Occurrences

Khādiragṛhyasūtrarudraskandavyākhyā
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Aṣṭādhyāyī
Rāmāyaṇa
Daśakumāracarita
Kāśikāvṛtti
Pañcārthabhāṣya
Viṃśatikākārikā
Viṃśatikāvṛtti
Garuḍapurāṇa
Spandakārikānirṇaya
Tantrāloka
Skandapurāṇa (Revākhaṇḍa)

Khādiragṛhyasūtrarudraskandavyākhyā
Khādiragṛhyasūtrarudraskandavyākhyā zu KhādGS, 2, 2, 17, 11.0 athāpi lopasaṃśaye lopād alopo nyāyataraḥ iti nidānakāro'pyāha //
Aitareyabrāhmaṇa
AB, 8, 22, 2.0 sa hovācālopāṅgo daśa nāgasahasrāṇi daśa dāsīsahasrāṇi dadāmi te brāhmaṇopa māsmin yajñe hvayasveti //
Atharvaprāyaścittāni
AVPr, 4, 1, 15.0 āhutilopavyatyāse //
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 1, 58.0 na padāntadvirvacanavareyalopasvarasavarṇānusvāradīrghajaścarvidhiṣu //
Rāmāyaṇa
Rām, Ār, 53, 31.2 alaṃ vrīḍena vaidehi dharmalopakṛtena te //
Daśakumāracarita
DKCar, 2, 8, 115.0 atra hi vyāyāmotkarṣādāpatsūpakartā dīrghādhvalaṅghanakṣamo jaṅghājavaḥ kaphāpacayādārogyaikamūlam āśayāgnidīptiḥ medo'pakarṣād aṅgānāṃ sthairyakārkaśyātilāghavādīni śītoṣṇavātavarṣakṣutpipāsāsahatvam sattvānāmavasthāntareṣu cittaceṣṭitajñānam hariṇagavalagavayādivadhena sasyalopapratikriyā vṛkavyāghrādighātena sthalapathaśalyaśodhanam śailāṭavīpradeśānāṃ vividhakarmakṣamāṇāmālocanam āṭavikavargaviśrambhaṇam utsāhaśaktisaṃdhukṣaṇena pratyanīkavitrāsanamiti bahutamā guṇāḥ //
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 47, 1.9 masjer antyāt pūrvaṃ numam icchanty anuṣaṅgasaṃyogādilopārtham /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 23, 19.0 pūrvottaraśarīreṣu bhogalopābhivyaktimātratvāt //
Viṃśatikākārikā
ViṃKār, 1, 19.2 smṛtilopādikānyeṣāṃ piśācādimanovaśāt //
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 19.2, 1.0 yathā hi piśācādimanovaśādanyeṣāṃ smṛtilopasvapnadarśanabhūtagrahāveśavikārā bhavanti //
Garuḍapurāṇa
GarPur, 1, 85, 19.2 kriyālopahatā ye ca jātyandhāḥ paṅgavastathā //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 16.2, 8.0 yaḥ punarantarmukho 'haṃtāprakāśarūpaḥ svabhāvo 'ta eva sarvajñatvaguṇasyāspadam upalakṣaṇaṃ caitat sarvakartṛtvāder api tasya lopo na kadācit syād bhavatīti na kadācidapi saṃbhāvanīyo 'nyasya tallopam upalabdhuḥ kasyāpy anupalambhāt yadi sa kaścid upalabhyate sa evāsāv antarmukhaś cidrūpo na ced upalabhyate tarhi sā lopadaśāstīti kuto niścayaḥ //
Tantrāloka
TĀ, 16, 201.2 saṃskāraśeṣavartanajīvitamadhye 'sya samayalopādyam //
TĀ, 16, 202.2 yasmāt sabījadīkṣāsaṃskṛtapuruṣasya samayalopādye //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 171, 60.2 snānaṃ dānaṃ japo nāsti sandhyālopavyatikramaḥ /