Occurrences

Carakasaṃhitā

Carakasaṃhitā
Ca, Sū., 1, 65.1 svāduramlo 'tha lavaṇaḥ kaṭukastikta eva ca /
Ca, Sū., 1, 66.1 svādvamlalavaṇā vāyuṃ kaṣāyasvādutiktakāḥ /
Ca, Sū., 1, 66.3 kaṭvamlalavaṇāḥ pittaṃ svādvamlalavaṇāḥ kapham /
Ca, Sū., 1, 66.3 kaṭvamlalavaṇāḥ pittaṃ svādvamlalavaṇāḥ kapham /
Ca, Sū., 1, 94.2 uṣṇaṃ tīkṣṇamatho 'rūkṣaṃ kaṭukaṃ lavaṇānvitam //
Ca, Sū., 1, 102.2 hāstikaṃ lavaṇaṃ mūtraṃ hitaṃ tu krimikuṣṭhinām //
Ca, Sū., 4, 24.1 rasā lavaṇavarjyāśca kaṣāya iti saṃjñitāḥ /
Ca, Sū., 6, 7.0 varṣāśaraddhemanteṣu dakṣiṇābhimukhe'rke kālamārgameghavātavarṣābhihatapratāpe śaśini cāvyāhatabale māhendrasalilapraśāntasaṃtāpe jagati arūkṣā rasāḥ pravardhante'mlalavaṇamadhurā yathākramaṃ tatra balamupacīyate nṛṇāmiti //
Ca, Sū., 6, 11.1 tasmāt tuṣārasamaye snigdhāmlalavaṇān rasān /
Ca, Sū., 6, 29.2 lavaṇāmlakaṭūṣṇāni vyāyāmaṃ ca vivarjayet //
Ca, Sū., 6, 37.1 vyaktāmlalavaṇasnehaṃ vātavarṣākule'hani /
Ca, Sū., 15, 16.1 athainaṃ sāyāhne pare vāhni sukhodakapariṣiktaṃ purāṇānāṃ lohitaśālitaṇḍulānāṃ svavaklinnāṃ maṇḍapūrvāṃ sukhoṣṇāṃ yavāgūṃ pāyayedagnibalamabhisamīkṣya evaṃ dvitīye tṛtīye cānnakāle caturthe tvannakāle tathāvidhānāmeva śālitaṇḍulānām utsvinnāṃ vilepīm uṣṇodakadvitīyām asnehalavaṇām alpasnehalavaṇāṃ vā bhojayet evaṃ pañcame ṣaṣṭhe cānnakāle saptame tvannakāle tathāvidhānāmeva śālīnāṃ dviprasṛtaṃ susvinnam odanam uṣṇodakānupānaṃ tanunā tanusnehalavaṇopapannena mudgayūṣeṇa bhojayet evamaṣṭame navame cānnakāle daśame tvannakāle lāvakapiñjalādīnāmanyatamasya māṃsarasenaudakalāvaṇikena nātisāravatā bhojayed uṣṇodakānupānam evamekādaśe dvādaśe cānnakāle ata ūrdhvamannaguṇān krameṇopabhuñjānaḥ saptarātreṇa prakṛtibhojanamāgacchet //
Ca, Sū., 17, 22.1 kaṭvamlalavaṇakṣāramadyakrodhātapānalaiḥ /
Ca, Sū., 17, 32.1 uṣṇāmlalavaṇakṣārakaṭukājīrṇabhojanaiḥ /
Ca, Sū., 17, 78.1 gurusnigdhāmlalavaṇānyatimātraṃ samaśnatām /
Ca, Sū., 18, 6.1 nijāḥ punaḥ snehasvedavamanavirecanāsthāpanānuvāsanaśirovirecanānām ayathāvatprayogānmithyāsaṃsarjanād vā chardyalasakavisūcikāśvāsakāsātisāraśoṣapāṇḍurogodarajvarapradarabhagandarārśovikārātikarśanairvā kuṣṭhakaṇḍūpiḍakādibhirvā chardikṣavathūdgāraśukravātamūtrapurīṣavegadhāraṇairvā karmarogopavāsādhvakarśitasya vā sahasātigurvamlalavaṇapiṣṭānnaphalaśākarāgadadhiharitakamadyamandakavirūḍhanavaśūkaśamīdhānyānūpaudakapiśitopayogān mṛtpaṅkaloṣṭabhakṣaṇāllavaṇātibhakṣaṇād garbhasampīḍanād āmagarbhaprapatanāt prajātānāṃ ca mithyopacārād udīrṇadoṣatvācca śophāḥ prādurbhavanti ityuktaḥ sāmānyo hetuḥ //
Ca, Sū., 18, 6.1 nijāḥ punaḥ snehasvedavamanavirecanāsthāpanānuvāsanaśirovirecanānām ayathāvatprayogānmithyāsaṃsarjanād vā chardyalasakavisūcikāśvāsakāsātisāraśoṣapāṇḍurogodarajvarapradarabhagandarārśovikārātikarśanairvā kuṣṭhakaṇḍūpiḍakādibhirvā chardikṣavathūdgāraśukravātamūtrapurīṣavegadhāraṇairvā karmarogopavāsādhvakarśitasya vā sahasātigurvamlalavaṇapiṣṭānnaphalaśākarāgadadhiharitakamadyamandakavirūḍhanavaśūkaśamīdhānyānūpaudakapiśitopayogān mṛtpaṅkaloṣṭabhakṣaṇāllavaṇātibhakṣaṇād garbhasampīḍanād āmagarbhaprapatanāt prajātānāṃ ca mithyopacārād udīrṇadoṣatvācca śophāḥ prādurbhavanti ityuktaḥ sāmānyo hetuḥ //
Ca, Sū., 18, 7.2 uṣṇatīkṣṇakaṭukakṣāralavaṇāmlājīrṇabhojanair agnyātapapratāpaiśca pittaṃ prakupitaṃ tvaṅmāṃsaśoṇitānyabhibhūya śothaṃ janayati sa kṣiprotthānapraśamo bhavati kṛṣṇapītanīlatāmrāvabhāsa uṣṇo mṛduḥ kapilatāmraromā uṣyate dūyate dhūpyate ūṣmāyate svidyate klidyate na ca sparśamuṣṇaṃ ca suṣūyata iti pittaśothaḥ /
Ca, Sū., 20, 13.0 taṃ madhurāmlalavaṇasnigdhoṣṇairupakramair upakrameta snehasvedāsthāpanānuvāsananastaḥkarmabhojanābhyaṅgotsādanapariṣekādibhir vātaharair mātrāṃ kālaṃ ca pramāṇīkṛtya tatrāsthāpanānuvāsanaṃ tu khalu sarvatropakramebhyo vāte pradhānatamaṃ manyante bhiṣajaḥ taddhyādita eva pakvāśayamanupraviśya kevalaṃ vaikārikaṃ vātamūlaṃ chinatti tatrāvajite'pi vāte śarīrāntargatā vātavikārāḥ praśāntimāpadyante yathā vanaspatermūle chinne skandhaśākhāprarohakusumaphalapalāśādīnāṃ niyato vināśastadvat //
Ca, Sū., 24, 5.2 tathātilavaṇakṣārairamlaiḥ kaṭubhireva ca //
Ca, Sū., 24, 14.2 krodhapracuratā buddheḥ saṃmoho lavaṇāsyatā //
Ca, Sū., 26, 8.7 sapta rasā iti nimirvaidehaḥ madhurāmlalavaṇakaṭutiktakaṣāyakṣārāḥ /
Ca, Sū., 26, 8.8 aṣṭau rasā iti baḍiśo dhāmārgavaḥ madhurāmlalavaṇakaṭutiktakaṣāyakṣārāvyaktāḥ /
Ca, Sū., 26, 9.1 ṣaḍeva rasā ityuvāca bhagavānātreyaḥ punarvasuḥ madhurāmlalavaṇakaṭutiktakaṣāyāḥ /
Ca, Sū., 26, 9.2 teṣāṃ ṣaṇṇāṃ rasānāṃ yonirudakaṃ chedanopaśamane dve karmaṇī tayor miśrībhāvāt sādhāraṇatvaṃ svādvasvādutā bhaktiḥ hitāhitau prabhāvau pañcamahābhūtavikārās tv āśrayāḥ prakṛtivikṛtivicāradeśakālavaśāḥ teṣvāśrayeṣu dravyasaṃjñakeṣu guṇā gurulaghuśītoṣṇasnigdharūkṣādyāḥ kṣaraṇāt kṣāraḥ nāsau rasaḥ dravyaṃ tadanekarasasamutpannam anekarasaṃ kaṭukalavaṇabhūyiṣṭham anekendriyārthasamanvitaṃ karaṇābhinirvṛttam avyaktībhāvastu khalu rasānāṃ prakṛtau bhavatyanurase 'nurasasamanvite vā dravye aparisaṃkhyeyatvaṃ punas teṣām āśrayādīnāṃ bhāvānāṃ viśeṣāparisaṃkhyeyatvānna yuktam ekaiko 'pi hy eṣām āśrayādīnāṃ bhāvānāṃ viśeṣān āśrayate viśeṣāparisaṃkhyeyatvāt na ca tasmād anyatvam upapadyate parasārasaṃsṛṣṭabhūyiṣṭhatvānna caiṣām abhinirvṛtter guṇaprakṛtīnām aparisaṃkhyeyatvaṃ bhavati tasmānna saṃsṛṣṭānāṃ rasānāṃ karmopadiśanti buddhimantaḥ /
Ca, Sū., 26, 16.2 madhurasya tathāmlasya lavaṇasya kaṭos tathā //
Ca, Sū., 26, 18.1 svādvamlau sahitau yogaṃ lavaṇādyaiḥ pṛthaggatau /
Ca, Sū., 26, 20.1 kaṭvādyairamlalavaṇau saṃyuktau sahitau pṛthak /
Ca, Sū., 26, 21.1 yujyete tu kaṣāyeṇa satiktau lavaṇoṣaṇau /
Ca, Sū., 26, 40.1 teṣāṃ ṣaṇṇāṃ rasānāṃ somaguṇātirekānmadhuro rasaḥ pṛthivyagnibhūyiṣṭhatvādamlaḥ salilāgnibhūyiṣṭhatvāl lavaṇaḥ vāyvagnibhūyiṣṭhatvātkaṭukaḥ vāyvākāśātiriktatvāt tiktaḥ pavanapṛthivīvyatirekāt kaṣāya iti /
Ca, Sū., 26, 43.3 sa evaṃguṇo'pyeka evātyartham upayujyamāno dantān harṣayati tarṣayati saṃmīlayatyakṣiṇī saṃvejayati lomāni kaphaṃ vilāpayati pittamabhivardhayati raktaṃ dūṣayati māṃsaṃ vidahati kāyaṃ śithilīkaroti kṣīṇakṣatakṛśadurbalānāṃ śvayathum āpādayati api ca kṣatābhihatadaṣṭadagdhabhagnaśūnapracyutāvamūtritaparisarpitamarditacchinnabhinnaviśliṣṭodviddhotpiṣṭādīni pācayatyāgneyasvabhāvāt paridahati kaṇṭhamuro hṛdayaṃ ca lavaṇo rasaḥ pācanaḥ kledano dīpanaścyāvanaśchedano bhedanas tīkṣṇaḥ saro vikāsy adhaḥsraṃsy avakāśakaro vātaharaḥ stambhabandhasaṃghātavidhamanaḥ sarvarasapratyanīkabhūtaḥ āsyamāsrāvayati kaphaṃ viṣyandayati mārgān viśodhayati sarvaśarīrāvayavān mṛdūkaroti rocayatyāhāram āhārayogī nātyarthaṃ guruḥ snigdha uṣṇaśca /
Ca, Sū., 26, 49.1 lavaṇaṃ saindhavaṃ noṣṇamamlamāmalakaṃ tathā /
Ca, Sū., 26, 53.2 tikto'varastathoṣṇānām uṣṇatvāllavaṇaḥ paraḥ //
Ca, Sū., 26, 54.2 madhyo'mlo lavaṇaścāntyo rasaḥ snehānnirucyate //
Ca, Sū., 26, 55.2 svādurgurutvādadhikaḥ kaṣāyāllavaṇo'varaḥ //
Ca, Sū., 26, 56.2 kecil laghūnām avaramicchanti lavaṇaṃ rasam //
Ca, Sū., 26, 58.2 amlo'mlaṃ pacyate svādurmadhuraṃ lavaṇastathā //
Ca, Sū., 26, 59.1 madhuro lavaṇāmlau ca snigdhabhāvāt trayo rasāḥ /
Ca, Sū., 26, 76.2 yaḥ śīghraṃ lavaṇo jñeyaḥ sa vidāhānmukhasya ca //
Ca, Sū., 27, 147.2 vidyād āmalake sarvān rasāṃllavaṇavarjitān //
Ca, Nid., 1, 22.0 uṣṇāmlalavaṇakṣārakaṭukājīrṇabhojanebhyo 'tisevitebhyastathā tīkṣṇātapāgnisaṃtāpaśramakrodhaviṣamāhārebhyaśca pittaṃ prakopamāpadyate //
Ca, Nid., 1, 25.0 snigdhagurumadhurapicchilaśītāmlalavaṇadivāsvapnaharṣāvyāyāmebhyo 'tisevitebhyaḥ śleṣmā prakopam āpadyate //
Ca, Nid., 1, 33.0 tasyemāni pūrvarūpāṇi bhavanti tadyathā mukhavairasyaṃ gurugātratvam anannābhilāṣaḥ cakṣuṣorākulatvam aśrvāgamanaṃ nidrādhikyam aratiḥ jṛmbhā vināmaḥ vepathuḥ śramabhramapralāpajāgaraṇaromaharṣadantaharṣāḥ śabdaśītavātātapasahatvāsahatvam arocakāvipākau daurbalyam aṅgamardaḥ sadanam alpaprāṇatā dīrghasūtratā ālasyam ucitasya karmaṇo hāniḥ pratīpatā svakāryeṣu gurūṇāṃ vākyeṣvabhyasūyā bālebhyaḥ pradveṣaḥ svadharmeṣvacintā mālyānulepanabhojanaparikleśanaṃ madhurebhyaśca bhakṣebhyaḥ pradveṣaḥ amlalavaṇakaṭukapriyatā ca iti jvarasya pūrvarūpāṇi bhavanti prāksaṃtāpāt api cainaṃ saṃtāpārtam anubadhnanti //
Ca, Nid., 3, 8.0 tair eva tu karśanaiḥ karśitasyāmlalavaṇakaṭukakṣāroṣṇatīkṣṇaśuktavyāpannamadyaharitakaphalāmlānāṃ vidāhināṃ ca śākadhānyamāṃsādīnām upayogād ajīrṇādhyaśanād raukṣyānugate cāmāśaye vamanam ativelaṃ saṃdhāraṇaṃ vātātapau cātisevamānasya pittaṃ saha mārutena prakopam āpadyate //
Ca, Nid., 3, 16.4 tvaramāṇastu viśeṣam anupalabhamāno gulmeṣvātyayike karmaṇi vātacikitsitaṃ praṇayet snehasvedau vātaharau snehopasaṃhitaṃ ca mṛdu virecanaṃ bastīṃśca amlalavaṇamadhurāṃśca rasān yuktyāvacārayet /
Ca, Nid., 4, 24.1 uṣṇāmlalavaṇakṣārakaṭukājīrṇabhojanopasevinas tathātitīkṣṇātapāgnisaṃtāpaśramakrodhaviṣamāhāropasevinaśca tathāvidhaśarīrasyaiva kṣipraṃ pittaṃ prakopamāpadyate tattu prakupitaṃ tayaivānupūrvyā pramehānimān ṣaṭ kṣiprataramabhinirvartayati //
Ca, Nid., 4, 26.1 te ṣaḍbhireva kṣārāmlalavaṇakaṭukavisroṣṇaiḥ pittaguṇaiḥ pūrvavadyuktā bhavanti //
Ca, Nid., 4, 32.1 visraṃ lavaṇamuṣṇaṃ ca raktaṃ mehati yo naraḥ /
Ca, Vim., 1, 4.0 tatrādau rasadravyadoṣavikāraprabhāvān vakṣyāmaḥ rasāstāvatṣaṭ madhurāmlalavaṇakaṭutiktakaṣāyāḥ te samyagupayujyamānāḥ śarīraṃ yāpayanti mithyopayujyamānāstu khalu doṣaprakopāyopakalpante //
Ca, Vim., 1, 6.2 tadyathā kaṭutiktakaṣāyā vātaṃ janayanti madhurāmlalavaṇas tv enaṃ śamayanti kaṭvamlalavaṇāḥ pittaṃ janayanti madhuratiktakaṣāyās tv enacchamayanti madhurāmlalavaṇāḥ śleṣmāṇaṃ janayanti kaṭutiktakaṣāyāstvenaṃ śamayanti //
Ca, Vim., 1, 6.2 tadyathā kaṭutiktakaṣāyā vātaṃ janayanti madhurāmlalavaṇas tv enaṃ śamayanti kaṭvamlalavaṇāḥ pittaṃ janayanti madhuratiktakaṣāyās tv enacchamayanti madhurāmlalavaṇāḥ śleṣmāṇaṃ janayanti kaṭutiktakaṣāyāstvenaṃ śamayanti //
Ca, Vim., 1, 6.2 tadyathā kaṭutiktakaṣāyā vātaṃ janayanti madhurāmlalavaṇas tv enaṃ śamayanti kaṭvamlalavaṇāḥ pittaṃ janayanti madhuratiktakaṣāyās tv enacchamayanti madhurāmlalavaṇāḥ śleṣmāṇaṃ janayanti kaṭutiktakaṣāyāstvenaṃ śamayanti //
Ca, Vim., 8, 141.1 saindhavasauvarcalakālaviḍapākyānūpakūpyavālukailamaulakasāmudraromakaudbhidauṣarapāṭeyakapāṃśujānyevaṃprakārāṇi cānyāni lavaṇavargaparisaṃkhyātāni etānyamlopahitānyuṣṇodakopahitāni vā snehavanti sukhoṣṇaṃ bastiṃ vātavikāriṇe vidhijño vidhivaddadyāt /
Ca, Vim., 8, 141.2 iti lavaṇaskandhaḥ //
Ca, Vim., 8, 151.3 lavaṇakaṭutiktakaṣāyāṇi cendriyopaśayāni tathāparāṇyanuktānyapi dravyāṇi yathāyogavihitāni śirovirecanārthamupadiśyante iti //
Ca, Śār., 6, 11.2 tadyathā śukrakṣaye kṣīrasarpiṣorupayogo madhurasnigdhaśītasamākhyātānāṃ cāpareṣāṃ dravyāṇāṃ mūtrakṣaye punar ikṣurasavāruṇīmaṇḍadravamadhurāmlalavaṇopakledināṃ purīṣakṣaye kulmāṣamāṣakuṣkuṇḍājamadhyayavaśākadhānyāmlānāṃ vātakṣaye kaṭukatiktakaṣāyarūkṣalaghuśītānāṃ pittakṣaye'mlalavaṇakaṭukakṣāroṣṇatīkṣṇānāṃ śleṣmakṣaye snigdhagurumadhurasāndrapicchilānāṃ dravyāṇām /
Ca, Śār., 6, 11.2 tadyathā śukrakṣaye kṣīrasarpiṣorupayogo madhurasnigdhaśītasamākhyātānāṃ cāpareṣāṃ dravyāṇāṃ mūtrakṣaye punar ikṣurasavāruṇīmaṇḍadravamadhurāmlalavaṇopakledināṃ purīṣakṣaye kulmāṣamāṣakuṣkuṇḍājamadhyayavaśākadhānyāmlānāṃ vātakṣaye kaṭukatiktakaṣāyarūkṣalaghuśītānāṃ pittakṣaye'mlalavaṇakaṭukakṣāroṣṇatīkṣṇānāṃ śleṣmakṣaye snigdhagurumadhurasāndrapicchilānāṃ dravyāṇām /
Ca, Śār., 8, 21.2 pratatottānaśāyinyāḥ punargarbhasya nābhyāśrayā nāḍī kaṇṭhamanuveṣṭayati vivṛtaśāyinī naktaṃcāriṇī conmattaṃ janayati apasmāriṇaṃ punaḥ kalikalahaśīlā vyavāyaśīlā durvapuṣam ahrīkaṃ straiṇaṃ vā śokanityā bhītam apacitam alpāyuṣaṃ vā abhidhyātrī paropatāpinam īrṣyuṃ straiṇaṃ vā stenā tvāyāsabahulam atidrohiṇam akarmaśīlaṃ vā amarṣiṇī caṇḍamaupadhikam asūyakaṃ vā svapnanityā tandrālumabudham alpāgniṃ vā madyanityā pipāsālum alpasmṛtim anavasthitacittaṃ vā godhāmāṃsaprāyā śārkariṇam aśmariṇaṃ śanairmehiṇaṃ vā varāhamāṃsaprāyā raktākṣaṃ krathanam atiparuṣaromāṇaṃ vā matsyamāṃsanityā ciranimeṣaṃ stabdhākṣaṃ vā madhuranityā pramehiṇaṃ mūkamatisthūlaṃ vā amlanityā raktapittinaṃ tvagakṣirogiṇaṃ vā lavaṇanityā śīghravalīpalitaṃ khālityarogiṇaṃ vā kaṭukanityā durbalam alpaśukram anapatyaṃ vā tiktanityā śoṣiṇamabalamanupacitaṃ vā kaṣāyanityā śyāvam ānāhinam udāvartinaṃ vā yadyacca yasya yasya vyādher nidānamuktaṃ tattadāsevamānāntarvatnī tannimittavikārabahulam apatyaṃ janayati /
Ca, Śār., 8, 29.3 tatra vīraṇaśāliṣaṣṭikakuśakāśekṣuvālikāvetasaparivyādhamūlānāṃ bhūtīkānantākāśmaryaparūṣakamadhukamṛdvīkānāṃ ca payasārdhodakenodgamayya rasaṃ priyālavibhītakamajjatilakalkasamprayuktam īṣallavaṇam anatyuṣṇaṃ ca nirūhaṃ dadyāt /
Ca, Śār., 8, 32.4 tatra kolodakena navanītamadhurauṣadhasiddhasya pāṇitalamātraṃ kāle kāle'syai pānārthaṃ dadyāt candanamṛṇālakalkaiścāsyāḥ stanodaraṃ vimṛdnīyāt śirīṣadhātakīsarṣapamadhukacūrṇair vā kuṭajārjakabījamustaharidrākalkairvā nimbakolasurasamañjiṣṭhākalkair vā pṛṣatahariṇaśaśarudhirayutayā triphalayā vā karavīrapatrasiddhena tailenābhyaṅgaḥ pariṣekaḥ punar mālatīmadhukasiddhenāmbhasā jātakaṇḍūśca kaṇḍūyanaṃ varjayettvagbhedavairūpyaparihārārtham asahyāyāṃ tu kaṇḍvām unmardanoddharṣaṇābhyāṃ parihāraḥ syāt madhuramāhārajātaṃ vātaharamalpamasnehalavaṇam alpodakānupānaṃ ca bhuñjīta /
Ca, Śār., 8, 55.2 tasya viśeṣāḥ śyāvāruṇavarṇaṃ kaṣāyānurasaṃ viśadamanālakṣyagandhaṃ rūkṣaṃ dravaṃ phenilaṃ laghvatṛptikaraṃ karśanaṃ vātavikārāṇāṃ kartṛ vātopasṛṣṭaṃ kṣīramabhijñeyaṃ kṛṣṇanīlapītatāmrāvabhāsaṃ tiktāmlakaṭukānurasaṃ kuṇaparudhiragandhi bhṛśoṣṇaṃ pittavikārāṇāṃ kartṛ ca pittopasṛṣṭaṃ kṣīram abhijñeyam atyarthaśuklam atimādhuryopapannaṃ lavaṇānurasaṃ ghṛtatailavasāmajjagandhi picchilaṃ tantumad udakapātre 'vasīdacchleṣmavikārāṇāṃ kartṛ śleṣmopasṛṣṭaṃ kṣīramabhijñeyam //
Ca, Śār., 8, 57.0 kṣīrajananāni tu madyāni sīdhuvarjyāni grāmyānūpaudakāni ca śākadhānyamāṃsāni dravamadhurāmlalavaṇabhūyiṣṭhāś cāhārāḥ kṣīriṇyaś cauṣadhayaḥ kṣīrapānam anāyāsaśca vīraṇaṣaṣṭikaśālīkṣuvālikādarbhakuśakāśagundretkaṭamūlakaṣāyāṇāṃ na pānamiti kṣīrajananāni //
Ca, Cik., 2, 3.3 sarve śarīradoṣā bhavanti grāmyāhārād amlatvalavaṇakaṭukakṣāraśukraśākamāṃsatilapalalapiṣṭānnabhojināṃ virūḍhanavaśūkaśamīdhānyaviruddhāsātmyarūkṣakṣārābhiṣyandibhojināṃ klinnagurupūtiparyuṣitabhojināṃ viṣamādhyaśanaprāyāṇāṃ divāsvapnastrīmadyanityānāṃ viṣamātimātravyāyāmasaṃkṣobhitaśarīrāṇāṃ bhayakrodhaśokalobhamohāyāsabahulānām atonimittaṃ hi śithilībhavanti māṃsāni vimucyante saṃdhayaḥ vidahyate raktaṃ viṣyandate cānalpaṃ medaḥ na saṃdhīyate 'sthiṣu majjā śukraṃ na pravartate kṣayamupaityojaḥ sa evaṃbhūte glāyati sīdati nidrātandrālasyasamanvito nirutsāhaḥ śvasiti asamarthaśceṣṭānāṃ śārīramānasīnāṃ naṣṭasmṛtibuddhicchāyo rogāṇām adhiṣṭhānabhūto na sarvamāyuravāpnoti /
Ca, Cik., 4, 6.1 tasyoṣṇaṃ tīkṣṇamamlaṃ ca kaṭūni lavaṇāni ca /
Ca, Cik., 22, 4.2 kṣārāmlalavaṇakaṭukoṣṇarūkṣaśuṣkānnasevābhiḥ //
Ca, Cik., 2, 4, 20.1 māhiṣe ca rase matsyān snigdhāmlalavaṇān pacet /