Occurrences

Aitareyabrāhmaṇa
Mahābhārata
Rāmāyaṇa
Amarakośa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Abhidhānacintāmaṇi
Bhāratamañjarī
Garuḍapurāṇa
Gṛhastharatnākara
Kṛṣiparāśara
Madanapālanighaṇṭu
Parāśarasmṛtiṭīkā
Tantrāloka
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 8, 21, 12.0 etena ha vā aindreṇa mahābhiṣekeṇa saṃvarta āṅgiraso maruttam avikṣitam abhiṣiṣeca tasmād u marutta āvikṣitaḥ samantaṃ sarvataḥ pṛthivīṃ jayan parīyāyāśvena ca medhyeneje //
Mahābhārata
MBh, 1, 60, 5.2 bṛhaspatir utathyaśca saṃvartaśca dhṛtavratāḥ //
MBh, 2, 7, 16.6 saṃvarto devahavyaśca viṣvaksenaśca vīryavān /
MBh, 2, 11, 16.6 jamadagnir bharadvājaḥ saṃvartaścyavanastathā /
MBh, 12, 29, 17.3 saṃvarto yājayāmāsa yaṃ pīḍārthaṃ bṛhaspateḥ //
MBh, 13, 27, 5.1 viśvāmitraḥ sthūlaśirāḥ saṃvartaḥ pramatir damaḥ /
MBh, 13, 85, 39.1 ghoro virūpaḥ saṃvartaḥ sudhanvā cāṣṭamaḥ smṛtaḥ /
MBh, 14, 5, 4.2 bṛhaspatir bṛhattejāḥ saṃvartaśca tapodhanaḥ //
MBh, 14, 6, 18.1 rājann aṅgirasaḥ putraḥ saṃvarto nāma dhārmikaḥ /
MBh, 14, 6, 19.2 prasannastvāṃ mahārāja saṃvarto yājayiṣyati //
MBh, 14, 6, 23.2 taṃ dṛṣṭvā yo nivarteta sa saṃvarto mahīpate //
MBh, 14, 6, 33.1 tato nivṛtya saṃvartaḥ pariśrānta upāviśat /
MBh, 14, 7, 1.1 saṃvarta uvāca /
MBh, 14, 7, 4.1 saṃvarta uvāca /
MBh, 14, 7, 6.2 śrutvā tu pārthivasyaitat saṃvartaḥ parayā mudā /
MBh, 14, 7, 19.1 saṃvarta uvāca /
MBh, 14, 7, 24.1 saṃvarta uvāca /
MBh, 14, 8, 1.1 saṃvarta uvāca /
MBh, 14, 8, 34.2 bhaviṣyati hi me śatruḥ saṃvarto vasumān iti //
MBh, 14, 9, 4.3 taṃ saṃvarto yājayiteti me śrutaṃ tad icchāmi na sa taṃ yājayeta //
MBh, 14, 9, 5.3 ubhau ca te janmamṛtyū vyatītau kiṃ saṃvartastava kartādya vipra //
MBh, 14, 9, 16.2 saṃvarto 'yaṃ yājayitā dvijo me bṛhaspater añjalir eṣa tasya /
MBh, 14, 9, 19.1 saṃvarta uvāca /
MBh, 14, 9, 22.3 saṃvarto māṃ yājayitetyabhīkṣṇaṃ punaḥ punaḥ sa mayā procyamānaḥ //
MBh, 14, 9, 25.3 saṃrabdho mām abravīt tīkṣṇaroṣaḥ saṃvarto vākyaṃ caritabrahmacaryaḥ //
MBh, 14, 10, 6.2 saṃvarto māṃ yājayitādya rājan na te vākyaṃ tasya vā rocayāmi //
MBh, 14, 10, 11.1 saṃvarta uvāca /
MBh, 14, 10, 16.1 saṃvarta uvāca /
MBh, 14, 10, 18.1 saṃvarta uvāca /
MBh, 14, 10, 21.1 saṃvarta uvāca /
MBh, 14, 10, 24.1 saṃvarta uvāca /
MBh, 14, 10, 31.1 tataḥ saṃvartaś cityagato mahātmā yathā vahniḥ prajvalito dvitīyaḥ /
Rāmāyaṇa
Rām, Utt, 18, 3.1 saṃvarto nāma brahmarṣir bhrātā sākṣād bṛhaspateḥ /
Rām, Utt, 18, 13.2 raṇāya niryayau kruddhaḥ saṃvarto mārgam āvṛṇot //
Rām, Utt, 22, 16.1 saṃvarta iva lokānām abhavad yudhyatostayoḥ /
Amarakośa
AKośa, 1, 149.1 saṃvartaḥ pralayaḥ kalpaḥ kṣayaḥ kalpānta ityapi /
Kūrmapurāṇa
KūPur, 2, 37, 124.2 marīciḥ kaśyapaścāpi saṃvartaśca mahātapāḥ /
Liṅgapurāṇa
LiPur, 1, 33, 21.2 marīciḥ kaśyapaḥ kaṇvaḥ saṃvartaś ca mahātapāḥ //
LiPur, 1, 92, 58.1 saṃvarto bhavitā yaś ca so'pi bhakto mamaiva tu /
LiPur, 2, 27, 109.2 saṃvarto lakulīśaśca vāḍavo hastir eva ca //
Matsyapurāṇa
MPur, 2, 8.1 saṃvarto bhīmanādaśca droṇaścaṇḍo balāhakaḥ /
Abhidhānacintāmaṇi
AbhCint, 2, 75.2 saṃvartaḥ parivartaśca samasuptirjihānakaḥ //
Bhāratamañjarī
BhāMañj, 13, 134.2 abhūdbṛhaspatibhrātā saṃvarto yasya yājakaḥ //
BhāMañj, 14, 24.2 saṃvartaḥ sa parijñeyo vrajethāḥ śaraṇaṃ tu tam //
Garuḍapurāṇa
GarPur, 1, 15, 71.2 saṃvartaḥ kālakartā ca gautamo bhṛguraṅgirāḥ //
Gṛhastharatnākara
Kṛṣiparāśara
KṛṣiPar, 1, 24.1 āvartaṃścaiva saṃvartaḥ puṣkaro droṇa eva ca /
KṛṣiPar, 1, 25.1 ekadeśena cāvartaḥ saṃvartaḥ sarvato jalam /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 30.2 vāsanto 'kṣo vindhyajātaḥ saṃvartastilapuṣpakaḥ //
Parāśarasmṛtiṭīkā
Tantrāloka
TĀ, 8, 448.1 saṃvarto jyotiratho kalāniyatyāṃ ca sūrapañcāntau /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 15, 32.1 rudravaktrātsamudbhūtaḥ saṃvarto nāma viśrutaḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 136.1 vātsyāyano mahātejāḥ saṃvartaḥ śaktireva ca /