Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 2, 243.2 śrutvādau bhavati nṛṇāṃ sukhāvagāhaṃ vistīrṇaṃ lavaṇajalaṃ yathā plavena //
MBh, 1, 17, 28.1 tato mahīṃ lavaṇajalaṃ ca sāgaraṃ mahāsurāḥ praviviśur arditāḥ suraiḥ /
MBh, 3, 197, 24.2 apeyaḥ sāgaraḥ krodhāt kṛto hi lavaṇodakaḥ //
MBh, 5, 34, 47.2 lavaṇottaraṃ daridrāṇāṃ bhojanaṃ bharatarṣabha //
MBh, 5, 38, 5.1 avikreyaṃ lavaṇaṃ pakvam annaṃ dadhi kṣīraṃ madhu tailaṃ ghṛtaṃ ca /
MBh, 12, 69, 28.1 ākare lavaṇe śulke tare nāgavane tathā /
MBh, 12, 79, 4.2 surā lavaṇam ityeva tilān kesariṇaḥ paśūn /
MBh, 12, 205, 12.1 madhu tailaṃ payaḥ sarpir māṃsāni lavaṇaṃ guḍaḥ /
MBh, 12, 329, 48.4 svedaprasyandanasadṛśaścāsya lavaṇabhāvo janitaḥ /
MBh, 13, 91, 13.2 ṛte ca lavaṇaṃ bhojyaṃ śyāmākānnaṃ dadau prabhuḥ //
MBh, 13, 91, 39.2 kūṣmāṇḍajātyalābuṃ ca kṛṣṇaṃ lavaṇam eva ca //
MBh, 13, 91, 41.1 varjayellavaṇaṃ sarvaṃ tathā jambūphalāni ca /
MBh, 13, 107, 86.1 na pāṇau lavaṇaṃ vidvān prāśnīyānna ca rātriṣu /
MBh, 13, 112, 95.1 lavaṇaṃ corayitvā tu cīrīvākaḥ prajāyate /
MBh, 13, 148, 31.1 yathā lavaṇam ambhobhir āplutaṃ pravilīyate /