Occurrences

Mānavagṛhyasūtra
Arthaśāstra
Aṣṭādhyāyī
Carakasaṃhitā
Lalitavistara
Mahābhārata
Saṅghabhedavastu
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harivaṃśa
Harṣacarita
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Matsyapurāṇa
Nāradasmṛti
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Narmamālā
Ānandakanda
Skandapurāṇa (Revākhaṇḍa)

Mānavagṛhyasūtra
MānGS, 2, 14, 6.1 aṅgeṣu lekhān likhati //
Arthaśāstra
ArthaŚ, 2, 10, 4.1 so 'vyagramanā rājñaḥ saṃdeśaṃ śrutvā niścitārthaṃ lekhaṃ vidadhyāt deśaiśvaryavaṃśanāmadheyopacāram īśvarasya deśanāmadheyopacāram anīśvarasya //
ArthaŚ, 2, 10, 5.2 yaunānubandhaṃ ca samīkṣya kārye lekhaṃ vidadhyāt puruṣānurūpam //
ArthaŚ, 2, 10, 6.1 arthakramaḥ sambandhaḥ paripūrṇatā mādhuryam audāryaṃ spaṣṭatvam iti lekhasampat //
ArthaŚ, 2, 10, 22.1 lekhaparisaṃharaṇārtha itiśabdo vācikam asyeti ca //
ArthaŚ, 2, 10, 24.2 eteṣvarthāḥ pravartante trayodaśasu lekhajāḥ //
ArthaŚ, 2, 10, 38.1 prajñāpanājñāparidānalekhāstathā parīhāranisṛṣṭilekhau /
ArthaŚ, 2, 10, 40.2 viśeṣeṇa tu bhṛtyeṣu tadājñālekhalakṣaṇam //
ArthaŚ, 2, 10, 43.2 eṣa vācikalekhaḥ syād bhaven naisṛṣṭiko 'pi vā //
ArthaŚ, 2, 10, 45.1 dṛṣṭvā lekhaṃ yathātattvaṃ tataḥ pratyanubhāṣya ca /
ArthaŚ, 2, 10, 57.1 akāntir vyāghātaḥ punaruktam apaśabdaḥ samplava iti lekhadoṣaḥ //
Aṣṭādhyāyī
Aṣṭādhyāyī, 6, 3, 50.0 hṛdayasya hṛllekhayadaṇlāseṣu //
Carakasaṃhitā
Ca, Cik., 23, 125.2 bindulekhavicitrāṅgaḥ pannagaḥ syāttu rājimān //
Lalitavistara
LalVis, 12, 21.1 atha khalu bhikṣavaḥ sa purohitastaṃ gāthālekhaṃ gṛhītvā kapilavastuni mahānagare gṛhādgṛhaṃ vyavalokayan gatvā hiṇḍan kanyāṃ paryeṣate sma /
LalVis, 12, 23.1 sa tasyāstaṃ lekhamupanāmayati sma //
LalVis, 12, 24.1 atha sā dārikā taṃ gāthālekhaṃ vācayitvā smitamupadarśya taṃ purohitaṃ gāthayādhyabhāṣat //
Mahābhārata
MBh, 5, 85, 3.1 lekhāśmanīva bhāḥ sūrye mahormir iva sāgare /
MBh, 13, 18, 50.2 gaṇā devānām ūṣmapāḥ somapāśca lekhāḥ suyāmāstuṣitā brahmakāyāḥ //
Saṅghabhedavastu
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
Amarakośa
AKośa, 1, 8.1 āditeyā diviṣado lekhā aditinandanāḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 7, 78.1 maṇikanakasamutthairāvaneyair vicitraiḥ sajalavividhalekhakṣaumavastrāvṛtāṅgaiḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 657.1 gaṅgadattena tan mahyaṃ saṃtatair lekhahāribhiḥ /
BKŚS, 22, 29.2 lekhaṃ sāgaradattena prasthāpitam avācayat //
Divyāvadāna
Divyāv, 13, 76.1 tataḥ svāgato bhojanavelāṃ jñātvā lekhaśālāyāḥ svagṛhamāgato bhoktumiti yāvat paśyati śūnyam //
Divyāv, 18, 567.1 ahamapi lekhānupadamevāgamiṣye //
Divyāv, 18, 568.1 sā vaṇikpatnī tathāvidhaṃ lekhārthaṃ śrutvā vaimanasyajātā cintayituṃ pravṛttā mahāntaṃ kālaṃ mama tasyāgamanamudīkṣamāṇāyāḥ //
Divyāv, 18, 580.1 tataḥ sa dārakastena lekhavāhikamanuṣyeṇa sārdhaṃ tān maṇḍilakān gṛhya gataḥ pitṛsakāśam //
Harivaṃśa
HV, 7, 28.2 lekhāś ca nāma rājendra pañca devagaṇāḥ smṛtāḥ //
Harṣacarita
Harṣacarita, 2, 17.1 atha tenānīyamānam atidūragamanagurujaḍajaṅghākāṇḍam kārdamikacelacīrikāniyamitoccaṇḍacaṇḍātakam pṛṣṭhapreṅkhatpaṭaccarakarpaṭaghaṭitagalagranthim atinibiḍasūtrabandhanimnitāntarālakṛtalekhavyavacchedayā lekhamālikayā parikalitamūrdhānam praviśantaṃ lekhahārakamadrākṣīt //
Harṣacarita, 2, 17.1 atha tenānīyamānam atidūragamanagurujaḍajaṅghākāṇḍam kārdamikacelacīrikāniyamitoccaṇḍacaṇḍātakam pṛṣṭhapreṅkhatpaṭaccarakarpaṭaghaṭitagalagranthim atinibiḍasūtrabandhanimnitāntarālakṛtalekhavyavacchedayā lekhamālikayā parikalitamūrdhānam praviśantaṃ lekhahārakamadrākṣīt //
Harṣacarita, 2, 20.1 viśrāntaścābravīd eṣa khalu svāminā mānanīyasya lekhaḥ prahita iti vimucyārpayat //
Kumārasaṃbhava
KumSaṃ, 1, 7.2 vrajanti vidyādharasundarīṇām anaṅgalekhakriyayopayogam //
KumSaṃ, 8, 54.1 sāndhyam astamitaśeṣam ātapaṃ raktalekham aparā bibharti dik /
Kāmasūtra
KāSū, 5, 4, 7.5 lekhapatragarbhāṇi karṇapattrāṇyāpīḍāṃśca teṣu svamanorathākhyāpanam /
KāSū, 5, 4, 20.2 tatra sraji karṇapattre vā gūḍhalekhanidhānaṃ nakhadaśanapadaṃ vā sā mūkadūtī /
Kātyāyanasmṛti
KātySmṛ, 1, 131.2 pāṇḍulekhena phalake tataḥ patre viśodhitam //
KātySmṛ, 1, 313.2 pramāṇeṣu smṛtā bhukteḥ sallekhasamatā nṛṇām //
Matsyapurāṇa
MPur, 9, 23.2 cākṣuṣasyāntare devā lekhā nāma pariśrutāḥ //
MPur, 141, 35.1 vyatīpāte sthite sūrye lekhādūrdhvaṃ yugāntaram /
Nāradasmṛti
NāSmṛ, 1, 2, 38.1 ājñā lekhaḥ paṭṭakaḥ śāsanaṃ vā ādhiḥ pattraṃ vikrayo vā krayo vā /
Viṣṇupurāṇa
ViPur, 3, 1, 27.2 mahānubhāvā lekhāśca pañcaite hyaṣṭakā gaṇāḥ //
Abhidhānacintāmaṇi
AbhCint, 2, 2.1 devāḥ suparvasuranirjaradevatarbhubarhirmukhānimiṣadaivatanākilekhāḥ /
Garuḍapurāṇa
GarPur, 1, 87, 24.2 āryāḥ prabhūtā bhāvyāśca lekhāśca pṛthukāstathā //
Gītagovinda
GītGov, 8, 6.2 marakataśakalakalitakaladhautalipeḥ iva ratijayalekham //
Hitopadeśa
Hitop, 4, 58.1 rājñā evam astv iti nigadya vicitranāmā bakaḥ suguptalekhaṃ dattvā siṃhaladvīpaṃ prahitaḥ /
Kathāsaritsāgara
KSS, 1, 5, 65.1 tadvadhaṃ tasya lekhena saṃdiśya tadanantaram /
KSS, 1, 5, 68.2 śivavarmā sa copāgāllekhamādāya pūruṣaḥ //
KSS, 1, 5, 69.1 vācayitvā ca taṃ lekhamekānte śivavarmaṇe /
Narmamālā
KṣNarm, 1, 74.1 lekhādhikārī niḥsvo 'pi lekhasaṃskāragarvitaḥ /
KṣNarm, 1, 78.2 dāpyaprasāritakaro lekhānaskhalito 'likhat //
KṣNarm, 1, 79.2 dīnārāngaṇayannāśu dadau lekhaśatadvayam //
KṣNarm, 1, 81.1 ityādilekhadānena prasiddhiṃ paramāṃ gataḥ /
KṣNarm, 1, 82.1 lekhapattrāṇi vigalallocanaḥ parivācayan /
KṣNarm, 1, 126.1 daṇḍatyājanalekhāṃśca sa prāptānsvāmino 'ntikāt /
KṣNarm, 2, 93.2 visṛṣṭaṃ tatsahāyena dadau lekhaṃ niyoginaḥ //
KṣNarm, 2, 100.1 vācayannityasau lekhaṃ tasya karmaṇyatāṃ tataḥ /
Ānandakanda
ĀK, 1, 21, 68.2 lekhe ca pratilomenāṅkuśapāśāvṛtaṃ tataḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 97, 31.2 svalekhaḥ preṣyatāṃ devi śukahaste yathārthataḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 33.1 vyāhṛto lekhakastatra likha lekhaṃ mamājñayā /
SkPur (Rkh), Revākhaṇḍa, 97, 34.1 ṛtukālo 'dya saṃjāto likha lekhaṃ tu lekhakaṃ /
SkPur (Rkh), Revākhaṇḍa, 97, 34.2 likhite bhūrjapatre tu lekhe vai lekhakena tu //
SkPur (Rkh), Revākhaṇḍa, 97, 36.2 nītvā lekhaṃ gaccha śīghraṃ vasurājñaḥ samīpataḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 36.3 śakuniḥ praṇato bhūtvā gṛhītvā lekhamuttamam //
SkPur (Rkh), Revākhaṇḍa, 97, 38.1 kṣipte lekhe śukenaiva satyabhāmāvisarjite /
SkPur (Rkh), Revākhaṇḍa, 97, 38.2 vasurājñā tato lekho gṛhya haste 'vadhāritaḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 39.1 lekhārthaṃ cintayitvā tu gṛhya vīryaṃ nareśvaraḥ /