Occurrences

Rasārṇava

Rasārṇava
RArṇ, 4, 18.2 mūṣālepaṃ tataḥ kuryāt tale piṣṭīṃ ca nikṣipet //
RArṇ, 4, 41.1 pattralepe tathā raṅge dvaṃdvamelāpake tathā /
RArṇ, 4, 47.1 viṣaṭaṅkaṇaguñjābhiḥ mūṣālepaṃ tu kārayet /
RArṇ, 4, 48.2 lepo varṇapuṭaṃ devi raktamṛtsindhubhūkhagaiḥ //
RArṇ, 6, 86.1 lepaṃ mūṣodare dattvā samāvarttaṃ tu kārayet /
RArṇ, 6, 88.1 anena siddhakalkena mūṣālepaṃ tu kārayet /
RArṇ, 6, 90.3 mūṣālepagataṃ dhmātaṃ vajraṃ tu mriyate kṣaṇāt //
RArṇ, 7, 129.3 lohalepaṃ tato dadyāt agnisthaṃ dhārayet priye //
RArṇ, 7, 130.1 punarlepaṃ tato dadyāt paricchinnārasena tu /
RArṇ, 7, 131.1 punarlepaṃ prakurvīta lāṅgalīkandasambhavam /
RArṇ, 7, 131.2 tribhirlepairdrutaṃ lohaṃ nirmalaṃ svacchavārivat //
RArṇ, 8, 34.2 mūṣālepena kurute sarvadvaṃdveṣu melanam //
RArṇ, 8, 63.2 candrārkapattralepena śatabhāgena vedhayet //
RArṇ, 11, 78.1 bālastu pattralepena kalkayogena yauvanaḥ /
RArṇ, 11, 89.1 snuhyarkadugdhairdeveśi mūṣālepaṃ tu kārayet /
RArṇ, 12, 9.1 tārasya pattralepena ardhārdhakāñcanottamam /
RArṇ, 12, 10.1 punastaṃ gandhakaṃ dattvā pattralepe raviṃ haret /
RArṇ, 12, 12.2 lepamātreṇa tenaiva kuṣṭhānaṣṭādaśa priye /
RArṇ, 12, 14.2 lepamātreṇa tenaiva catuḥṣaṣṭitamo bhavet //
RArṇ, 12, 117.2 snuhīkṣīreṇa śulbasya pattralepaṃ tu kārayet //
RArṇ, 12, 141.2 pattralepapramāṇena candrārkaṃ kāñcanaṃ bhavet //
RArṇ, 13, 21.2 krāmaṇena tu mūṣāyāṃ lepaṃ dattvā vicakṣaṇaḥ /
RArṇ, 14, 4.0 pādāṃśena suvarṇasya pattralepaṃ tu kārayet //
RArṇ, 14, 153.2 mūṣālepagataṃ prānte vajramelāpakaḥ sukhī //
RArṇ, 14, 160.1 mūṣālepaṃ tataḥ kṛtvā vajre hema ca dāpayet /
RArṇ, 14, 161.2 stanakṣīreṇa piṣṭaṃ tu mūṣālepaṃ tu kārayet //
RArṇ, 15, 51.2 strīstanyaṃ ṭaṅkasauvīraṃ mūṣālepaṃ tu kārayet //
RArṇ, 15, 57.2 marditaṃ mātuluṅgāmle mūṣālepaṃ tu kārayet //
RArṇ, 15, 61.2 gṛdhraviṣṭhā tathā sarvaṃ mūṣālepaṃ tu kārayet //
RArṇ, 15, 167.2 mūṣālepaḥ pradātavyo dagdhaśaṅkhādicūrṇakaḥ //
RArṇ, 15, 168.2 kārayecca sudhālepaṃ chāyāśuṣkaṃ ca kārayet //
RArṇ, 16, 22.1 mūṣālepādisaṃyogāt baddhahemno hi jāraṇam /
RArṇ, 16, 104.1 baddhvā mūṣāmukhaṃ devi saṃdhilepaṃ tu kārayet /
RArṇ, 17, 6.2 tāpyaṃ strīstanyasampiṣṭaṃ krāmaṇaṃ kṣepalepayoḥ //
RArṇ, 17, 7.2 rasakaṃ tilatailaṃ ca krāmaṇaṃ kṣepalepayoḥ //
RArṇ, 17, 8.3 rāmaṭhaṃ ca maheśāni krāmaṇaṃ kṣepalepayoḥ //
RArṇ, 17, 10.2 karṇagaṃ mahiṣasyāpi krāmaṇaṃ kṣepalepayoḥ //
RArṇ, 18, 163.2 lepāddhematvamāyānti pāṣāṇādīni bhūtale //
RArṇ, 18, 200.1 sugandhalepatāmbūlakastūrīkuṅkumāguru /