Occurrences

Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Gopathabrāhmaṇa
Kauśikasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Vaikhānasaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Suśrutasaṃhitā
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Mātṛkābhedatantra
Tantrasāra
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Haribhaktivilāsa
Paraśurāmakalpasūtra
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Baudhāyanadharmasūtra
BaudhDhS, 1, 18, 18.1 brāhmaṇasya brahmahatyāgurutalpagamanasuvarṇasteyasurāpāneṣu kusindhabhagasṛgālasurādhvajāṃs taptenāyasā lalāṭe 'ṅkayitvā viṣayān nirdhamanam //
Baudhāyanaśrautasūtra
BaudhŚS, 4, 6, 8.0 saṃ te prāṇo vāyunā gacchatām iti lalāṭe //
Gopathabrāhmaṇa
GB, 1, 1, 1, 6.0 tasya śrāntasya taptasya saṃtaptasya lalāṭe sneho yad ārdram ājāyata //
Kauśikasūtra
KauśS, 10, 2, 12.1 dakṣiṇasyāṃ yugadhuryuttarasmin yugatardmani darbheṇa vigrathya śaṃ ta iti lalāṭe hiraṇyaṃ saṃstabhya japati //
KauśS, 11, 2, 8.0 lalāṭe prāśitraharaṇam //
Kāṭhakasaṃhitā
KS, 6, 1, 14.0 tasmān na lalāṭe lomāsti na pāṇyoḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 8, 1, 36.0 tasmāllalāṭe ca pāṇau ca loma nāsti //
Mānavagṛhyasūtra
MānGS, 2, 14, 26.7 lalāṭe karṇayor akṣṇor āpas tad ghnantu te sadā /
Vaikhānasaśrautasūtra
VaikhŚS, 2, 6, 7.0 tato homānte sarvatrātmānaṃ prokṣya gārhapatyād bhasmādāya lalāṭe hṛdaye kukṣau bāhvoḥ kaṇṭhe ca taj jvālārūpaṃ caturaṅgulaṃ dīpavad ūrdhvāgraṃ puṇḍraṃ kuryād yajamānaḥ //
Āpastambaśrautasūtra
ĀpŚS, 20, 13, 12.2 āgneyaṃ kṛṣṇagrīvaṃ purastāl lalāṭe /
Śatapathabrāhmaṇa
ŚBM, 3, 7, 4, 8.1 sa lalāṭe samanakti /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 10, 7.0 sauparṇavratabhāṣitaṃ dṛṣṭaṃ vṛddhasaṃpradāyānuṣṭhitaṃ tryāyuṣaṃ pañcabhir mantraiḥ pratimantraṃ lalāṭe hṛdaye dakṣiṇaskandhe vāme ca tataḥ pṛṣṭhe ca pañcasu bhasmanā tripuṇḍraṃ karoti //
Arthaśāstra
ArthaŚ, 4, 8, 28.1 tasyābhiśastāṅko lalāṭe syād vyavahārapatanāya steye śvā manuṣyavadhe kabandho gurutalpe bhagaṃ surāpāne madyadhvajaḥ //
Carakasaṃhitā
Ca, Indr., 11, 8.2 lalāṭe dṛśyate yasya ṣaṇmāsānna sa jīvati //
Ca, Indr., 11, 13.1 lalāṭe mūrdhni bastau vā nīlā yasya prakāśate /
Ca, Cik., 3, 20.1 sṛṣṭvā lalāṭe cakṣurvai dagdhvā tānasurān prabhuḥ /
Mahābhārata
MBh, 3, 112, 9.1 susaṃyatāś cāpi jaṭā vibhaktā dvaidhīkṛtā bhānti samā lalāṭe /
MBh, 4, 15, 30.3 yudhiṣṭhirasya kopāt tu lalāṭe sveda āsajat //
MBh, 4, 56, 24.2 lalāṭe 'bhyahanat tūrṇaṃ sa viddhaḥ prāpatad rathāt //
MBh, 5, 185, 9.1 sa tenābhihato vīro lalāṭe dvijasattamaḥ /
MBh, 6, 78, 26.1 sa babhau naraśārdūlo lalāṭe saṃsthitaistribhiḥ /
MBh, 6, 106, 32.2 lalāṭe bharataśreṣṭha śaraiḥ saṃnataparvabhiḥ //
MBh, 7, 93, 3.2 tribhir āśīviṣākārair lalāṭe samavidhyata //
MBh, 7, 102, 78.1 lalāṭe 'tāḍayaccainaṃ nārācena smayann iva /
MBh, 7, 143, 31.2 duḥśāsanastribhir bāṇair lalāṭe samavidhyata //
MBh, 8, 11, 5.2 lalāṭe 'bhyahanad rājan nārācena smayann iva //
MBh, 8, 11, 7.2 tribhir vivyādha nārācair lalāṭe vismayann iva //
MBh, 8, 32, 68.2 visūtāśvarathaṃ kṛtvā lalāṭe tribhir ārpayat //
MBh, 8, 33, 33.1 tato bāhvor lalāṭe ca hṛdi caiva yudhiṣṭhiraḥ /
MBh, 8, 62, 59.1 tataḥ kirīṭī raṇamūrdhni kopāt kṛtvā triśākhāṃ bhrukuṭiṃ lalāṭe /
MBh, 9, 9, 13.2 tribhiḥ śarair asaṃbhrānto lalāṭe vai samarpayat //
MBh, 12, 329, 14.4 kratuvadhaprāptamanyunā ca dakṣeṇa bhūyastapasā cātmānaṃ saṃyojya netrākṛtir anyā lalāṭe rudrasyotpāditā //
MBh, 12, 329, 30.2 nahuṣaḥ pañcabhiḥ śatair jyotiṣāṃ lalāṭe jvaladbhiḥ sarvatejoharaistriviṣṭapaṃ pālayāṃbabhūva /
MBh, 13, 127, 41.1 kimarthaṃ te lalāṭe vai tṛtīyaṃ netram utthitam /
Manusmṛti
ManuS, 9, 236.2 nāṅkyā rājñā lalāṭe syur dāpyās tūttamasāhasam //
Rāmāyaṇa
Rām, Ār, 22, 17.2 lalāṭe ca rujā jātā na ca mohān nyavartata //
Rām, Ār, 26, 11.1 tatas triśirasā bāṇair lalāṭe tāḍitas tribhiḥ /
Rām, Ār, 26, 12.2 puṣpair iva śarair yasya lalāṭe 'smi parikṣataḥ /
Rām, Ār, 46, 1.2 lalāṭe bhrukuṭīṃ kṛtvā rāvaṇaḥ pratyuvāca ha //
Rām, Yu, 46, 40.1 ājaghāna tadā nīlaṃ lalāṭe musalena saḥ /
Rām, Yu, 58, 18.2 ghorair haripateḥ putraṃ lalāṭe 'bhijaghāna ha //
Rām, Yu, 59, 71.2 lalāṭe rākṣasaśreṣṭham ājaghāna sa vīryavān //
Rām, Yu, 59, 72.1 sa lalāṭe śaro magnastasya bhīmasya rakṣasaḥ /
Rām, Yu, 78, 6.2 lalāṭe lakṣmaṇaṃ bāṇaiḥ supuṅkhaistribhir indrajit /
Rām, Yu, 87, 31.2 nārācamālāṃ rāmasya lalāṭe pratyamuñcata //
Rām, Yu, 87, 36.2 lalāṭe paramāstreṇa sarvāstrakuśalo 'bhinat //
Rām, Yu, 91, 28.2 rāghavaḥ paramāyatto lalāṭe patribhistribhiḥ //
Saundarānanda
SaundĀ, 15, 2.1 nāsāgre vā lalāṭe vā bhruvorantara eva vā /
Amarakośa
AKośa, 2, 361.2 te lalāṭe bhramarakāḥ kākapakṣaḥ śikhaṇḍakaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 22, 28.2 ā karṇabandhanasthānaṃ lalāṭe vastraveṣṭite //
AHS, Śār., 3, 30.2 nāsānetrāśritāḥ ṣaṣṭir lalāṭe sthapanīśritām //
AHS, Śār., 5, 15.1 lalāṭe vastiśīrṣe vā ṣaṇ māsān na sa jīvati /
AHS, Utt., 9, 37.1 baddhvā lalāṭe paṭṭaṃ ca tatra sīvanasūtrakam /
AHS, Utt., 32, 4.1 aśāntau vamanaṃ nasyaṃ lalāṭe ca sirāvyadhaḥ /
Kāmasūtra
KāSū, 2, 5, 15.1 lalāṭe corvor bindumālā //
KāSū, 2, 8, 19.1 yuktayantraiva lalāṭe lalāṭe nidhāya viśrāmyeta //
KāSū, 2, 8, 19.1 yuktayantraiva lalāṭe lalāṭe nidhāya viśrāmyeta //
KāSū, 3, 4, 23.2 pāṇim avalambya cāsyāḥ sākāraṃ nayanayor lalāṭe ca nidadhyāt //
KāSū, 6, 2, 4.23 glānyām urasi lalāṭe ca karaṃ kurvīta /
Kūrmapurāṇa
KūPur, 1, 2, 100.2 sitena bhasmanā kāryaṃ lalāṭe tu tripuṇḍrakam //
KūPur, 1, 2, 101.2 dhārayet sarvadā śūlaṃ lalāṭe gandhavāribhiḥ //
KūPur, 1, 2, 102.2 teṣāṃ lalāṭe tilakaṃ dhāraṇīyaṃ tu sarvadā //
Liṅgapurāṇa
LiPur, 1, 8, 101.2 candracūḍaṃ lalāṭe tu bhrūmadhye śaṃkaraṃ svayam //
LiPur, 1, 32, 10.2 karaṃ lalāṭe saṃvidhya vahnirutpāditastvayā //
LiPur, 1, 96, 41.2 lalāṭe cintayāmāsa tapasyugre vyavasthitaḥ //
LiPur, 1, 106, 17.1 tathaiva jātaṃ nayanaṃ lalāṭe sitāṃśulekhā ca śirasyudagrā /
LiPur, 2, 23, 30.1 lalāṭe devadeveśaṃ bhrūmadhye vā smaretpunaḥ /
LiPur, 2, 41, 3.1 lalāṭe kārayetpuṇḍramardhacandrakalākṛtim /
Matsyapurāṇa
MPur, 62, 6.2 dadhicandanasammiśraṃ lalāṭe tilakaṃ nyaset /
Nāradasmṛti
NāSmṛ, 2, 14, 9.2 lalāṭe cābhiśastāṅkaḥ prayāṇaṃ gardabhena ca //
NāSmṛ, 2, 19, 52.1 viśirāḥ puruṣaḥ kāryo lalāṭe bhrūṇaghātinaḥ /
Nāṭyaśāstra
NāṭŚ, 4, 111.1 lalāṭe tilakaṃ kuryāllalāṭatilakaṃ tu tat /
Suśrutasaṃhitā
Su, Nid., 15, 13.1 asaṃśliṣṭaṃ kapālaṃ tu lalāṭe cūrṇitaṃ ca yat /
Su, Śār., 4, 4.3 yadetat pramāṇaṃ nirdiṣṭaṃ tanmāṃsaleṣvavakāśeṣu na lalāṭe sūkṣmāṅgulyādiṣu yato vakṣyatyudareṣu vrīhimukhenāṅguṣṭhodarapramāṇam avagāḍhaṃ vidhyediti //
Su, Cik., 33, 7.1 athāparedyuḥ pūrvāhṇe sādhāraṇe kāle vamanadravyakaṣāyakalkacūrṇasnehānāmanyatamasya mātrāṃ pāyayitvā vāmayedyathāyogaṃ koṣṭhaviśeṣamavekṣya asātmyabībhatsadurgandhadurdarśanāni ca vamanāni vidadhyāt ato viparītāni virecanāni tatra sukumāraṃ kṛśaṃ bālaṃ vṛddhaṃ bhīruṃ vā vamanasādhyeṣu vikāreṣu kṣīradadhitakrayavāgūnāmanyatamamākaṇṭhaṃ pāyayet pītauṣadhaṃ ca pāṇibhir agnitaptaiḥ pratāpyamānaṃ muhūrtamupekṣeta tasya ca svedaprādurbhāveṇa śithilatāmāpannaṃ svebhyaḥ sthānebhyaḥ pracalitaṃ kukṣimanusṛtaṃ jānīyāt tataḥ pravṛttahṛllāsaṃ jñātvā jānumātrāsanopaviṣṭamāptair lalāṭe pṛṣṭhe pārśvayoḥ kaṇṭhe ca pāṇibhiḥ suparigṛhītam aṅgulīgandharvahastotpalanālānām anyatamena kaṇṭhamabhispṛśantaṃ vāmayettāvadyāvat samyagvāntaliṅgānīti //
Su, Ka., 4, 38.1 puruṣābhidaṣṭa ūrdhvaṃ prekṣate adhastāt striyā sirāścottiṣṭhanti lalāṭe napuṃsakābhidaṣṭas tiryakprekṣī bhavati garbhiṇyā pāṇḍumukho dhmātaśca sūtikayā kukṣiśūlārtaḥ sarudhiraṃ mehatyupajihvikā cāsya bhavati grāsārthinānnaṃ kāṅkṣati vṛddhena cirānmandāśca vegāḥ bālenāśu mṛdavaśca nirviṣeṇāviṣaliṅgam andhāhikenāndhatvamityeke grasanāt ajagaraḥ śarīraprāṇaharo na viṣāt /
Su, Ka., 5, 14.2 śākhāgre vā lalāṭe vā vyadhyāstā visṛte viṣe //
Viṣṇusmṛti
ViSmṛ, 5, 4.1 tasya ca brahmahatyāyām aśiraskaṃ puruṣaṃ lalāṭe kuryāt //
Yājñavalkyasmṛti
YāSmṛ, 1, 283.2 lalāṭe karṇayor akṣṇor āpas tad ghnantu sarvadā //
Bhāratamañjarī
BhāMañj, 11, 72.2 dhūmamālābhramaṃ cakre lalāṭe bhrukuṭiḥ kṣaṇam //
Garuḍapurāṇa
GarPur, 1, 23, 46.2 lalāṭe vai tatpuruṣaḥ śāntiryaḥ śādvalaṃ budhāḥ //
GarPur, 1, 35, 7.2 netre bhuvār lalāṭe ca pūrvasyāṃ dakṣiṇottare //
GarPur, 1, 63, 10.2 lalāṭe yasya dṛśyante tisro rekhāḥ samāhitāḥ //
GarPur, 1, 63, 15.1 triśūlaṃ paṭṭiśaṃ vāpi lalāṭe yasya dṛśyate /
GarPur, 1, 65, 116.2 pralambinī lalāṭe tu devaraṃ hanti cāṅganā //
GarPur, 1, 100, 9.1 lalāṭe karṇayor akṣṇor āpas tadghnantu te sadā /
Hitopadeśa
Hitop, 1, 21.3 vidhur api vidhiyogād grasyate rāhuṇāsau likhitam api lalāṭe projjhituṃ kaḥ samarthaḥ //
Kathāsaritsāgara
KSS, 2, 5, 148.1 śunaḥ pādena dattvāṅkaṃ lalāṭe tābhireva ca /
KSS, 2, 5, 150.1 athotthāya kṛtasnāno lalāṭe 'ṅkaṃ parāmṛśan /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 215.1 ūrdhvapuṇḍram ṛjuṃ saumyaṃ lalāṭe dṛśyate /
Mātṛkābhedatantra
MBhT, 6, 12.1 lalāṭe cumbane cāgnigrahaṇaṃ parameśvari /
Tantrasāra
TantraS, 19, 2.0 tatra yo mṛtoddhāre vidhiḥ uktaḥ sa sarva eva śarīre kartavyaḥ pūrṇāhutyā śavaśarīradāhaḥ mūḍhānāṃ tu pratītirūḍhaye sapratyayām antyeṣṭiṃ kriyājñānayogabalāt kuryāt tatra śavaśarīre saṃhārakrameṇa mantrān nyasya jālakrameṇa ākṛṣya rodhanavedhanaghaṭṭanādi kuryāt prāṇasaṃcārakrameṇa hṛdi kaṇṭhe lalāṭe ca ity evaṃ śavaśarīraṃ kampate //
Toḍalatantra
ToḍalT, Caturthaḥ paṭalaḥ, 10.2 pūrakeṇa tu kūrcena lalāṭe'mṛtasaṃcayam //
Ānandakanda
ĀK, 1, 12, 62.1 lalāṭe tilakaṃ tena kṛtvā lokaṃ vaśaṃ nayet /
Āryāsaptaśatī
Āsapt, 2, 495.1 varṇahṛtir na lalāṭe na lulitam aṅgaṃ na cādhare daṃśaḥ /
Haribhaktivilāsa
HBhVil, 3, 328.1 mūrdhni nyaset tadaṅgāni lalāṭe netrayor dvayoḥ /
HBhVil, 4, 170.2 lalāṭe keśavaṃ dhyāyen nārāyaṇam athodare /
HBhVil, 4, 174.2 ūrdhvapuṇḍraṃ lalāṭe tu sarveṣāṃ prathamaṃ smṛtam /
HBhVil, 4, 183.2 ūrdhvapuṇḍraṃ mṛdā saumyaṃ lalāṭe yasya dṛśyate /
HBhVil, 4, 186.2 yasyordhvapuṇḍraṃ dṛśyeta lalāṭe no narasya hi /
HBhVil, 4, 191.2 ūrdhvapuṇḍro mṛdā śubhro lalāṭe yasya dṛśyate /
HBhVil, 4, 193.2 ūrdhvapuṇḍraṃ mudā saumyaṃ lalāṭe yasya dṛśyate /
HBhVil, 4, 214.2 teṣāṃ lalāṭe satataṃ śunaḥ pādo na saṃśayaḥ //
HBhVil, 4, 233.2 kṛtvā lalāṭe yadi gopīcandanaṃ prāpnoti tat karmaphalaṃ sadākṣayam //
HBhVil, 4, 234.1 gopīcandanasambhavaṃ suruciraṃ puṇḍraṃ lalāṭe dvijo nityaṃ dhārayate yadi dvijapate rātrau divā sarvadā /
HBhVil, 4, 235.1 yasmin gṛhe tiṣṭhati gopīcandanaṃ bhaktyā lalāṭe manujo bibharti /
HBhVil, 4, 236.2 nityaṃ lalāṭe harimantrasaṃyutāṃ yamaṃ na paśyed yadi pāpasaṃvṛtaḥ //
HBhVil, 4, 237.1 yasyāntakāle khaga gopīcandanaṃ bāhvor lalāṭe hṛdi mastake ca /
HBhVil, 4, 239.3 lalāṭe yaiḥ kṛtaṃ nityaṃ gopīcandanapuṇḍrakam //
HBhVil, 4, 242.1 tanmṛdaṃ gṛhya yaiḥ puṇḍraṃ lalāṭe dhāritaṃ naraiḥ /
HBhVil, 4, 243.2 tulasīmṛttikāpuṇḍraṃ lalāṭe yasya dṛśyate /
HBhVil, 5, 80.1 recakenaiśvaraṃ dhyānaṃ lalāṭe sarvapāpaham /
HBhVil, 5, 159.2 dante lalāṭe bhrūmadhye karṇayor netrayor dvayoḥ //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 3, 20.3 kavargaṃ kalahrīṃ ca nigadya kāmeśvarīvāgdevatāyai namaḥ iti lalāṭe /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 39, 30.1 lalāṭe tu mahādevo hyaśvinau karṇasaṃsthitau /
SkPur (Rkh), Revākhaṇḍa, 48, 37.3 lalāṭe ca kṛtaṃ varma sa yāsyati yamālayam //
SkPur (Rkh), Revākhaṇḍa, 83, 104.1 uraḥ skandaḥ śiro brahmā lalāṭe vṛṣabhadhvajaḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 170.1 yastu vai pāṇḍuro vaktre lalāṭe pādayostathā /
SkPur (Rkh), Revākhaṇḍa, 103, 90.1 īkṣaṇāccaiva saṃjātaṃ lalāṭe maṇḍalaṃ śubham /
SkPur (Rkh), Revākhaṇḍa, 146, 80.2 pārāvatasavarṇaśca lalāṭe tilako bhavet //
Uḍḍāmareśvaratantra
UḍḍT, 9, 21.4 tayā lalāṭe tilakaṃ kṛtvā yāṃ yāṃ striyaṃ paśyati sā sā vaśyā bhavati /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 3, 29.0 pūṣṇo lalāṭe //