Occurrences

Bhallaṭaśataka
Bodhicaryāvatāra
Kirātārjunīya
Liṅgapurāṇa
Saṃvitsiddhi
Sāṃkhyakārikābhāṣya
Abhidhānacintāmaṇi
Rasahṛdayatantra
Rasaratnasamuccaya
Spandakārikā
Spandakārikānirṇaya
Tantrāloka
Śivasūtravārtika
Janmamaraṇavicāra
Mugdhāvabodhinī

Bhallaṭaśataka
BhallŚ, 1, 50.1 saṃvittir asty atha guṇāḥ pratibhānti loke taddhi praśastam iha kasya kim ucyatāṃ vā /
Bodhicaryāvatāra
BoCA, 9, 24.1 yadi nāsti svasaṃvittirvijñānaṃ smaryate katham /
BoCA, 9, 133.1 satyāmeva sukhavyaktau saṃvittiḥ kiṃ na gṛhyate /
Kirātārjunīya
Kir, 11, 34.1 śvas tvayā sukhasaṃvittiḥ smaraṇīyādhunātanī /
Kir, 16, 32.1 chāyāṃ vinirdhūya tamomayīṃ tāṃ tattvasya saṃvittir ivāpavidyām /
Liṅgapurāṇa
LiPur, 2, 15, 22.1 ātmākāreṇa saṃvittirbudhairvidyeti kīrtyate /
Saṃvitsiddhi
SaṃSi, 1, 79.1 ghaṭavyāvṛttasaṃvittir atha na sphuratīti cet /
SaṃSi, 1, 103.2 sā vidyā kiṃ nu saṃvittir vedyaṃ vā veditātha vā //
SaṃSi, 1, 140.1 atha brahmāham asmīti saṃvittir vyaktir iṣyate /
SaṃSi, 1, 192.1 tasmād astīti saṃvittir jāyamānā ghaṭādiṣu /
SaṃSi, 1, 204.2 tavāpi na hi saṃvittiḥ svātmanā saha bhāsate //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 69.2, 1.4 yeṣāṃ vicārāt samyak pañcaviṃśatitattvavivecanātmikā sampadyate saṃvittir iti /
Abhidhānacintāmaṇi
AbhCint, 2, 221.2 saṃvittiḥ śemuṣī dṛṣṭiḥ sā medhā dhāraṇakṣamā //
Rasahṛdayatantra
RHT, 1, 19.2 atyantaṃ śreyaḥ kila yogavaśādātmasaṃvittiḥ //
Rasaratnasamuccaya
RRS, 1, 48.2 atyantabhūyasī kila yogavaśādātmasaṃvittiḥ //
Spandakārikā
SpandaKār, Dvitīyo niḥṣyandaḥ, 5.1 iti vā yasya saṃvittiḥ krīḍātvenākhilaṃ jagat /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 5.2, 2.1 tenāyamarthaḥ īdṛśī tāvatsaṃvittiḥ durlabhā yasya kasyacid evāpaścimajanmano bhavati so 'khilaṃ jagatkrīḍātvena paśyan nijasaṃvidunmeṣanimeṣābhyāṃ sṛjan saṃharaṃś ca /
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 14.2, 11.0 yathoktam iti vā yasya saṃvittiḥ ityādi //
Tantrāloka
TĀ, 1, 127.1 ahaṃrūpā tu saṃvittirnityā svaprathanātmikā /
TĀ, 1, 178.2 tenāvikalpā saṃvittirbhāvanādyanapekṣiṇī //
TĀ, 3, 128.2 ucchalantyapi saṃvittiḥ kālakramavivarjanāt //
TĀ, 4, 9.1 ucyate svātmasaṃvittiḥ svabhāvādeva nirbharā /
TĀ, 4, 169.2 iti pravikasadrūpā saṃvittiravabhāsate //
TĀ, 4, 170.2 paripūrṇāpi saṃvittirakule dhāmni līyate //
TĀ, 5, 139.1 svasvabhāvasya saṃprāptiḥ saṃvittiḥ paramārthataḥ /
TĀ, 6, 79.2 yāvatyeva hi saṃvittiruditoditasusphuṭā //
TĀ, 7, 30.2 ata ekaiva saṃvittirnānārūpe tathātathā //
TĀ, 8, 16.1 avyavacchinnasaṃvittirbhairavaḥ parameśvaraḥ /
TĀ, 9, 37.2 kaumbhakārī tu saṃvittiravacchedāvabhāsanāt //
TĀ, 11, 31.1 tatsparśānte tu saṃvittiḥ śuddhacidvyomarūpiṇī /
TĀ, 12, 16.2 yadā yathā yena yatra svā saṃvittiḥ prasīdati //
TĀ, 16, 265.1 yāvadbālasya saṃvittirakṛtrimavimarśane /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 16.1, 3.0 grāhyagrāhakasaṃvittiḥ sāmānyā sarvadehinām //
Janmamaraṇavicāra
JanMVic, 1, 56.0 tad evaṃbhūte mātṛpitṛsambandhasambhūte agnīṣomātmake raktaretasī kusumasamayād anantaraṃ jananījaṭhare retaḥ kalilībhavati tato budbudam tataḥ peśī tato ghanaḥ yāvad aṅgaparigrahaḥ aṅgavyaktiḥ saṃvidullāsaḥ sarvāṅgasampattir ojaḥsaṃcāraḥ sukhaduḥkhasaṃvittir iti yāvat prajāyate //
Mugdhāvabodhinī
MuA zu RHT, 1, 19.2, 3.0 kutaḥ yajñādaśvamedhādeḥ na kevalaṃ yajñāt punardānāt dhanasyārpaṇāt pātreṣu punastapasaḥ kṛcchrātikṛcchracāndrāyapasaṃcāgnitapanādeḥ punarvedādhyayanāt vedānām ṛgyajuḥsāmātharvaṇāṃ adhyayanaṃ pāṭhākramastataḥ punardamāt vedāntānusāreṇa damastāvat bāhyendriyāṇāṃ tadvyatiriktaviṣayebhyo manasā nirvartanaṃ tadvyatiriktaṃ śravaṇādivyatiriktaṃ tataḥ punaḥ sadācārāt brāhmamuhūrtam ārabhya prātaḥsaṃgavamadhyāhnāparāhṇasāyāhnādiṣu śayanaparyantaṃ vedabodhito vidhiḥ sadācārastata iti samudāyaḥ śreyaskaro nātmasaṃvittikaraḥ punarātmasaṃvittiḥ brahmavedanaṃ yogavaśādeva syāt yogaḥ pūrvamuktaḥ //
MuA zu RHT, 1, 20.2, 1.0 yasya jīvasya yogavaśātsaṃvittirjātā sa kīdṛśa ityāha galitetyādi //