Occurrences

Chāndogyopaniṣad
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Vasiṣṭhadharmasūtra
Carakasaṃhitā
Manusmṛti
Pāśupatasūtra
Aṣṭāṅgahṛdayasaṃhitā
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Mātṛkābhedatantra
Rasahṛdayatantra
Rasaprakāśasudhākara
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Śārṅgadharasaṃhitā
Abhinavacintāmaṇi
Bhāvaprakāśa
Gūḍhārthadīpikā
Mugdhāvabodhinī
Rasakāmadhenu
Rasasaṃketakalikā

Chāndogyopaniṣad
ChU, 4, 17, 7.1 tad yathā lavaṇena suvarṇaṃ saṃdadhyāt /
Gopathabrāhmaṇa
GB, 1, 1, 14, 8.0 tad yathā lavaṇena suvarṇaṃ saṃdadhyāt suvarṇena rajataṃ rajatena lohaṃ lohena sīsaṃ sīsena trapv evam evāsya yajñasya viriṣṭaṃ saṃdhīyate //
GB, 1, 3, 3, 11.0 tad yathā lavaṇenety uktam //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 17, 3.2 tad yathā lavaṇena suvarṇaṃ saṃdadhyāt suvarṇena rajataṃ rajatena trapu trapuṇā lohāyasaṃ lohāyasena kārṣṇāyasaṃ kārṣṇāyasena dāru dāru ca carma ca śleṣmaṇaivam evaivaṃ vidvāṃs tat sarvam bhiṣajyati //
Vasiṣṭhadharmasūtra
VasDhS, 2, 27.2 sadyaḥ patati māṃsena lākṣayā lavaṇena ca /
Carakasaṃhitā
Ca, Cik., 1, 3, 46.2 viḍaṅgapippalībhyāṃ ca triphalā lavaṇena ca //
Manusmṛti
ManuS, 10, 92.1 sadyaḥ patati māṃsena lākṣayā lavaṇena ca /
Pāśupatasūtra
PāśupSūtra, 5, 16.0 bhaikṣyam pātrāgatam māṃsam aduṣyaṃ lavaṇena vā //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 27, 37.2 samyakpravṛtte koṣṇena tailena lavaṇena ca //
AHS, Cikitsitasthāna, 1, 7.1 uṣṇāmbhasā samadhunā pibet salavaṇena vā /
AHS, Cikitsitasthāna, 15, 115.1 athāsya nāḍīm ākṛṣya tailena lavaṇena ca /
AHS, Kalpasiddhisthāna, 4, 35.2 saphalaiḥ kṣaudratailābhyāṃ kṣāreṇa lavaṇena ca //
AHS, Utt., 11, 43.2 harṣaṇaṃ triphalākvāthapītena lavaṇena vā //
AHS, Utt., 37, 30.2 siñcet koṣṇāranālena sakṣīralavaṇena vā //
AHS, Utt., 39, 146.1 guḍena madhunā śuṇṭhyā kṛṣṇayā lavaṇena vā /
Matsyapurāṇa
MPur, 74, 11.2 sthaṇḍile pūjayedbhaktyā guḍena lavaṇena ca //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 16, 8.0 māṃsena vā lavaṇena vā ubhābhyāmapi sākṣādvā aduṣyam ityarthaḥ //
Suśrutasaṃhitā
Su, Sū., 19, 28.1 sarṣapāriṣṭapatrābhyāṃ sarpiṣā lavaṇena ca /
Su, Cik., 4, 30.1 gandharvahastamuṣkakanaktamālāṭarūṣakapūtīkāragvadhacitrakādīnāṃ patrāṇyārdrāṇi lavaṇena sahodūkhale 'vakṣudya snehaghaṭe prakṣipyāvalipya gośakṛdbhir dāhayet etat patralavaṇam upadiśanti vātarogeṣu //
Su, Cik., 4, 32.1 gaṇḍīrapalāśakuṭajabilvārkasnuhyapāmārgapāṭalāpāribhadrakanādeyīkṛṣṇagandhānīpanimbanirdahanyaṭarūṣakanaktamālakapūtikabṛhatīkaṇṭakārikābhallātakeṅgudīvaijayantīkadalībāṣpadvayekṣurakendravāruṇīśvetamokṣakāśokā ity evaṃ vargaṃ samūlapatraśākham ārdram āhṛtya lavaṇena saha saṃsṛjya pūrvavaddagdhvā kṣārakalpena parisrāvya vipacet prativāpaś cātra hiṅgvādibhiḥ pippalyādibhir vā /
Su, Cik., 14, 18.1 dakodariṇastu vātaharatailābhyaktasyoṣṇodakasvinnasya sthitasyāptaiḥ suparigṛhītasyākakṣāt pariveṣṭitasyādhonābher vāmataścaturaṅgulam apahāya romarājyā vrīhimukhenāṅguṣṭhodarapramāṇamavagāḍhaṃ vidhyet tatra trapvādīnāmanyatamasya nāḍīṃ dvidvārāṃ pakṣanāḍīṃ vā saṃyojya doṣodakamavasiñcet tato nāḍīmapahṛtya tailalavaṇenābhyajya vraṇaṃ bandhenopacaret na caikasminneva divase sarvaṃ doṣodakamapaharet sahasā hyapahṛte tṛṣṇājvarāṅgamardātīsāraśvāsakāsapādadāhā utpadyerannāpūryate vā bhṛśataramudaram asaṃjātaprāṇasya tasmāt tṛtīyacaturthapañcamaṣaṣṭhāṣṭamadaśamadvādaśaṣoḍaśarātrāṇām anyatamam antarīkṛtya doṣodakam alpālpam avasiñcet niḥsṛte ca doṣe gāḍhataram āvikakauśeyacarmaṇām anyatamena pariveṣṭayedudaraṃ tathā nādhmāpayati vāyuḥ ṣaṇmāsāṃś ca payasā bhojayejjāṅgalarasena vā tatastrīnmāsānardhodakena payasā phalāmlena jāṅgalarasena vā avaśiṣṭaṃ māsatrayamannaṃ laghu hitaṃ vā seveta evaṃ saṃvatsareṇāgado bhavati //
Su, Cik., 20, 50.2 kulatthikāyā mūlaiśca guḍūcyā lavaṇena ca //
Su, Utt., 44, 26.2 sukhāmbunā vā lavaṇena tulyaṃ śigroḥ phalaṃ kṣīrabhujopayojyam //
Su, Utt., 54, 22.2 viḍaṅgasnehayuktena kvāthena lavaṇena ca //
Mātṛkābhedatantra
MBhT, 1, 6.1 tathā sāmudrakeṇaiva suśubhralavaṇena ca /
Rasahṛdayatantra
RHT, 18, 71.1 tālaśilāsarjikābhiḥ saindhavalavaṇena nayanahitasahitaiḥ /
Rasaprakāśasudhākara
RPSudh, 1, 52.1 sabhasmalavaṇenaiva mudrāṃ tatra prakārayet /
RPSudh, 1, 128.1 bhasmanā lavaṇenaiva mūṣāyugmaṃ tu mudrayet /
RPSudh, 3, 3.2 supayasā lavaṇena vimarditaṃ kuru bhiṣagvara yantrasurodhanam //
Rasaratnākara
RRĀ, Ras.kh., 3, 67.2 tat tāmrasampuṭe ruddhvā lavaṇena mṛdā dṛḍham //
RRĀ, V.kh., 11, 30.1 lavaṇenāmbupiṣṭena haṇḍikāntargataṃ rasam /
RRĀ, V.kh., 15, 6.2 kaṇṭavedhīkṛtaṃ patraṃ gaṃdhena lavaṇena ca //
Rasendracintāmaṇi
RCint, 2, 7.0 yathā niravadhiniṣpīḍitamṛdambarādipariliptām atikaṭhinakācaghaṭīm agre vakṣyamāṇaprakārāṃ rasagarbhiṇīm adhastarjanyaṅgulipramāṇitacchidrāyām anurūpasthālikāyām āropya paritastāṃ dvitryaṅgulimitena lavaṇena nirantarālīkaraṇapuraḥsaraṃ sikatābhir ā galam āpūrya vardhamānakam āpūraṇīyaṃ kramataśca tricaturāṇi pañcaṣāṇi vā vāsarāṇi jvalanajvālayā pācanīyam ityekaṃ yantram //
RCint, 3, 33.1 lavaṇenāmlapiṣṭena haṇḍikāntargataṃ rasam /
RCint, 4, 30.2 rambhādbhirabhraṃ lavaṇena piṣṭvā cakrīkṛtaṃ ṭaṅkaṇamadhyavarti /
Rasendracūḍāmaṇi
RCūM, 4, 66.2 daśaśāṇaṃ hi tatsattvaṃ bhasmanā lavaṇena ca //
RCūM, 15, 62.2 yuktaṃ yuktaṃ hi cukreṇa cūlikālavaṇena ca //
Rasendrasārasaṃgraha
RSS, 1, 161.1 rambhādinābhraṃ lavaṇena piṣṭvā cakrīkṛtaṃ taddalamadhyavarti /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 166.2, 5.0 kanakapattrāṇi kāñjikena kledayitvā rajakatyaktatūrīśuṣkalagadakaṃ lavaṇena samabhāgena cūrṇayitvā karparaḥ paricūrṇas tadupari pattraṃ punaścūrṇaṃ punaḥ pattramevaṃ pattrāṇy uparyupari muktvopari punaḥ karparaṃ dattvā cūrṇena sarvataḥ pārśve vācchādya yāvadbhiḥ karparapuṭa ācchādyate tāvanti chagaṇakāni khaḍakitvāgni dattvā mucyate yadi ca jvalitvā svayaṃ tiṣṭhati //
Rasārṇava
RArṇ, 16, 53.1 guḍena nīlakācena tutthāmlalavaṇena ca /
Rājanighaṇṭu
RājNigh, Āmr, 216.1 harītakī pañcarasā ca recanī koṣṭhāmayaghnī lavaṇena varjitā /
RājNigh, Kṣīrādivarga, 29.1 kṣīraṃ na yuñjīta kadāpyataptaṃ taptaṃ na caitallavaṇena sārdham /
Ānandakanda
ĀK, 1, 4, 399.2 lavaṇenāmlapiṣṭena gandhatulyena pārvati //
ĀK, 1, 23, 206.2 tatastaṃ lepayedyatnāllavaṇena mṛdā tathā //
ĀK, 1, 25, 64.2 daśaśāṇaṃ hi tatsatvaṃ bhasmanā lavaṇena ca //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 10.2 dvisthālīsaṃpuṭe dhṛtvā pūrayellavaṇena ca //
Abhinavacintāmaṇi
ACint, 1, 95.1 harītakī pañcarasā ca recanī koṣṭhāmayaghnī lavaṇena varjitā /
Bhāvaprakāśa
BhPr, 6, 2, 33.1 lavaṇena kaphaṃ hanti pittaṃ hanti saśarkarā /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 15.0 bhasmīkṛtasvarṇaṃ tolakaṃ mṛtapāradaṃ tolakaṃ mṛtamauktikaṃ tolakaṃ kāñjikena nimbūkena vā golaṃ kṛtvā mūṣābhyantare nirudhya lavaṇena pūrya haṇḍikāyāṃ madhye sthāpayitvā vahniṃ jvālayet //
Mugdhāvabodhinī
MuA zu RHT, 2, 6.2, 22.2 lavaṇena ca sampūrya dvāraṃ saṃrudhya yatnataḥ //
MuA zu RHT, 14, 8.1, 9.0 tāṃ pūrvoditāṃ laghulohakaṭorikāṃ sudṛḍhaṃ yathā syāttathā lavaṇārdramṛdā lavaṇena saindhavādinā yutā yā ārdrā jalasiktā mṛt tayā liptāṃ kurvīta //
Rasakāmadhenu
RKDh, 1, 1, 34.2 lavaṇena ca sampūrya dvāraṃ saṃrudhya yatnataḥ //
RKDh, 1, 1, 82.2 spaṣṭārthastu rasendracintāmaṇau niravadhinipīḍitamṛdambarādipariliptām atikaṭhinakācaghaṭīm agre vakṣyamāṇaprakārāṃ rasagarbhiṇīm adhastarjanyaṅgulipramāṇacchidrāyām anurūpasthālikāyām āropya chidrasya parito dvitryaṅgulimitena lavaṇena nirantarālīkāryākaraṇapuraḥsaraṃ sikatābhirāgalaṃ paripūrya vardhamānakam āropaṇīyaṃ kramataśca tricaturāṇi pañcaṣāṇi vā vāsarāṇi jvalanajvālayā pacanīyam ityekaṃ yantram /
Rasasaṃketakalikā
RSK, 1, 20.2 lavaṇeneṣad ārdreṇāpūrya sthālīm adhogatām //