Occurrences

Mahābhārata
Rāmāyaṇa
Amarakośa
Daśakumāracarita
Harṣacarita
Matsyapurāṇa
Viṣṇupurāṇa
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Narmamālā
Rasamañjarī
Rasendracintāmaṇi
Rājanighaṇṭu
Rasasaṃketakalikā

Mahābhārata
MBh, 1, 71, 24.2 anugāyamānā lalanā rahaḥ paryacarat tadā /
MBh, 1, 76, 6.7 dṛṣṭvā yayātiṃ lalanā lajjayāvanatāḥ sthitāḥ //
Rāmāyaṇa
Rām, Su, 18, 34.2 mayi lala lalane yathāsukhaṃ tvaṃ tvayi ca sametya lalantu bāndhavāste //
Amarakośa
AKośa, 2, 267.2 pramadā māninī kāntā lalanā ca nitambinī //
Daśakumāracarita
DKCar, 1, 1, 70.1 garbhabharālasāṃ tāṃ lalanāṃ dhātrībhāvena kalpitāhaṃ karābhyāmudvahantī phalakamekamadhiruhya daivagatyā tīrabhūmimagamam /
DKCar, 1, 5, 3.1 tatra ratipratikṛtimavantisundarīṃ draṣṭukāmaḥ kāma iva vasantasahāyaḥ puṣpodbhavasamanvito rājavāhanastadupavanaṃ praviśya tatra tatra malayamārutāndolitaśākhānirantarasamudbhinnakisalayakusumaphalasamullasiteṣu rasālataruṣu kokilakīrālikulamadhukarāṇāmālāpāñśrāvaṃ śrāvaṃ kiṃcid vikasadindīvarakahlārakairavarājīvarājīkelilolakalahaṃsasārasakāraṇḍavacakravākacakravālakalaravavyākulavimalaśītalasalilalalitāni sarāṃsi darśaṃ darśam amandalīlayā lalanāsamīpamavāpa //
DKCar, 1, 5, 7.1 lalanājanaṃ sṛjatā vidhātrā nūnameṣā ghuṇākṣaranyāyena nirmitā /
DKCar, 1, 5, 22.3 tatra cakoralocanāvacitapallavakusumanikurambaṃ mahīruhasamūhaṃ śaradindumukhyā manmathasamārādhanasthānaṃ ca natāṅgīpadapaṅkticihnitaṃ śītalasaikatatalaṃ ca sudatībhuktamuktaṃ mādhavīlatāmaṇḍapāntarapallavatalpaṃ ca vilokayaṃllalanātilakavilokanavelājanitaśeṣāṇi smāraṃsmāraṃ mandamārutakampitāni navacūtapallavāni madanāgniśikhā iva cakito darśaṃdarśaṃ manojakarṇejapānāmiva kokilakīramadhukarāṇāṃ kvaṇitāni śrāvaṃ śrāvaṃ māravikāreṇa kvacidapyavasthātumasahiṣṇuḥ paribabhrāma //
Harṣacarita
Harṣacarita, 2, 8.1 atha lalāṭantape tapati tapane candanalikhitalalāṭikāpuṇḍrakair alakacīracīvarasaṃvītaiḥ svedodabindumuktākṣavalayavāhibhir dinakarārādhananiyamā ivāgṛhyanta lalanālalāṭendudyutibhiḥ //
Matsyapurāṇa
MPur, 25, 29.2 anugāyantī lalanā rahaḥ paryacarattadā //
MPur, 30, 6.1 pibantyo lalanāstāśca divyābharaṇabhūṣitāḥ /
Viṣṇupurāṇa
ViPur, 5, 36, 12.1 upagīyamāno vilasallalanāmaulimadhyagaḥ /
Śatakatraya
ŚTr, 3, 18.1 eko rāgiṣu rājate priyatamādehārdhahārī haro nīrāgeṣu jano vimuktalalanāsaṅgo na yasmāt paraḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 14, 50.2 pautras tava śrīlalanālalāmaṃ draṣṭā sphuratkuṇḍalamaṇḍitānanam //
BhāgPur, 3, 22, 18.1 tāṃ prārthayantīṃ lalanālalāmam asevitaśrīcaraṇair adṛṣṭām /
BhāgPur, 3, 23, 39.2 siddhair nuto dyudhunipātaśivasvanāsu reme ciraṃ dhanadavallalanāvarūthī //
BhāgPur, 3, 33, 17.2 ratnapradīpā ābhānti lalanā ratnasaṃyutāḥ //
BhāgPur, 4, 9, 62.2 maṇipradīpā ābhānti lalanāratnasaṃyutāḥ //
BhāgPur, 4, 25, 27.2 etā vā lalanāḥ subhru ko 'yaṃ te 'hiḥ puraḥsaraḥ //
BhāgPur, 4, 26, 16.1 kva vartate sā lalanā majjantaṃ vyasanārṇave /
Bhāratamañjarī
BhāMañj, 1, 229.2 lalanātulyanayanāṃstarjayanniṣubhirmṛgān //
BhāMañj, 1, 233.2 trinetravañcanāyeva kalpitāṃ lalanātanum //
BhāMañj, 1, 727.1 api pragalbhalalanākaṭākṣacapalāḥ śriyaḥ /
BhāMañj, 1, 1127.2 apaśyaddivyalalanāṃ viṣaṇṇavadanāmbujām //
BhāMañj, 1, 1244.2 tavāpi purato vacmi pragalbhalalaneva yat //
BhāMañj, 1, 1263.1 tenoddhṛtaḥ sa mahasā kṣaṇena lalanābhavat /
BhāMañj, 1, 1278.1 tasminmahotsave tatra prayāte lalanāgaṇe /
BhāMañj, 6, 371.2 ulūpī nāgalalanā phalgunādyamajījanat //
BhāMañj, 12, 44.2 dākṣiṇyaṃ svargalalanāsakto yanmāmupekṣase //
BhāMañj, 12, 91.1 tā bhūmipālalalanāḥ saralāyatākṣyo netrāmbunirjharavinirjitatārahārāḥ /
BhāMañj, 13, 833.2 tānmohayanti lalanā vipākaviṣamabhramāḥ //
BhāMañj, 13, 889.1 tasyaitadvadataḥ kāyāllalanāṃ lalitākṛtim /
BhāMañj, 13, 1042.2 prītiṃ vārayituṃ śakto lalanādhanabandhuṣu //
BhāMañj, 13, 1043.1 samārūḍhaḥ śriyaṃ kāntāṃ lalanāmbhojaṣaṭpadaḥ /
BhāMañj, 13, 1320.2 abhavallalanārūpaḥ pīnaśroṇipayodharaḥ //
BhāMañj, 13, 1329.2 bhṛṅgāśvo lalanārūpaḥ śuśoca karuṇasvanam //
BhāMañj, 13, 1335.2 snehavātsalyarāgāṇāṃ lalanā eva mandiram //
BhāMañj, 13, 1457.2 maryādāmanuvartante lalanāścapalāśayāḥ //
BhāMañj, 13, 1468.1 lajjāṃ labhante lalanāḥ puṃsāṃ kautukavṛddhaye /
BhāMañj, 16, 19.2 yābhūdāpānabhūs teṣāṃ lalanānayanotsavaḥ //
Narmamālā
KṣNarm, 1, 143.2 babhāra tadvirahitā bhūpālalalanāmadam //
KṣNarm, 2, 52.2 siṣeve lalanāḥ sarvāḥ proṣitasya niyoginaḥ //
KṣNarm, 3, 1.2 alaṃkṛtāśca lalanā niyogigṛhamāyayuḥ //
KṣNarm, 3, 77.1 niyogilalanāḥ sarvāste ca tanmitrabāndhavāḥ /
KṣNarm, 3, 80.2 kṛtakaṇṭhagrahaḥ puṃsāṃ cucumba lalanā api //
Rasamañjarī
RMañj, 9, 20.2 yāvantyo lalanāḥ pañca ājighranti dravanti vai //
RMañj, 9, 65.1 lalanā śarkarā pāṭhā kandaśca madhunānvitaḥ /
Rasendracintāmaṇi
RCint, 8, 247.1 bhojyaṃ yojyaṃ yatheṣṭaṃ lalitalalanayā dīyamānaṃ mudā yacchṛṅgārābhreṇa kāmī yuvatijanaśatāṃ bhogayogādatuṣṭaḥ /
Rājanighaṇṭu
RājNigh, Manuṣyādivargaḥ, 3.1 strī yoṣidvanitābalā sunayanā nārī ca sīmantinī rāmā vāmadṛgaṅganā ca lalanā kāntā puraṃdhrī vadhūḥ /
RājNigh, Ekārthādivarga, Dvyarthāḥ, 3.2 jvaraghnaś chinnavāstūke lalanā cārasarjayoḥ //
Rasasaṃketakalikā
RSK, 4, 101.1 ūrdhvaliṅgaḥ sadā tiṣṭhellalanāmakṣayaṃ vrajet /