Occurrences

Aṣṭāṅgahṛdayasaṃhitā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 8, 28.2 kaphavātānubaddhāmaliṅgā tatsamasādhanā //
AHS, Sū., 8, 31.1 ajīrṇaliṅgaṃ sāmānyaṃ viṣṭambho gauravaṃ bhramaḥ /
AHS, Sū., 11, 15.1 liṅgaṃ kṣīṇe 'nile 'ṅgasya sādo 'lpaṃ bhāṣitehitam /
AHS, Sū., 12, 23.2 liṅgānāṃ darśanaṃ sveṣām asvāsthyaṃ rogasambhavaḥ //
AHS, Sū., 13, 24.2 liṅgaṃ malānāṃ sāmānāṃ nirāmāṇāṃ viparyayaḥ //
AHS, Sū., 18, 44.2 adṛṣṭajīrṇaliṅgaṃ ca laṅghayet pītabheṣajam //
AHS, Sū., 23, 8.2 pakvaliṅge 'lpaśophātikaṇḍūpaicchilyalakṣite //
AHS, Sū., 27, 41.2 saṃsṛṣṭaliṅgaṃ saṃsargāt tridoṣaṃ malināvilam //
AHS, Sū., 29, 9.1 pakvaliṅgaṃ tato 'spaṣṭaṃ yatra syācchītaśophatā /
AHS, Sū., 30, 45.2 tasya liṅgaṃ sthite rakte śabdavallasikānvitam //
AHS, Śār., 1, 10.2 bījāsamarthaṃ reto'sraṃ svaliṅgair doṣajaṃ vadet //
AHS, Śār., 1, 35.2 liṅgaṃ tu sadyogarbhāyā yonyā bījasya saṃgrahaḥ //
AHS, Śār., 1, 79.2 garbhaḥ prayātyavāg evaṃ talliṅgaṃ hṛdvimokṣataḥ //
AHS, Śār., 3, 38.1 gauryaḥ snigdhāḥ sthirāḥ śītāḥ saṃsṛṣṭaṃ liṅgasaṃkare /
AHS, Śār., 5, 1.4 yathā bhaviṣyato liṅgaṃ riṣṭaṃ mṛtyos tathā dhruvam //
AHS, Nidānasthāna, 1, 4.2 liṅgam avyaktam alpatvād vyādhīnāṃ tad yathāyatham //
AHS, Nidānasthāna, 1, 5.2 saṃsthānaṃ vyañjanaṃ liṅgaṃ lakṣaṇaṃ cihnam ākṛtiḥ //
AHS, Nidānasthāna, 2, 23.3 yathāsvaṃ liṅgasaṃsarge jvaraḥ saṃsargajo 'pi ca //
AHS, Nidānasthāna, 2, 25.2 śītajāḍyatimirabhramatandrāḥ śleṣmavātajanitajvaraliṅgam //
AHS, Nidānasthāna, 4, 29.2 ādye dve varjayed antye sarvaliṅgāṃ ca veginīm //
AHS, Nidānasthāna, 5, 23.1 liṅgeṣvalpeṣvapi kṣīṇaṃ vyādhyauṣadhabalākṣamam /
AHS, Nidānasthāna, 5, 36.1 sarvaliṅgā malaiḥ sarvai riṣṭoktā yā ca tāṃ tyajet /
AHS, Nidānasthāna, 5, 38.2 kṛmihṛdrogaliṅgaiśca smṛtāḥ pañca tu hṛdgadāḥ //
AHS, Nidānasthāna, 5, 43.2 sarvaliṅgas tribhir doṣaiḥ kṛmibhiḥ śyāvanetratā //
AHS, Nidānasthāna, 6, 20.2 sarvaje sarvaliṅgatvaṃ muktvā madyaṃ pibet tu yaḥ //
AHS, Nidānasthāna, 6, 29.1 pittaliṅgaṃ ca madyena vikṛtehāsvarāṅgatā /
AHS, Nidānasthāna, 7, 42.2 saṃsṛṣṭaliṅgāḥ saṃsargān nicayāt sarvalakṣaṇāḥ //
AHS, Nidānasthāna, 8, 13.1 vātapittasamaṃ liṅgairāhus tadvacca śokataḥ /
AHS, Nidānasthāna, 9, 9.1 sāmānyaliṅgaṃ ruṅ nābhisevanīvastimūrdhasu /
AHS, Nidānasthāna, 10, 19.2 āvṛto doṣaliṅgāni so 'nimittaṃ pradarśayet //
AHS, Nidānasthāna, 11, 10.2 pittaliṅgo 'sṛjā bāhyaḥ strīṇām eva tathāntaraḥ //
AHS, Nidānasthāna, 11, 25.2 kṛṣṇasphoṭāvṛtaḥ pittavṛddhiliṅgaśca raktataḥ //
AHS, Nidānasthāna, 11, 51.1 kukṣiṃ karoti tadgarbhaliṅgam āviṣkaroti ca /
AHS, Nidānasthāna, 11, 61.2 ānāhaliṅgas tiryak tu pratyaṣṭhīlā tadākṛtiḥ //
AHS, Nidānasthāna, 12, 21.2 kuryus triliṅgam udaraṃ śīghrapākaṃ sudāruṇam //
AHS, Nidānasthāna, 13, 12.2 kāsaśchardiśca nicayān miśraliṅgo 'tiduḥsahaḥ //
AHS, Nidānasthāna, 13, 37.2 saṃkarāddhetuliṅgānāṃ nicayān nicayātmakaḥ //
AHS, Nidānasthāna, 13, 48.2 pittād drutagatiḥ pittajvaraliṅgo 'tilohitaḥ //
AHS, Nidānasthāna, 13, 49.2 svadoṣaliṅgaiścīyante sarve sphoṭairupekṣitāḥ //
AHS, Nidānasthāna, 14, 30.2 kuṣṭhaliṅgair yutaṃ sarvair naikavarṇaṃ tato bhavet //
AHS, Nidānasthāna, 14, 31.1 doṣabhedīyavihitairādiśelliṅgakarmabhiḥ /
AHS, Nidānasthāna, 14, 36.2 yathāpūrvaṃ ca sarvāṇi syur liṅgānyasṛgādiṣu //
AHS, Nidānasthāna, 16, 16.2 kaṇḍūr mandā ca rug dvandvasarvaliṅgaṃ ca saṃkare //
AHS, Nidānasthāna, 16, 31.2 liṅgaṃ pittāvṛte dāhas tṛṣṇā śūlaṃ bhramas tamaḥ //
AHS, Cikitsitasthāna, 1, 24.2 yuktaṃ laṅghitaliṅgais tu taṃ peyābhirupācaret //
AHS, Cikitsitasthāna, 12, 6.2 citrakatriphalādārvīkaliṅgān vā samākṣikān //
AHS, Kalpasiddhisthāna, 5, 37.1 āmaliṅgaiḥ sadāhais taṃ vidyād atyaśanāvṛtam /
AHS, Utt., 2, 4.2 saṃsṛṣṭaliṅgaṃ saṃsargāt triliṅgaṃ sāṃnipātikam //
AHS, Utt., 2, 4.2 saṃsṛṣṭaliṅgaṃ saṃsargāt triliṅgaṃ sāṃnipātikam //
AHS, Utt., 2, 5.1 yathāsvaliṅgāṃstad vyādhīn janayatyupayojitam /
AHS, Utt., 6, 55.2 bhūtānubandham īkṣeta proktaliṅgādhikākṛtim //
AHS, Utt., 7, 15.1 śuklābharūpadarśitvaṃ sarvaliṅgaṃ tu varjayet /
AHS, Utt., 19, 13.1 pakvaliṅgāni teṣvaṅgalāghavaṃ kṣavathoḥ śamaḥ /
AHS, Utt., 19, 26.1 arśo'rbudāni vibhajed doṣaliṅgair yathāyatham /
AHS, Utt., 21, 45.1 gambhīrapākā nicayāt sarvaliṅgasamanvitā /
AHS, Utt., 25, 10.2 vājisthānasamo gandhe yukto liṅgaiśca paittikaiḥ //
AHS, Utt., 33, 8.1 sarvaje sarvaliṅgatvaṃ śvayathur muṣkayorapi /
AHS, Utt., 33, 21.1 liṅgaṃ śūkairivāpūrṇaṃ grathitākhyaṃ kaphodbhavam /
AHS, Utt., 35, 35.1 mūrchan vaman gadgadavāg vimuhyan bhavecca dūṣyodaraliṅgajuṣṭaḥ /
AHS, Utt., 37, 4.1 srāvāḍhyaḥ sarvaliṅgastu vivarjyaḥ sāṃnipātikaiḥ /
AHS, Utt., 37, 16.1 yasya yasyaiva doṣasya liṅgādhikyaṃ pratarkayet /
AHS, Utt., 37, 51.1 tadvibhāgaṃ yathāsvaṃ ca doṣaliṅgair vibhāvayet /
AHS, Utt., 38, 14.1 sarvatra saviṣe liṅgaṃ viparītaṃ tu nirviṣe /