Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4806
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto dṛṣṭirogavijñānīyamadhyāyaṃ vyākhyāsyāmaḥ / (1.1) Par.?
iti ha smāhurātreyādayo maharṣayaḥ / (1.2) Par.?
timira
sirānusāriṇi male prathamaṃ paṭalaṃ śrite / (1.3) Par.?
avyaktam īkṣate rūpaṃ vyaktam apyanimittataḥ // (1.4) Par.?
prāpte dvitīyaṃ paṭalaṃ abhūtam api paśyati / (2.1) Par.?
bhūtaṃ tu yatnād āsannaṃ dūre sūkṣmaṃ ca nekṣate // (2.2) Par.?
dūrāntikasthaṃ rūpaṃ ca viparyāsena manyate / (3.1) Par.?
doṣe maṇḍalasaṃsthāne maṇḍalānīva paśyati // (3.2) Par.?
dvidhaikaṃ dṛṣṭimadhyasthe bahudhā bahudhāsthite / (4.1) Par.?
dṛṣṭerabhyantaragate hrasvavṛddhaviparyayam // (4.2) Par.?
nāntikastham adhaḥsaṃsthe dūragaṃ nopari sthite / (5.1) Par.?
pārśve paśyen na pārśvasthe timirākhyo 'yam āmayaḥ // (5.2) Par.?
prāpnoti kācatāṃ doṣe tṛtīyapaṭalāśrite / (6.1) Par.?
tenordhvam īkṣate nādhas tanucailāvṛtopamam // (6.2) Par.?
yathāvarṇaṃ ca rajyeta dṛṣṭir hīyeta ca kramāt / (7.1) Par.?
tathāpyupekṣamāṇasya caturthaṃ paṭalaṃ gataḥ // (7.2) Par.?
liṅganāśaṃ malaḥ kurvaṃśchādayed dṛṣṭimaṇḍalam / (8.1) Par.?
tatra vātena timire vyāviddham iva paśyati // (8.2) Par.?
calāvilāruṇābhāsaṃ prasannaṃ cekṣate muhuḥ / (9.1) Par.?
jālāni keśān maśakān raśmīṃścopekṣite 'tra ca // (9.2) Par.?
kācībhūte dṛg aruṇā paśyatyāsyam anāsikam / (10.1) Par.?
candradīpādyanekatvaṃ vakram ṛjvapi manyate // (10.2) Par.?
vṛddhaḥ kāco dṛśaṃ kuryād rajodhūmāvṛtām iva / (11.1) Par.?
spaṣṭāruṇābhāṃ vistīrṇāṃ sūkṣmāṃ vā hatadarśanām // (11.2) Par.?
sa liṅganāśo vāte tu saṃkocayati dṛksirāḥ / (12.1) Par.?
dṛṅmaṇḍalaṃ viśatyantar gambhīrā dṛg asau smṛtā // (12.2) Par.?
pittaje timire vidyutkhadyotadyotadīpitam / (13.1) Par.?
śikhitittiripattrābhaṃ prāyo nīlaṃ ca paśyati // (13.2) Par.?
kāce dṛk kācanīlābhā tādṛg eva ca paśyati / (14.1) Par.?
arkendupariveṣāgnimarīcīndradhanūṃṣi ca // (14.2) Par.?
bhṛṅganīlā nirālokā dṛk snigdhā liṅganāśataḥ / (15.1) Par.?
dṛṣṭiḥ pittena hrasvākhyā sā hrasvā hrasvadarśinī // (15.2) Par.?
bhavet pittavidagdhākhyā pītā pītābhadarśanā / (16.1) Par.?
kaphena timire prāyaḥ snigdhaṃ śvetaṃ ca paśyati // (16.2) Par.?
śaṅkhendukundakusumaiḥ kumudairiva cācitam / (17.1) Par.?
kāce tu niṣprabhendvarkapradīpādyairivācitam // (17.2) Par.?
sitābhā sā ca dṛṣṭiḥ syālliṅganāśe tu lakṣyate / (18.1) Par.?
mūrtaḥ kapho dṛṣṭigataḥ snigdho darśananāśanaḥ // (18.2) Par.?
bindur jalasyeva calaḥ padminīpuṭasaṃsthitaḥ / (19.1) Par.?
uṣṇe saṃkocam āyāti chāyāyāṃ parisarpati // (19.2) Par.?
śaṅkhakundendukumudasphaṭikopamaśuklimā / (20.1) Par.?
raktena timire raktaṃ tamobhūtaṃ ca paśyati // (20.2) Par.?
kācena raktā kṛṣṇā vā dṛṣṭis tādṛk ca paśyati / (21.1) Par.?
liṅganāśe 'pi tādṛg dṛṅniṣprabhā hatadarśanā // (21.2) Par.?
saṃsargasaṃnipāteṣu vidyāt saṃkīrṇalakṣaṇān / (22.1) Par.?
timirādīn akasmācca taiḥ syād vyaktākulekṣaṇaḥ // (22.2) Par.?
timire śeṣayor dṛṣṭau citro rāgaḥ prajāyate / (23.1) Par.?
dyotyate nakulasyeva yasya dṛṅnicitā malaiḥ // (23.2) Par.?
nakulāndhaḥ sa tatrāhni citraṃ paśyati no niśi / (24.1) Par.?
arke 'stamastakanyastagabhastau stambham āgatāḥ // (24.2) Par.?
sthagayanti dṛśaṃ doṣā doṣāndhaḥ sa gado 'paraḥ / (25.1) Par.?
divākarakaraspṛṣṭā bhraṣṭā dṛṣṭipathān malāḥ // (25.2) Par.?
vilīnalīnā yacchanti vyaktam atrāhni darśanam / (26.1) Par.?
uṣṇataptasya sahasā śītavārinimajjanāt // (26.2) Par.?
tridoṣaraktasaṃpṛkto yātyūṣmordhvaṃ tato 'kṣiṇi / (27.1) Par.?
dāhoṣe malinaṃ śuklam ahanyāviladarśanam // (27.2) Par.?
rātrāvāndhyaṃ ca jāyeta vidagdhoṣṇena sā smṛtā / (28.1) Par.?
bhṛśam amlāśanād doṣaiḥ sāsrair yā dṛṣṭirācitā // (28.2) Par.?
sakledakaṇḍūkaluṣā vidagdhāmlena sā smṛtā / (29.1) Par.?
śokajvaraśirorogasaṃtaptasyānilādayaḥ // (29.2) Par.?
dhūmāvilāṃ dhūmadṛśaṃ dṛśaṃ kuryuḥ sa dhūmaraḥ / (30.1) Par.?
sahasaivālpasattvasya paśyato rūpam adbhutam // (30.2) Par.?
bhāsvaraṃ bhāskarādiṃ vā vātādyā nayanāśritāḥ / (31.1) Par.?
kurvanti tejaḥ saṃśoṣya dṛṣṭiṃ muṣitadarśanām // (31.2) Par.?
vaiḍūryavarṇāṃ stimitāṃ prakṛtisthām ivāvyathām / (32.1) Par.?
aupasargika ityeṣa liṅganāśo 'tra varjayet // (32.2) Par.?
vinā kaphālliṅganāśān gambhīrāṃ hrasvajām api / (33.1) Par.?
ṣaṭ kācā nakulāndhaśca yāpyāḥ śeṣāṃstu sādhayet / (33.2) Par.?
dvādaśeti gadā dṛṣṭau nirdiṣṭāḥ saptaviṃśatiḥ // (33.3) Par.?
Duration=0.15242910385132 secs.