Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Pashupata Shaivism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 700
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atra kāla ityeṣa maheśvaraparyāyaḥ kasmāt pūrvottarasūtrasāmarthyāt // (1) Par.?
kālayate yasmāt kṣetrasādhiniṣṭhāni sthānāni kalādiśarīrendriyaviṣayādibhyo viyogeneti tataḥ kālaḥ // (2) Par.?
uktaṃ hi // (3) Par.?
brahmādibhūrjaparyantaṃ jagad etac carācaram / (4.1) Par.?
yataḥ kalayate rudraḥ kālarūpī tataḥ smṛtaḥ // (4.2) Par.?
kālyān kalayate yasmāt kalābhyaḥ kālaparyayāt / (5.1) Par.?
kalanāt kālanāc cāpi kāla ityabhidhīyate // (5.2) Par.?
evaṃ kālo hi bhagavān // (6) Par.?
kālyāḥ kṣetrajñāḥ // (7) Par.?
sthānāni tu brahmendradevapitrādivacanād brāhmaṃ prājāpatyaṃ saumyam aindraṃ gāndharvaṃ yākṣaṃ rākṣasaṃ paiśācamiti // (8) Par.?
tathā brāhmaṇaśūdragomṛgasarvabhūtakṛtānnādivacanāt tathā mānuṣapaśumṛgapakṣisarīsṛpasthāvarādīnāṃ grahaṇam // (9) Par.?
tathā yogeśvarā deveṣvantarbhūtāḥ // (10) Par.?
kasmāt // (11) Par.?
dharmabāhulyāt // (12) Par.?
tathā nārakās tiryakṣv antarbhūtāḥ // (13) Par.?
kasmāt // (14) Par.?
adharmabāhulyāt // (15) Par.?
evaṃ sthānataścaturdaśakaḥ saṃsāra ityupacaryate // (16) Par.?
eteṣu kalādivacanān maheśvaro nimittam // (17) Par.?
kasmāt // (18) Par.?
pūrvottaraśarīreṣu bhogalopābhivyaktimātratvāt // (19) Par.?
ādimān saṃsāro draṣṭavyaḥ // (20) Par.?
tatphalabhoktṛtvāt kāryakaraṇayor anāditvād anādir akṛtābhyāgamād ityetad bhagavatyabhyadhikatvaṃ śeṣeṣu ca puruṣeṣu nyūnatvaṃ jñātvā yuktaṃ vaktuṃ kālāya namaḥ // (21) Par.?
atrāpi kālāya iti caturthī // (22) Par.?
nama ityātmapradāne pūjāyāṃ ca // (23) Par.?
sambhāvanānyatvāc cāpunarukto'yaṃ namaskāro draṣṭavyaḥ // (24) Par.?
āha atha sthānaśarīrendriyaviṣayādīnāṃ kimeṣa bhagavān prabhuḥ kartā bhavati neti // (25) Par.?
ucyate prabhuḥ kartaiva // (26) Par.?
yasmādāha // (27) Par.?
Duration=0.055272102355957 secs.