Occurrences

Bhāgavatapurāṇa

Bhāgavatapurāṇa
BhāgPur, 1, 1, 17.2 brūhi naḥ śraddadhānānāṃ līlayā dadhataḥ kalāḥ //
BhāgPur, 1, 3, 36.2 sa vā idaṃ viśvam amoghalīlaḥ sṛjaty avaty atti na sajjate 'smin //
BhāgPur, 1, 10, 24.2 ya eka īśo jagadātmalīlayā sṛjatyavatyatti na tatra sajjate //
BhāgPur, 1, 16, 8.3 aho nṛloke pīyeta harilīlāmṛtaṃ vacaḥ //
BhāgPur, 2, 1, 9.1 pariniṣṭhito 'pi nairguṇya uttamaślokalīlayā /
BhāgPur, 2, 2, 12.1 adīnalīlāhasitekṣaṇollasadbhrūbhaṅgasaṃsūcitabhūryanugraham /
BhāgPur, 2, 4, 12.2 namaḥ parasmai puruṣāya bhūyase sadudbhavasthānanirodhalīlayā /
BhāgPur, 2, 7, 32.2 dhartocchilīndhram iva saptadināni saptavarṣo mahīdhram anaghaikakare salīlam //
BhāgPur, 3, 2, 2.2 tan naicchad racayan yasya saparyāṃ bālalīlayā //
BhāgPur, 3, 2, 12.1 yan martyalīlaupayikaṃ svayogamāyābalaṃ darśayatā gṛhītam /
BhāgPur, 3, 2, 30.2 līlayā vyanudat tāṃs tān bālaḥ krīḍanakān iva //
BhāgPur, 3, 2, 33.2 gotralīlātapatreṇa trāto bhadrānugṛhṇatā //
BhāgPur, 3, 5, 22.1 atha te bhagavallīlā yogamāyorubṛṃhitāḥ /
BhāgPur, 3, 7, 2.3 līlayā cāpi yujyeran nirguṇasya guṇāḥ kriyāḥ //
BhāgPur, 3, 9, 14.2 viśvodbhavasthitilayeṣu nimittalīlārāsāya te nama idaṃ cakṛmeśvarāya //
BhāgPur, 3, 10, 11.3 puruṣas tadupādānam ātmānaṃ līlayāsṛjat //
BhāgPur, 3, 10, 18.1 rajobhājo bhagavato līleyaṃ harimedhasaḥ /
BhāgPur, 3, 13, 26.2 vinadya bhūyo vibudhodayāya gajendralīlo jalam āviveśa //
BhāgPur, 3, 13, 33.1 jaghāna rundhānam asahyavikramaṃ sa līlayebhaṃ mṛgarāḍ ivāmbhasi /
BhāgPur, 3, 13, 34.1 tamālanīlaṃ sitadantakoṭyā kṣmām utkṣipantaṃ gajalīlayāṅga /
BhāgPur, 3, 13, 48.2 rasāyā līlayonnītām apsu nyasya yayau hariḥ //
BhāgPur, 3, 14, 3.1 tasya coddharataḥ kṣauṇīṃ svadaṃṣṭrāgreṇa līlayā /
BhāgPur, 3, 15, 21.1 śrī rūpiṇī kvaṇayatī caraṇāravindaṃ līlāmbujena harisadmani muktadoṣā /
BhāgPur, 3, 19, 9.2 līlayā miṣataḥ śatroḥ prāharad vātaraṃhasam //
BhāgPur, 3, 19, 11.2 jagrāha līlayā prāptāṃ garutmān iva pannagīm //
BhāgPur, 3, 20, 6.2 rasajñaḥ ko nu tṛpyeta harilīlāmṛtaṃ piban //
BhāgPur, 3, 20, 8.3 līlāṃ hiraṇyākṣam avajñayā hataṃ saṃjātaharṣo munim āha bhārataḥ //
BhāgPur, 3, 20, 30.2 sunāsāṃ sudvijāṃ snigdhahāsalīlāvalokanām //
BhāgPur, 3, 26, 4.2 yadṛcchayaivopagatām abhyapadyata līlayā //
BhāgPur, 3, 28, 6.2 vaikuṇṭhalīlābhidhyānaṃ samādhānaṃ tathātmanaḥ //
BhāgPur, 4, 7, 46.2 stūyamāno nadallīlayā yogibhir vyujjahartha trayīgātra yajñakratuḥ //
BhāgPur, 4, 16, 22.2 yo līlayādrīnsvaśarāsakoṭyā bhindansamāṃ gāmakarodyathendraḥ //
BhāgPur, 8, 6, 38.1 giriṃ cāropya garuḍe hastenaikena līlayā /
BhāgPur, 8, 8, 8.2 ramaṇyaḥ svargiṇāṃ valgugatilīlāvalokanaiḥ //
BhāgPur, 11, 18, 36.2 anyāṃś ca niyamāñ jñānī yathāhaṃ līlayeśvaraḥ //