Occurrences

Aṣṭāṅgahṛdayasaṃhitā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 148.2 kṛṣṇe sauvarcalaguṇā lavaṇe gandhavarjitāḥ //
AHS, Sū., 6, 149.2 lavaṇānāṃ prayoge tu saindhavādi prayojayet //
AHS, Sū., 8, 39.2 śākāvarānnabhūyiṣṭham atyuṣṇalavaṇaṃ tyajet //
AHS, Sū., 12, 54.1 varṇaḥ śveto rasau svādulavaṇau cirakāritā /
AHS, Sū., 15, 1.2 viduladahanacitrāḥ kośavatyau karañjaḥ kaṇalavaṇavacailāsarṣapāś chardanāni //
AHS, Sū., 15, 3.2 yavamiśikṛtavedhanaṃ kulatthā madhu lavaṇaṃ trivṛtā nirūhaṇāni //
AHS, Sū., 17, 3.1 udriktalavaṇaiḥ snehacukratakrapayaḥplutaiḥ /
AHS, Sū., 18, 23.1 hīnavegaḥ kaṇādhātrīsiddhārthalavaṇodakaiḥ /
AHS, Sū., 18, 52.2 mandāgniṃ krūrakoṣṭhaṃ ca sakṣāralavaṇair ghṛtaiḥ //
AHS, Sū., 27, 37.1 sāgāradhūmalavaṇatailair dihyāt sirāmukham /
AHS, Sū., 27, 37.2 samyakpravṛtte koṣṇena tailena lavaṇena ca //
AHS, Sū., 30, 18.1 catuṣpātpakṣipittālamanohvālavaṇāni ca /
AHS, Śār., 1, 90.1 nirūhaḥ pātayatyāśu sasnehalavaṇo 'parām /
AHS, Śār., 2, 25.1 guḍaṃ kiṇvaṃ salavaṇaṃ tathāntaḥ pūrayen muhuḥ /
AHS, Śār., 6, 20.1 kṛṣṇadhānyaguḍodaśvillavaṇāsavacarmaṇām /
AHS, Cikitsitasthāna, 1, 7.1 uṣṇāmbhasā samadhunā pibet salavaṇena vā /
AHS, Cikitsitasthāna, 3, 161.1 siddhe 'smiṃścūrṇitau kṣārau dvau pañca lavaṇāni ca /
AHS, Cikitsitasthāna, 4, 31.2 surāmaṇḍe 'lpalavaṇaṃ pibet prasṛtasaṃmitam //
AHS, Cikitsitasthāna, 5, 41.2 siddhaṃ salavaṇaṃ sarpir nasyaṃ svaryam anuttamam //
AHS, Cikitsitasthāna, 6, 26.2 tailaṃ ca lavaṇaiḥ siddhaṃ samūtrāmlaṃ tathāguṇam //
AHS, Cikitsitasthāna, 6, 28.2 śuṇṭhīvayaḥsthālavaṇakāyasthāhiṅgupauṣkaraiḥ //
AHS, Cikitsitasthāna, 6, 32.1 pītāḥ kalkīkṛtāḥ kṣāraghṛtāmlalavaṇair yutāḥ /
AHS, Cikitsitasthāna, 6, 33.1 yavānīlavaṇakṣāravacājājyauṣadhaiḥ kṛtaḥ /
AHS, Cikitsitasthāna, 6, 34.2 vāruṇīkalkitaṃ bhṛṣṭaṃ yamake lavaṇānvitam //
AHS, Cikitsitasthāna, 6, 50.2 pibeccūrṇaṃ vacāhiṅgulavaṇadvayanāgarāt //
AHS, Cikitsitasthāna, 6, 56.2 śāmyet sa kuṣṭhakṛmijillavaṇadvayatilvakaiḥ //
AHS, Cikitsitasthāna, 7, 39.2 pravyaktāṣṭāṅgalavaṇaṃ vikalpitanimardakam //
AHS, Cikitsitasthāna, 7, 112.2 khādet savyoṣalavaṇaṃ bījapūrakakesaram //
AHS, Cikitsitasthāna, 8, 94.1 samūtrasnehalavaṇaṃ kalkair yuktaṃ phalādibhiḥ /
AHS, Cikitsitasthāna, 8, 137.1 vicūrṇitair dvilavaṇair guḍagomūtrasaṃyutaiḥ /
AHS, Cikitsitasthāna, 8, 156.2 adyāt satailalavaṇaṃ durnāmavinivṛttaye //
AHS, Cikitsitasthāna, 9, 119.1 vacābilvakaṇākuṣṭhaśatāhvālavaṇānvitaḥ /
AHS, Cikitsitasthāna, 10, 6.2 lavaṇānāṃ ca catvāri śarkarāyāḥ palāṣṭakam //
AHS, Cikitsitasthāna, 10, 10.1 viḍena lavaṇaṃ piṣṭaṃ bilvacitrakanāgaram /
AHS, Cikitsitasthāna, 10, 63.2 viḍakācoṣalavaṇasvarjikāyāvaśūkajān //
AHS, Cikitsitasthāna, 10, 68.1 sneho 'mlalavaṇair yukto bahuvātasya śasyate /
AHS, Cikitsitasthāna, 10, 72.1 sa ghṛtaṃ lavaṇair yuktaṃ naro 'nnāvagrahaṃ pibet /
AHS, Cikitsitasthāna, 13, 2.1 pañcamūlajalair dhautaṃ vātikaṃ lavaṇottaraiḥ /
AHS, Cikitsitasthāna, 14, 34.1 lavaṇayavānīdīpyakakaṇanāgaram uttarottaraṃ vṛddham /
AHS, Cikitsitasthāna, 14, 38.1 pūtīkapattragajacirbhaṭacavyavahni vyoṣaṃ ca saṃstaracitaṃ lavaṇopadhānam /
AHS, Cikitsitasthāna, 14, 53.2 kulmāṣān vā bahusnehān bhakṣayellavaṇottarān //
AHS, Cikitsitasthāna, 14, 79.1 savyoṣakṣāralavaṇaṃ sahiṅguviḍadāḍimam /
AHS, Cikitsitasthāna, 15, 99.2 satailalavaṇaṃ dadyān nirūhaṃ sānuvāsanam //
AHS, Cikitsitasthāna, 15, 115.1 athāsya nāḍīm ākṛṣya tailena lavaṇena ca /
AHS, Cikitsitasthāna, 15, 128.1 tryūṣaṇakṣāralavaṇaiḥ saṃyutaṃ nicayodare /
AHS, Cikitsitasthāna, 17, 42.2 gauḍaṃ piṣṭānnaṃ dadhi salavaṇaṃ vijjalaṃ madyam amlam /
AHS, Cikitsitasthāna, 18, 31.2 taptāyohemalavaṇapāṣāṇādiprapīḍanaiḥ //
AHS, Cikitsitasthāna, 20, 16.2 tutthaṃ sakuṣṭhaṃ lavaṇāni pañca kṣāradvayaṃ lāṅgalikāṃ ca paktvā //
AHS, Cikitsitasthāna, 20, 30.1 sapañcakolalavaṇam asāndraṃ takram eva vā /
AHS, Cikitsitasthāna, 21, 23.2 āgāradhūmalavaṇatailair lepaḥ srute 'sṛji //
AHS, Kalpasiddhisthāna, 1, 45.1 sarṣapāṇāṃ madhūkānāṃ toyena lavaṇasya vā /
AHS, Kalpasiddhisthāna, 2, 50.2 akṣamātraṃ tayoḥ piṇḍaṃ madirālavaṇānvitam //
AHS, Kalpasiddhisthāna, 3, 9.1 taṃ tailalavaṇābhyaktaṃ svinnaṃ prastarasaṃkaraiḥ /
AHS, Kalpasiddhisthāna, 4, 2.2 kalkair guḍakṣaudraghṛtaiḥ satailair yuktaḥ sukhoṣṇo lavaṇānvitaśca //
AHS, Kalpasiddhisthāna, 4, 9.1 dadyāt supiṣṭaṃ sahatārkṣyaśailam akṣapramāṇaṃ lavaṇāṃśayuktam /
AHS, Kalpasiddhisthāna, 4, 35.2 saphalaiḥ kṣaudratailābhyāṃ kṣāreṇa lavaṇena ca //
AHS, Kalpasiddhisthāna, 5, 1.4 śīto 'lpasnehalavaṇadravyamātro ghano 'pi vā //
AHS, Utt., 2, 4.1 kaphāt salavaṇaṃ sāndraṃ jale majjati picchilam /
AHS, Utt., 5, 45.1 mūlakaṃ lavaṇaṃ sarpiḥ sabhūtaudanayāvakam /
AHS, Utt., 11, 43.2 harṣaṇaṃ triphalākvāthapītena lavaṇena vā //
AHS, Utt., 16, 52.2 samudrapheno lavaṇaṃ gairikaṃ maricāni ca //
AHS, Utt., 18, 13.1 arkāṅkurān amlapiṣṭāṃstailāktāṃllavaṇānvitān /
AHS, Utt., 24, 21.2 siktā prabhūtalavaṇair limped aśvaśakṛdrasaiḥ //
AHS, Utt., 25, 35.2 sakiṇvakuṣṭhalavaṇā koṣṇā śastopanāhane //
AHS, Utt., 30, 15.2 svinnān lavaṇapoṭalyā kaṭhinān anu mardayet //
AHS, Utt., 30, 38.1 ghoṇṭāphalatvak lavaṇaṃ salākṣaṃ būkasya pattraṃ vanitāpayaśca /
AHS, Utt., 34, 32.2 piben madyaiḥ salavaṇaistathā kṛṣṇopakuñcike //
AHS, Utt., 37, 30.2 siñcet koṣṇāranālena sakṣīralavaṇena vā //
AHS, Utt., 39, 46.2 triphalā kaṭukatrayaṃ haridre sapaṭolaṃ lavaṇaṃ ca taiḥ supiṣṭaiḥ //
AHS, Utt., 39, 146.1 guḍena madhunā śuṇṭhyā kṛṣṇayā lavaṇena vā /