Occurrences

Carakasaṃhitā
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Bhāratamañjarī
Hitopadeśa
Sūryaśatakaṭīkā
Āryāsaptaśatī

Carakasaṃhitā
Ca, Sū., 5, 44.2 na tāluśoṣe timire śirasyabhihite na ca //
Rāmāyaṇa
Rām, Ār, 23, 15.2 babhūva rāmas timire vidhūmo 'gnir ivotthitaḥ //
Rām, Yu, 43, 19.2 rākṣasāścāpi rakṣāṃsi nijaghnustimire tadā //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 22, 26.2 nāsāsyaśoṣe timire śiroroge ca dāruṇe //
AHS, Sū., 30, 5.2 timire kṛtasaṃśuddhau śvayathau sarvagātrage //
AHS, Utt., 12, 8.2 tatra vātena timire vyāviddham iva paśyati //
AHS, Utt., 12, 13.1 pittaje timire vidyutkhadyotadyotadīpitam /
AHS, Utt., 12, 16.2 kaphena timire prāyaḥ snigdhaṃ śvetaṃ ca paśyati //
AHS, Utt., 12, 20.2 raktena timire raktaṃ tamobhūtaṃ ca paśyati //
AHS, Utt., 12, 23.1 timire śeṣayor dṛṣṭau citro rāgaḥ prajāyate /
AHS, Utt., 13, 42.2 kṣīrārdradagdham añjanam apratisārākhyam uttamaṃ timire //
AHS, Utt., 13, 49.1 vātaje timire tatra daśamūlāmbhasā ghṛtam /
AHS, Utt., 13, 63.1 pittaje timire sarpir jīvanīyaphalatrayaiḥ /
AHS, Utt., 13, 78.2 śīte cāsmin hitam idaṃ sarvaje timire 'ñjanam //
AHS, Utt., 13, 81.1 cūrṇitānyañjanaṃ śreṣṭhaṃ timire sāṃnipātike /
Suśrutasaṃhitā
Su, Cik., 3, 64.1 bādhirye timire caiva ye ca strīṣu kṣayaṃ gatāḥ /
Su, Utt., 17, 31.2 sadāvalihyāttriphalāṃ sucūrṇitāṃ ghṛtapragāḍhāṃ timire 'tha pittaje //
Su, Utt., 17, 37.1 tanmālatīkorakasaindhavāyutaṃ sadāñjanaṃ syāttimire 'tha rāgiṇi /
Su, Utt., 17, 52.1 vivarjayetsirāmokṣaṃ timire rāgamāgate /
Bhāratamañjarī
BhāMañj, 13, 1757.1 surāṇāṃ daityasamare rakṣitā timire purā /
Hitopadeśa
Hitop, 2, 111.30 rajanīcaranāthena khaṇḍite timire niśi /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 4.2, 9.0 uttarīyasyeva tviḍ yasya taduttarīyatviṭ tasminnaṃśukanibhe timire //
Āryāsaptaśatī
Āsapt, 2, 266.1 timire'pi dūradṛśyā kaṭhināśleṣe ca rahasi mukharā ca /