvedādhyayanāt vedānām ṛgyajuḥsāmātharvaṇāṃ adhyayanaṃ pāṭhākramastataḥ punardamāt vedāntānusāreṇa damastāvat bāhyendriyāṇāṃ tadvyatiriktaviṣayebhyo manasā nirvartanaṃ tadvyatiriktaṃ śravaṇādivyatiriktaṃ tataḥ punaḥ sadācārāt brāhmamuhūrtam ārabhya prātaḥsaṃgavamadhyāhnāparāhṇasāyāhnādiṣu śayanaparyantaṃ vedabodhito vidhiḥ sadācārastata iti samudāyaḥ śreyaskaro nātmasaṃvittikaraḥ punarātmasaṃvittiḥ brahmavedanaṃ yogavaśādeva syāt yogaḥ pūrvamuktaḥ //
MuA zu RHT, 1, 20.2, 1.0 yasya jīvasya yogavaśātsaṃvittirjātā sa kīdṛśa ityāha galitetyādi //
MuA zu RHT, 1, 21.2, 1.0 ātmasaṃvitter viralatvaṃ sūcayann āha bhrūyugetyādi //