Occurrences

Suśrutasaṃhitā

Suśrutasaṃhitā
Su, Sū., 6, 29.1 grīṣme tīkṣṇāṃśurādityo māruto nairṛto 'sukhaḥ /
Su, Sū., 7, 14.1 śalākāyantrāṇyapi nānāprakārāṇi nānāprayojanāni yathāyogapariṇāhadīrghāṇi ca teṣāṃ gaṇḍūpadasarpaphaṇaśarapuṅkhabaḍiśamukhe dve dve eṣaṇavyūhanacālanāharaṇārtham upadiśyete masūradalamātramukhe dve kiṃcidānatāgre srotogataśalyoddharaṇārthaṃ ṣaṭ kārpāsakṛtoṣṇīṣāṇi pramārjanakriyāsu trīṇi darvyākṛtīni khallamukhāni kṣārauṣadhapraṇidhānārthaṃ trīṇyanyāni jāmbavavadanāni trīṇyaṅkuśavadanāni ṣaḍevāgnikarmasvabhipretāni nāsārbudaharaṇārthamekaṃ kolāsthidalamātramukhaṃ khallatīkṣṇauṣṭham añjanārthamekaṃ kalāyaparimaṇḍalam ubhayato mukulāgraṃ mūtramārgaviśodhanārtham ekaṃ mālatīpuṣpavṛntāgrapramāṇaparimaṇḍalam iti //
Su, Sū., 8, 11.2 tīkṣṇakaṇṭakaprathamayavapatramukhyeṣaṇī //
Su, Sū., 11, 5.1 nānauṣadhisamavāyāttridoṣaghnaḥ śuklatvāt saumyaḥ tasya saumyasyāpi sato dahanapacanadāraṇādiśaktiraviruddhā sa khalvāgneyauṣadhiguṇabhūyiṣṭhatvāt kaṭuka uṣṇastīkṣṇaḥ pācano vilayanaḥ śodhano ropaṇaḥ śoṣaṇaḥ stambhano lekhanaḥ kṛmyāmakaphakuṣṭhaviṣamedasām upahantā puṃstvasya cātisevitaḥ //
Su, Sū., 11, 11.1 athetarastrividho mṛdurmadhyastīkṣṇaś ca /
Su, Sū., 11, 11.6 sa yadā bhavatyaccho raktastīkṣṇaḥ picchilaś ca tamādāya mahati vastre parisrāvyetaraṃ vibhajya punaragnāvadhiśrayet /
Su, Sū., 11, 13.2 sa eva sapratīvāpaḥ pakvaḥ pākyastīkṣṇaḥ //
Su, Sū., 11, 22.2 rasenāmlena tīkṣṇena vīryoṣṇena ca yojitaḥ //
Su, Sū., 11, 25.1 mādhuryaṃ bhajate 'tyarthaṃ tīkṣṇabhāvaṃ vimuñcati /
Su, Sū., 13, 7.1 alābu kaṭukaṃ rūkṣaṃ tīkṣṇaṃ ca parikīrtitam /
Su, Sū., 13, 12.2 tatra manaḥśilārañjitābhyām iva pārśvābhyāṃ pṛṣṭhe snigdhamudgavarṇā kapilā yakṛdvarṇā śīghrapāyinī dīrghatīkṣṇamukhī śaṅkumukhī mūṣikākṛtivarṇāniṣṭagandhā ca mūṣikā mudgavarṇā puṇḍarīkatulyavaktrā puṇḍarīkamukhī snigdhā padmapattravarṇāṣṭādaśāṅgulapramāṇā sāvarikā sā ca paśvarthe ityetā aviṣā vyākhyātāḥ //
Su, Sū., 19, 19.1 madyamamlaṃ tathā rūkṣaṃ tīkṣṇamuṣṇaṃ ca vīryataḥ /
Su, Sū., 20, 28.1 paścimo mārutastīkṣṇaḥ kaphamedoviśoṣaṇaḥ /
Su, Sū., 21, 11.1 pittaṃ tīkṣṇaṃ dravam pūti nīlaṃ pītaṃ tathaiva ca /
Su, Sū., 25, 24.2 ity etāstrividhāḥ sūcīstīkṣṇāgrāḥ susamāhitāḥ //
Su, Sū., 27, 22.1 bāhurajjulatāpāśaiḥ kaṇṭhapīḍanādvāyuḥ prakupitaḥ śleṣmāṇaṃ kopayitvā sroto niruṇaddhi lālāsrāvaṃ phenāgamanaṃ saṃjñānāśaṃ cāpādayati tamabhyajya saṃsvedya śirovirecanaṃ tasmai tīkṣṇaṃ dadyādrasaṃ ca vātaghnaṃ vidadhyād iti //
Su, Sū., 28, 9.1 kaṭustīkṣṇaś ca visraś ca gandhastu pavanādibhiḥ /
Su, Sū., 35, 24.2 sa caturvidho bhavati doṣānabhipanna ekaḥ vikriyāmāpannastrividho bhavati viṣamo vātena tīkṣṇaḥ pittena mandaḥ śleṣmaṇā caturthaḥ samaḥ sarvasāmyād iti /
Su, Sū., 35, 24.3 tatra yo yathākālam upayuktamannaṃ samyak pacati sa samaḥ samair doṣaiḥ yaḥ kadācit samyak pacati kadācid ādhmānaśūlodāvartātisārajaṭharagauravāntrakūjanapravāhaṇāni kṛtvā sa viṣamaḥ yaḥ prabhūtam apyupayuktam annamāśu pacati sa tīkṣṇaḥ sa evābhivardhamāno 'tyagnirityābhāṣyate sa muhurmuhuḥ prabhūtam apyupayuktam annam āśutaraṃ pacati pākānte ca galatālvoṣṭhaśoṣadāhasaṃtāpāñjanayati yastvalpam apyupayuktam udaraśirogauravakāsaśvāsaprasekacchardigātrasadanāni kṛtvā mahatā kālena pacati sa mandaḥ //
Su, Sū., 35, 25.1 viṣamo vātajān rogāṃstīkṣṇaḥ pittanimittajān /
Su, Sū., 35, 26.1 tatra same parirakṣaṇaṃ kurvīta viṣame snigdhāmlalavaṇaiḥ kriyāviśeṣaiḥ pratikurvīta tīkṣṇe madhurasnigdhaśītair virekaiś ca evamevātyagnau viśeṣeṇa māhiṣaiś ca kṣīradadhisarpirbhiḥ mande kaṭutiktakaṣāyair vamanaiś ca //
Su, Sū., 40, 5.5 kecidaṣṭavidhamāhuḥ śītamuṣṇaṃ snigdhaṃ rūkṣaṃ viśadaṃ picchilaṃ mṛdu tīkṣṇaṃ ceti /
Su, Sū., 41, 4.3 uṣṇatīkṣṇasūkṣmarūkṣakharalaghuviśadaṃ rūpabahulamīṣadamlalavaṇaṃ kaṭukarasaprāyaṃ viśeṣataścordhvagatisvabhāvam iti taijasaṃ taddahanapacanadāraṇatāpanaprakāśanaprabhāvarṇakaram iti /
Su, Sū., 41, 11.1 tatra ya ime guṇā vīryasaṃjñakāḥ śītoṣṇasnigdharūkṣamṛdutīkṣṇapicchilaviśadāsteṣāṃ tīkṣṇoṣṇāvāgneyau śītapicchilāvambuguṇabhūyiṣṭhau pṛthivyambuguṇabhūyiṣṭhaḥ snehaḥ toyākāśaguṇabhūyiṣṭhaṃ mṛdutvaṃ vāyuguṇabhūyiṣṭhaṃ raukṣyaṃ kṣitisamīraṇaguṇabhūyiṣṭhaṃ vaiśadyaṃ gurulaghuvipākāvuktaguṇau tatra uṣṇasnigdhau vātaghnau śītamṛdupicchilāḥ pittaghnāḥ tīkṣṇarūkṣaviśadāḥ śleṣmaghnāḥ gurupāko vātapittaghnaḥ laghupākaḥ śleṣmaghnaḥ teṣāṃ mṛduśītoṣṇāḥ sparśagrāhyāḥ picchilaviśadau cakṣuḥsparśābhyāṃ snigdharūkṣau cakṣuṣā tīkṣṇo mukhaduḥkhotpādanāt /
Su, Sū., 41, 11.1 tatra ya ime guṇā vīryasaṃjñakāḥ śītoṣṇasnigdharūkṣamṛdutīkṣṇapicchilaviśadāsteṣāṃ tīkṣṇoṣṇāvāgneyau śītapicchilāvambuguṇabhūyiṣṭhau pṛthivyambuguṇabhūyiṣṭhaḥ snehaḥ toyākāśaguṇabhūyiṣṭhaṃ mṛdutvaṃ vāyuguṇabhūyiṣṭhaṃ raukṣyaṃ kṣitisamīraṇaguṇabhūyiṣṭhaṃ vaiśadyaṃ gurulaghuvipākāvuktaguṇau tatra uṣṇasnigdhau vātaghnau śītamṛdupicchilāḥ pittaghnāḥ tīkṣṇarūkṣaviśadāḥ śleṣmaghnāḥ gurupāko vātapittaghnaḥ laghupākaḥ śleṣmaghnaḥ teṣāṃ mṛduśītoṣṇāḥ sparśagrāhyāḥ picchilaviśadau cakṣuḥsparśābhyāṃ snigdharūkṣau cakṣuṣā tīkṣṇo mukhaduḥkhotpādanāt /
Su, Sū., 41, 11.1 tatra ya ime guṇā vīryasaṃjñakāḥ śītoṣṇasnigdharūkṣamṛdutīkṣṇapicchilaviśadāsteṣāṃ tīkṣṇoṣṇāvāgneyau śītapicchilāvambuguṇabhūyiṣṭhau pṛthivyambuguṇabhūyiṣṭhaḥ snehaḥ toyākāśaguṇabhūyiṣṭhaṃ mṛdutvaṃ vāyuguṇabhūyiṣṭhaṃ raukṣyaṃ kṣitisamīraṇaguṇabhūyiṣṭhaṃ vaiśadyaṃ gurulaghuvipākāvuktaguṇau tatra uṣṇasnigdhau vātaghnau śītamṛdupicchilāḥ pittaghnāḥ tīkṣṇarūkṣaviśadāḥ śleṣmaghnāḥ gurupāko vātapittaghnaḥ laghupākaḥ śleṣmaghnaḥ teṣāṃ mṛduśītoṣṇāḥ sparśagrāhyāḥ picchilaviśadau cakṣuḥsparśābhyāṃ snigdharūkṣau cakṣuṣā tīkṣṇo mukhaduḥkhotpādanāt /
Su, Sū., 41, 11.1 tatra ya ime guṇā vīryasaṃjñakāḥ śītoṣṇasnigdharūkṣamṛdutīkṣṇapicchilaviśadāsteṣāṃ tīkṣṇoṣṇāvāgneyau śītapicchilāvambuguṇabhūyiṣṭhau pṛthivyambuguṇabhūyiṣṭhaḥ snehaḥ toyākāśaguṇabhūyiṣṭhaṃ mṛdutvaṃ vāyuguṇabhūyiṣṭhaṃ raukṣyaṃ kṣitisamīraṇaguṇabhūyiṣṭhaṃ vaiśadyaṃ gurulaghuvipākāvuktaguṇau tatra uṣṇasnigdhau vātaghnau śītamṛdupicchilāḥ pittaghnāḥ tīkṣṇarūkṣaviśadāḥ śleṣmaghnāḥ gurupāko vātapittaghnaḥ laghupākaḥ śleṣmaghnaḥ teṣāṃ mṛduśītoṣṇāḥ sparśagrāhyāḥ picchilaviśadau cakṣuḥsparśābhyāṃ snigdharūkṣau cakṣuṣā tīkṣṇo mukhaduḥkhotpādanāt /
Su, Sū., 44, 78.2 virecanānāṃ tīkṣṇānāṃ payaḥ saudhaṃ paraṃ matam //
Su, Sū., 45, 112.1 tailaṃ tvāgneyam uṣṇaṃ tīkṣṇaṃ madhuraṃ madhuravipākaṃ bṛṃhaṇaṃ prīṇanaṃ vyavāyi sūkṣmaṃ viśadaṃ guru saraṃ vikāsi vṛṣyaṃ tvakprasādanaṃ śodhanaṃ medhāmārdavamāṃsasthairyavarṇabalakaraṃ cakṣuṣyaṃ baddhamūtraṃ lekhanaṃ tiktakaṣāyānurasaṃ pācanam anilabalāsakṣayakaraṃ krimighnam aśitapittajananaṃ yoniśiraḥkarṇaśūlapraśamanaṃ garbhāśayaśodhanaṃ ca tathā chinnabhinnaviddhotpiṣṭacyutamathitakṣatapiccitabhagnasphuṭitakṣārāgnidagdhaviśliṣṭadāritābhihatadurbhagnamṛgavyālavidaṣṭaprabhṛtiṣu ca pariṣekābhyaṅgāvagāhādiṣu tilatailaṃ praśasyate //
Su, Sū., 45, 114.1 eraṇḍatailaṃ madhuramuṣṇaṃ tīkṣṇaṃ dīpanaṃ kaṭu kaṣāyānurasaṃ sūkṣmaṃ srotoviśodhanaṃ tvacyaṃ vṛṣyaṃ madhuravipākaṃ vayaḥsthāpanaṃ yoniśukraviśodhanamārogyamedhākāntismṛtibalakaraṃ vātakaphaharam adhobhāgadoṣaharaṃ ca //
Su, Sū., 45, 115.1 nimbātasīkusumbhamūlakajīmūtakavṛkṣakakṛtavedhanārkakampillakahastikarṇapṛthvīkāpīlukarañjeṅgudīśigrusarṣapasuvarcalāviḍaṅgajyotiṣmatīphalatailāni tīkṣṇāni laghūnyuṣṇavīryāṇi kaṭūni kaṭuvipākāni sarāṇy anilakaphakṛmikuṣṭhapramehaśirorogāpaharāṇi ceti //
Su, Sū., 45, 119.2 raktapittakaraṃ tīkṣṇam acakṣuṣyaṃ vidāhi ca //
Su, Sū., 45, 158.2 pakvo guruḥ saraḥ snigdhaḥ satīkṣṇaḥ kaphavātanut //
Su, Sū., 45, 171.1 pāke laghu vidāhyuṣṇaṃ tīkṣṇamindriyabodhanam /
Su, Sū., 45, 187.2 tīkṣṇaḥ surāsavo hṛdyo mūtralaḥ kaphavātanut //
Su, Sū., 45, 189.1 tiktaḥ kaṣāyaḥ śophaghnastīkṣṇaḥ svādur avātakṛt /
Su, Sū., 45, 189.2 tīkṣṇaḥ kaṣāyo madakṛd durnāmakaphagulmahṛt //
Su, Sū., 45, 199.1 ahṛdyaṃ taruṇaṃ tīkṣṇamuṣṇaṃ durbhājanasthitam /
Su, Sū., 45, 201.2 pittaprakopi bahalaṃ tīkṣṇamuṣṇaṃ vidāhi ca //
Su, Sū., 45, 211.1 tīkṣṇoṣṇaṃ mūtralaṃ hṛdyaṃ kaphaghnaṃ kaṭupāki ca /
Su, Sū., 45, 217.1 atha mūtrāṇi gomahiṣājāvigajahayakharoṣṭrāṇāṃ tīkṣṇānyuṣṇāni kaṭūni tiktāni lavaṇānurasāni laghūni śodhanāni kaphavātakṛmimedoviṣagulmārśaudarakuṣṭhaśophārocakapāṇḍurogaharāṇi hṛdyāni dīpanāni ca sāmānyataḥ //
Su, Sū., 45, 218.2 tatsarvaṃ kaṭu tīkṣṇoṣṇaṃ lavaṇānurasaṃ laghu /
Su, Sū., 45, 220.1 gomūtraṃ kaṭu tīkṣṇoṣṇaṃ sakṣāratvānna vātalam /
Su, Sū., 45, 225.1 dīpanaṃ kaṭu tīkṣṇoṣṇaṃ vātacetovikāranut /
Su, Sū., 45, 226.2 tīkṣṇaṃ kṣāre kilāse ca nāgaṃ mūtraṃ prayojayet //
Su, Sū., 45, 227.1 garacetovikāraghnaṃ tīkṣṇaṃ grahaṇiroganut /
Su, Sū., 46, 49.3 tīkṣṇoṣṇarūkṣaḥ kaphamārutaghnas tathāguṇaś cāsitasarṣapo 'pi //
Su, Sū., 46, 54.1 tāv eṇahariṇarkṣakuraṅgakarālakṛtamālaśarabhaśvadaṃṣṭrāpṛṣatacāruṣkamṛgamātṛkāprabhṛtayo jaṅghālā mṛgāḥ kaṣāyā madhurā laghavo vātapittaharāstīkṣṇā hṛdyā bastiśodhanāśca //
Su, Sū., 46, 174.1 kaphānilaharaṃ tīkṣṇaṃ snigdhaṃ saṃgrāhi dīpanam /
Su, Sū., 46, 195.2 tīkṣṇoṣṇaṃ kaṭukaṃ pīlu sasnehaṃ kaphavātajit //
Su, Sū., 46, 228.2 kaṭu snigdhaṃ saraṃ tīkṣṇaṃ śūlājīrṇavibandhanut //
Su, Sū., 46, 229.1 tīkṣṇoṣṇaṃ kaṭukaṃ pāke rucyaṃ pittāgnivardhanam /
Su, Sū., 46, 232.2 jambīraḥ pācanastīkṣṇaḥ kṛmivātakaphāpahaḥ //
Su, Sū., 46, 235.1 kaphaghnā laghavo rūkṣāstīkṣṇoṣṇāḥ pittavardhanāḥ /
Su, Sū., 46, 238.1 vidāhi baddhaviṇmūtraṃ rūkṣaṃ tīkṣṇoṣṇam eva ca /
Su, Sū., 46, 241.1 mahattadguru viṣṭambhi tīkṣṇamāmaṃ tridoṣakṛt /
Su, Sū., 46, 244.1 snigdhoṣṇatīkṣṇaḥ kaṭupicchilaśca guruḥ saraḥ svādurasaśca balyaḥ /
Su, Sū., 46, 246.1 nātyuṣṇavīryo 'nilahā kaṭuśca tīkṣṇo gururnātikaphāvahaśca /
Su, Sū., 46, 279.1 tāmbūlapatraṃ tīkṣṇoṣṇaṃ kaṭu pittaprakopaṇam /
Su, Sū., 46, 316.2 rocanaṃ tīkṣṇamuṣṇaṃ ca viḍaṃ vātānulomanam //
Su, Sū., 46, 318.1 romakaṃ tīkṣṇamatyuṣṇaṃ vyavāyi kaṭupāki ca /
Su, Sū., 46, 319.1 laghu tīkṣṇoṣṇamutkledi sūkṣmaṃ vātānulomanam /
Su, Sū., 46, 325.2 agnidīptikarastīkṣṇaṣṭaṅkaṇaḥ kṣāra ucyate //
Su, Sū., 46, 389.2 sāmlaṃ satīkṣṇaṃ sahimaṃ pānakaṃ syānniratyayam //
Su, Sū., 46, 518.1 dāhapākakarastīkṣṇaḥ srāvaṇo mṛduranyathā /
Su, Nid., 1, 42.2 tīkṣṇoṣṇāmlakṣāraśākādibhojyaiḥ saṃtāpādyair bhūyasā sevitaiś ca //
Su, Śār., 4, 89.2 tīkṣṇamāyāsinaṃ bhīruṃ caṇḍaṃ māyānvitaṃ tathā //
Su, Śār., 8, 19.0 tatra yā sūkṣmaśastraviddhāvyaktam asṛk sravati rujāśophavatī ca sā durviddhā pramāṇātiriktaviddhāyāmantaḥ praviśati śoṇitaṃ śoṇitātipravṛttirvā sātividdhā kuñcitāyāmapyevaṃ kuṇṭhaśastrapramathitā pṛthulībhāvam āpannā piccitā anāsāditā punaḥ punarantayoś ca bahuśaḥ śastrābhihatā kuṭṭitā śītabhayamūrcchābhir apravṛttaśoṇitāprasrutā tīkṣṇamahāmukhaśastraviddhātyudīrṇā alparaktasrāviṇyante viddhā ante 'bhihatā kṣīṇaśoṇitasyānilapūrṇā pariśuṣkā caturbhāgāsāditā kiṃcitpravṛttaśoṇitā kūṇitā duḥsthānabandhanād vepamānāyāḥ śoṇitasaṃmoho bhavati sā vepitā anutthitaviddhāyāmapyevaṃ chinnātipravṛttaśoṇitā kriyāsaṅgakarī śastrahatā tiryakpraṇihitaśastrā kiṃciccheṣā tiryagviddhā bahuśaḥ kṣatā hīnaśastrapraṇidhānenāpaviddhā aśastrakṛtyā avyadhyā anavasthitaviddhā vidrutā pradeśasya bahuśo 'vaghaṭṭanādārohadvyadhā muhurmuhuḥ śoṇitasrāvā dhenukā sūkṣmaśastravyadhanādbahuśo bhinnā punaḥ punarviddhā māṃsasnāyvasthisirāsandhimarmasu viddhā rujāṃ śophaṃ vaikalyaṃ maraṇaṃ cāpādayati //
Su, Śār., 10, 22.1 prajātāyāśca nāryā rūkṣaśarīrāyāstīkṣṇair aviśodhitaṃ raktaṃ vāyunā taddeśagatenātisaṃruddhaṃ nābheradhaḥ pārśvayor bastau vastiśirasi vā granthiṃ karoti tataśca nābhibastyudaraśūlāni bhavanti sūcībhiriva nistudyate bhidyate dīryata iva ca pakvāśayaḥ samantādādhmānamudare mūtrasaṅgaśca bhavatīti makkallalakṣaṇam /
Su, Cik., 5, 18.2 tatra prāgeva snehābhyaktaṃ svinnaśarīramavapīḍanena tīkṣṇenopakrameta śiraḥśuddhyartham anantaraṃ vidārigandhādikvāthamāṃsarasakṣīradadhipakvaṃ sarpiracchaṃ pāyayet tathā hi nātimātraṃ vāyuḥ prasarati tato bhadradārvādivātaghnagaṇam āhṛtya sayavakolakulatthaṃ sānūpaudakamāṃsaṃ pañcavargamekataḥ prakvāthya tamādāya kaṣāyam amlakṣīraiḥ sahonmiśrya ca sarpistailavasāmajjabhiḥ saha vipacenmadhurakapratīvāpaṃ tadetattraivṛtam apatānakināṃ pariṣekāvagāhābhyaṅgapānabhojanānuvāsananasyeṣu vidadhyāt yathoktaiś ca svedavidhānaiḥ svedayet balīyasi vāte sukhoṣṇatuṣabusakarīṣapūrṇe kūpe nidadhyād ā mukhāt taptāyāṃ vā rathakāracullyāṃ taptāyāṃ vā śilāyāṃ surāpariṣiktāyāṃ palāśadalacchannāyāṃ śāyayet kṛśarāveśavārapāyasair vā svedayet /
Su, Cik., 5, 21.1 apatantrakāturaṃ nāpatarpayet vamanānuvāsanāsthāpanāni na niṣeveta vātaśleṣmoparuddhocchvāsaṃ tīkṣṇaiḥ pradhmāpanair mokṣayet tumburupuṣkarāhvahiṅgvamlavetasapathyālavaṇatrayaṃ yavakvāthena pātuṃ prayacchet pathyāśatārdhe sauvarcaladvipale caturguṇe payasi sarpiḥ prasthaṃ siddhaṃ vātaśleṣmāpanuc ca karma kuryāt //
Su, Cik., 5, 40.1 sugandhiḥ sulaghuḥ sūkṣmastīkṣṇoṣṇaḥ kaṭuko rase /
Su, Cik., 8, 29.2 yadyanmṛdu ca tīkṣṇaṃ ca tattattasyāvacārayet //
Su, Cik., 9, 41.2 tīkṣṇair yogaiśchardayitvā pragāḍhaṃ paścāddoṣaṃ nirhareccāpramattaḥ //
Su, Cik., 12, 6.1 durvirecyā hi madhumehino bhavanti medo'bhivyāptaśarīratvāt tasmāt tīkṣṇameteṣāṃ śodhanaṃ kurvīta /
Su, Cik., 15, 16.2 vṛddhipatraṃ hi tīkṣṇāgraṃ nārīṃ hiṃsyāt kadācana //
Su, Cik., 23, 12.1 ata ūrdhvaṃ sāmānyacikitsitam upadekṣyāmaḥ tilvakaghṛtacaturthāni yānyuktānyudareṣu tato 'nyatamam upayujyamānaṃ śvayathumapahanti mūtravartikriyāṃ vā seveta navāyasaṃ vāharaharmadhunā viḍaṅgātiviṣākuṭajaphalabhadradārunāgaramaricacūrṇaṃ vā dharaṇamuṣṇāmbunā trikaṭukṣārāyaścūrṇāni vā triphalākaṣāyeṇa mūtraṃ vā tulyakṣīraṃ harītakīṃ vā tulyaguḍām upayuñjīta devadāruśuṇṭhīṃ vā gugguluṃ vā mūtreṇa varṣābhūkaṣāyānupānaṃ vā tulyaguḍaṃ śṛṅgaveraṃ vā varṣābhūkaṣāyaṃ mūlakalkaṃ vā saśṛṅgaveraṃ payo 'nupānamaharaharmāsaṃ vyoṣavarṣābhūkaṣāyasiddhena vā sarpiṣā mudgolumbān bhakṣayet pippalīpippalīmūlacavyacitrakamayūrakavarṣābhūsiddhaṃ vā kṣīraṃ pibet sahauṣadhamuraṅgīmūlasiddhaṃ vā trikaṭukairaṇḍaśyāmāmūlasiddhaṃ vā varṣābhūśṛṅgaverasahādevadārusiddhaṃ vā tathālābubibhītakaphalakalkaṃ vā taṇḍulāmbunā kṣīrapippalīmaricaśṛṅgaverānusiddhena ca mudgayūṣeṇālavaṇenālpasnehena bhojayedyavānnaṃ godhūmānnaṃ vā vṛkṣakārkanaktamālanimbavarṣābhūkvāthaiśca pariṣekaḥ sarṣapasuvarcalāsaindhavaśārṅgeṣṭābhiśca pradehaḥ kāryo yathādoṣaṃ ca vamanavirecanāsthāpanāni tīkṣṇānyajasram upaseveta snehasvedopanāhāṃśca sirābhiścābhīkṣṇaṃ śoṇitamavasecayedanyatropadravaśophāditi //
Su, Cik., 33, 5.1 athāturaṃ snigdhaṃ svinnamabhiṣyandibhir āhārair anavabaddhadoṣamavalokya śvo vamanaṃ pāyayitāsmīti saṃbhojayettīkṣṇāgniṃ balavantaṃ bahudoṣaṃ mahāvyādhiparītaṃ vamanasātmyaṃ ca //
Su, Cik., 33, 21.3 tatra mṛdau mātrā mṛdvī tīkṣṇā krūre madhye madhyā kartavyeti /
Su, Cik., 34, 10.3 asnigdhasvinnasya durviriktasyādhonābheḥ stabdhapūrṇodaratā śūlaṃ vātapurīṣasaṅgaḥ kaṇḍūmaṇḍalaprādurbhāvo vā bhavati tamāsthāpya punaḥ saṃsnehya virecayettīkṣṇena /
Su, Cik., 34, 11.1 snigdhasvinnasyātimātram atimṛdukoṣṭhasya vātitīkṣṇam adhikaṃ vā dattamauṣadhamatiyogaṃ kuryāt /
Su, Cik., 34, 16.1 kṣāmeṇātimṛdukoṣṭhena mandāgninā rūkṣeṇa vātitīkṣṇoṣṇātilavaṇam atirūkṣaṃ vā pītamauṣadhaṃ pittānilau pradūṣya parikartikāmāpādayati tatra gudanābhimeḍhrabastiśiraḥsu sadāhaṃ parikartanam anilasaṅgo vāyuviṣṭambho bhaktāruciśca bhavati tatra picchābastir yaṣṭīmadhukakṛṣṇatilakalkamadhughṛtayuktaḥ śītāmbupariṣiktaṃ cainaṃ payasā bhuktavantaṃ ghṛtamaṇḍena yaṣṭīmadhukasiddhena tailena vānuvāsayet //
Su, Cik., 34, 19.1 yastūrdhvamadho vā bheṣajavegaṃ pravṛttamajñatvādvinihanti tasyopasaraṇaṃ hṛdi kurvanti doṣāḥ tatra pradhānamarmasantāpādvedanābhir atyarthaṃ pīḍyamāno dantān kiṭakiṭāyate udgatākṣo jihvāṃ khādati pratāmyatyacetāśca bhavati taṃ parivarjayanti mūrkhāḥ tamabhyajya dhānyasvedena svedayet yaṣṭimadhukasiddhena ca tailenānuvāsayet śirovirecanaṃ cāsmai tīkṣṇaṃ vidadhyāt tato yaṣṭimadhukamiśreṇa taṇḍulāmbunā chardayet yathādoṣocchrāyeṇa cainaṃ bastibhir upācaret //
Su, Cik., 35, 10.2 tayostīkṣṇaḥ prayuktastu bastirhiṃsyād balāyuṣī //
Su, Cik., 35, 32.2 tatra netraṃ vicalitaṃ vivartitaṃ pārśvāvapīḍitam atyutkṣiptam avasannaṃ tiryakprakṣiptamiti ṣaṭ praṇidhānadoṣāḥ atisthūlaṃ karkaśam avanatam aṇubhinnaṃ saṃnikṛṣṭaviprakṛṣṭakarṇikaṃ sūkṣmāticchidram atidīrgham atihrasvam asrimadityekādaśa netradoṣāḥ bahalatā alpatā sachidratā prastīrṇatā durbaddhateti pañca bastidoṣāḥ atipīḍitatā śithilapīḍitatā bhūyo bhūyo 'vapīḍanaṃ kālātikrama iti catvāraḥ pīḍanadoṣāḥ āmatā hīnatā atimātratā atiśītatā atyuṣṇatā atitīkṣṇatā atimṛdutā atisnigdhatā atirūkṣatā atisāndratā atidravatā ityekādaśa dravyadoṣāḥ avākśīrṣocchīrṣanyubjottānasaṃkucitadehasthitadakṣiṇapārśvaśāyinaḥ pradānamiti sapta śayyādoṣāḥ evametāścatuścatvāriṃśadvyāpado vaidyanimittāḥ /
Su, Cik., 36, 13.2 śiraḥkāyavirekau ca tīkṣṇau sekāṃśca śītalān //
Su, Cik., 36, 32.2 tatra tīkṣṇo hito bastistīkṣṇaṃ cāpi virecanam //
Su, Cik., 36, 32.2 tatra tīkṣṇo hito bastistīkṣṇaṃ cāpi virecanam //
Su, Cik., 36, 38.1 atyamlalavaṇastīkṣṇaḥ parisrāvāya kalpate /
Su, Cik., 36, 40.1 pravāhikā bhavettīkṣṇānnirūhāt sānuvāsanāt /
Su, Cik., 36, 46.1 atyuṣṇatīkṣṇo 'tibahurdatto 'tisveditasya ca /
Su, Cik., 37, 90.2 tīkṣṇaṃ tīkṣṇauṣadhair eva siddhaṃ cāpyanuvāsanam //
Su, Cik., 37, 90.2 tīkṣṇaṃ tīkṣṇauṣadhair eva siddhaṃ cāpyanuvāsanam //
Su, Cik., 38, 18.1 tīkṣṇair nirūhair matimān kṣāramūtrāmlasaṃyutaiḥ /
Su, Cik., 38, 58.2 dravaistīkṣṇāmlavarjyaiśca datto bastiḥ suśītalaḥ //
Su, Cik., 38, 90.1 narasyottamasattvasya tīkṣṇaṃ bastiṃ nidhāpayet /
Su, Ka., 1, 30.1 bhinnārcistīkṣṇadhūmaśca nacirāccopaśāmyati /
Su, Ka., 1, 77.2 virecanāni tīkṣṇāni kuryāt pracchardanāni ca //
Su, Ka., 2, 11.2 kandajāni tu tīkṣṇāni teṣāṃ vakṣyāmi vistaram //
Su, Ka., 2, 19.2 rūkṣamuṣṇaṃ tathā tīkṣṇaṃ sūkṣmamāśuvyavāyi ca //
Su, Ka., 3, 25.1 viṣe yasmādguṇāḥ sarve tīkṣṇāḥ prāyeṇa santi hi /
Su, Ka., 3, 30.1 yasmādatyarthamuṣṇaṃ ca tīkṣṇaṃ ca paṭhitaṃ viṣam /
Su, Ka., 5, 22.2 pāyayecchodhanaṃ tīkṣṇaṃ yavāgūṃ cāpi kīrtitām //
Su, Ka., 5, 23.1 saptame tvavapīḍena śirastīkṣṇena śodhayet /
Su, Ka., 5, 23.2 tīkṣṇamevāñjanaṃ dadyāt tīkṣṇaśastreṇa mūrdhni ca //
Su, Ka., 5, 23.2 tīkṣṇamevāñjanaṃ dadyāt tīkṣṇaśastreṇa mūrdhni ca //
Su, Ka., 5, 26.1 tṛtīye śodhitaṃ tīkṣṇair yavāgūṃ pāyayeddhitām /
Su, Ka., 5, 39.2 vāmayedvamanaistīkṣṇaistathā mūrcchāmadānvitam //
Su, Ka., 5, 43.2 cūrṇaiḥ pradhamanaistīkṣṇair viṣārtaṃ samupācaret //
Su, Ka., 5, 56.1 gāḍhaṃ baddhe 'riṣṭayā pracchite vā tīkṣṇair lepaistadvidhair vāvaśiṣṭaiḥ /
Su, Ka., 7, 62.2 dadyāt saṃśodhanaṃ tīkṣṇamevaṃ snātasya dehinaḥ //
Su, Ka., 8, 23.1 liṅgaṃ tīkṣṇaviṣeṣvetacchṛṇu mandaviṣeṣvataḥ /
Su, Ka., 8, 57.2 sarpakothodbhavāstīkṣṇā ye cānye viṣasaṃbhavāḥ //
Su, Ka., 8, 83.1 yāstīkṣṇacaṇḍograviṣā hi lūtāstāḥ saptarātreṇa naraṃ nihanyuḥ /
Su, Utt., 3, 29.1 doṣāḥ pakṣmāśayagatāstīkṣṇāgrāṇi kharāṇi ca /
Su, Utt., 15, 7.2 ullikhanmaṇḍalāgreṇa tīkṣṇena pariśodhayet //
Su, Utt., 15, 30.2 maṇḍalāgreṇa tīkṣṇena mūle bhindyādbhiṣagvaraḥ //
Su, Utt., 15, 32.2 tīkṣṇairubhayatobhāgaistato doṣamadhikṣipet //
Su, Utt., 17, 82.2 vraṇaṃ viśālaṃ sthūlāgrā tīkṣṇā hiṃsyādanekadhā //
Su, Utt., 18, 39.1 atyuṣṇatīkṣṇau satataṃ dāhapākakarau smṛtau /
Su, Utt., 21, 33.2 tīkṣṇā mūrdhavirekāśca kavalāścātra pūjitāḥ //
Su, Utt., 22, 12.2 tīkṣṇopayogādatijighrato vā bhāvān kaṭūnarkanirīkṣaṇādvā //
Su, Utt., 23, 3.2 yuktaṃ bhaktaṃ tīkṣṇamalpaṃ laghu syāduṣṇaṃ toyaṃ dhūmapānaṃ ca kāle //
Su, Utt., 23, 7.1 vānte samyak cāvapīḍaṃ vadanti tīkṣṇaṃ dhūmaṃ śodhanaṃ cātra nasyam /
Su, Utt., 23, 10.1 nāsāsrāve ghrāṇataścūrṇamuktaṃ nāḍyā deyaṃ yo 'vapīḍaśca tīkṣṇaḥ /
Su, Utt., 23, 10.2 tīkṣṇaṃ dhūmaṃ devadārvagnikābhyāṃ māṃsaṃ vājaṃ yuktamatrādiśanti //
Su, Utt., 24, 21.2 tīkṣṇā virekāḥ śirasaḥ sadhūmā rūkṣaṃ yavānnaṃ vijayā ca sevyā //
Su, Utt., 24, 34.1 sarpīṃṣi kaṭutiktāni tīkṣṇadhūmāḥ kaṭūni ca /
Su, Utt., 26, 19.1 śirovirekair vamanaistīkṣṇair gaṇḍūṣadhāraṇaiḥ /
Su, Utt., 30, 10.2 ayomukhī tīkṣṇatuṇḍā śakunī te prasīdatu //
Su, Utt., 39, 31.1 vegastīkṣṇo 'tisāraśca nidrālpatvaṃ tathā vamiḥ /
Su, Utt., 39, 94.1 gambhīratīkṣṇavegārtaṃ jvaritaṃ parivarjayet /
Su, Utt., 39, 159.2 gambhīratīkṣṇavegatvaṃ yātyasādhyatvam eva ca //
Su, Utt., 39, 260.2 madyaṃ tīkṣṇaṃ pāyayeta ghṛtaṃ vā jvaranāśanam //
Su, Utt., 40, 10.2 durgandhyuṣṇaṃ vegavanmāṃsatoyaprakhyaṃ bhinnaṃ svinnadeho 'titīkṣṇam //
Su, Utt., 40, 58.1 tīkṣṇoṣṇavarjyamenaṃ tu vidadhyātpittaje bhiṣak /
Su, Utt., 42, 18.2 tīkṣṇair viriktaṃ tadrūpair nirūhaiḥ samupācaret //
Su, Utt., 44, 3.1 vyavāyamamlaṃ lavaṇāni madyaṃ mṛdaṃ divāsvapnamatīva tīkṣṇam /
Su, Utt., 45, 3.2 kaṭvamlalavaṇakṣāratīkṣṇoṣṇātividāhinaḥ //
Su, Utt., 46, 18.2 mūrcchāṃ prasaktāṃ tu śirovirekair jayedabhīkṣṇaṃ vamanaiśca tīkṣṇaiḥ //
Su, Utt., 46, 22.2 tīkṣṇāñjanābhyañjanadhūmayogaistathā nakhābhyantaratotrapātaiḥ //
Su, Utt., 46, 24.1 prabuddhasaṃjñaṃ vamanānulomyaistīkṣṇair viśuddhaṃ laghupathyabhuktam /
Su, Utt., 47, 3.1 madyamuṣṇaṃ tathā tīkṣṇaṃ sūkṣmaṃ viśadam eva ca /
Su, Utt., 54, 25.1 kevūkasvarasaṃ vāpi pūrvavattīkṣṇabhojanaḥ /
Su, Utt., 55, 29.1 tīkṣṇāñjanāvapīḍābhyāṃ tīkṣṇagandhopaśiṅghanaiḥ /
Su, Utt., 55, 30.1 tīkṣṇauṣadhapradhamanair athavādityaraśmibhiḥ /
Su, Utt., 56, 12.1 sādhyāsu pārṣṇyor dahanaṃ praśastam agnipratāpo vamanaṃ ca tīkṣṇam /
Su, Utt., 61, 25.2 tīkṣṇairubhayatobhāgaiḥ śiraścāpi viśodhayet //
Su, Utt., 62, 9.2 tīkṣṇo himāmbuni caye 'pi sa vahniśaṅkī pittāddivā nabhasi paśyati tārakāśca //
Su, Utt., 62, 14.2 tīkṣṇairubhayatobhāgaiḥ śirasaśca virecanaiḥ //
Su, Utt., 64, 17.2 nopeyāttīkṣṇamamloṣṇaṃ kṣāraṃ svapnaṃ divātapam //
Su, Utt., 64, 24.2 tīkṣṇānyapi ca pānāni pibedagurubhūṣitaḥ //
Su, Utt., 64, 36.1 vyāyāmamañjanaṃ dhūmaṃ tīkṣṇaṃ ca kavalagraham /
Su, Utt., 64, 37.1 tīkṣṇarūkṣakaṭukṣārakaṣāyaṃ koṣṇamadravam /