Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Matsyapurāṇa
Suśrutasaṃhitā

Carakasaṃhitā
Ca, Nid., 8, 13.2 tīkṣṇaiḥ saṃśodhanaiścaiva yathāsvaṃ śamanairapi //
Mahābhārata
MBh, 7, 20, 7.2 vṛkaḥ śaraśataistīkṣṇaiḥ pāñcālyo droṇam ardayat //
MBh, 7, 79, 33.1 tataḥ śaraśataistīkṣṇaistān arīñ śvetavāhanaḥ /
MBh, 7, 141, 19.1 tataḥ śaraśataistīkṣṇair marmabhedibhir āśugaiḥ /
MBh, 8, 40, 113.1 tataḥ śaraśatais tīkṣṇair bhāradvājaḥ pratāpavān /
MBh, 8, 56, 13.1 tataḥ śaraśatais tīkṣṇaiḥ karṇo 'py ākarṇaniḥsṛtaiḥ /
MBh, 9, 10, 13.1 tataḥ śaraśataistīkṣṇair madrarājo mahābalaḥ /
MBh, 12, 98, 28.2 tīkṣṇaiḥ śastraiḥ suvikliṣṭaḥ kṣatriyo mṛtyum arhati //
Rāmāyaṇa
Rām, Ār, 49, 29.1 taṃ gṛhītvā nakhais tīkṣṇair virarāda samantataḥ /
Rām, Ār, 65, 16.1 romabhir nicitais tīkṣṇair mahāgirim ivocchritam /
Rām, Su, 44, 16.2 śastraiśca vividhaistīkṣṇaiḥ sarvaiścopacitā balaiḥ //
Rām, Su, 65, 9.2 nakhaiḥ sarudhirais tīkṣṇair mām evābhimukhaṃ sthitam //
Rām, Yu, 47, 30.2 bhūtaiḥ parivṛtastīkṣṇair dehavadbhir ivāntakaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 2, 61.2 garbhākṛtitvāt kaṭukoṣṇatīkṣṇaiḥ srute punaḥ kevala eva rakte //
AHS, Cikitsitasthāna, 10, 45.1 grahaṇyāṃ śleṣmaduṣṭāyāṃ tīkṣṇaiḥ pracchardane kṛte /
AHS, Cikitsitasthāna, 16, 5.1 snehitaṃ vāmayet tīkṣṇaiḥ punaḥ snigdhaṃ ca śodhayet /
AHS, Cikitsitasthāna, 16, 35.1 mṛdaṃ niryāpayet kāyāt tīkṣṇaiḥ saṃśodhanaiḥ puraḥ /
AHS, Cikitsitasthāna, 21, 31.1 avapīḍaiḥ pradhamanais tīkṣṇaiḥ śleṣmanibarhaṇaiḥ /
AHS, Utt., 2, 18.1 sukham evaṃ vamed bālaḥ tīkṣṇair dhātrīṃ tu vāmayet /
AHS, Utt., 7, 16.1 tīkṣṇaiḥ kuryād apasmāre karmabhir vamanādibhiḥ /
AHS, Utt., 20, 14.2 kaṭutīkṣṇair ghṛtair nasyaiḥ kavaḍaiḥ sarvajaṃ jayet //
AHS, Utt., 20, 18.1 kṣavathau puṭakākhye ca tīkṣṇaiḥ pradhamanaṃ hitam /
AHS, Utt., 22, 44.1 tīkṣṇaiḥ kaphottheṣvevaṃ ca sarṣapatryūṣaṇādibhiḥ /
AHS, Utt., 22, 54.2 kaṇṭharogeṣvasṛṅmokṣastīkṣṇair nasyādi karma ca //
AHS, Utt., 30, 2.1 snehayecchuddhikāmaṃ ca tīkṣṇaiḥ śuddhasya lepanam /
AHS, Utt., 35, 66.1 ślaiṣmikaṃ vamanairuṣṇarūkṣatīkṣṇaiḥ pralepanaiḥ /
AHS, Utt., 36, 36.2 na nasyaiścetanā tīkṣṇair na kṣatāt kṣatajāgamaḥ //
Matsyapurāṇa
MPur, 23, 42.2 śastrairathānyonyamaśeṣasainyaṃ dvayorjagāma kṣayamugratīkṣṇaiḥ //
Suśrutasaṃhitā
Su, Śār., 10, 22.1 prajātāyāśca nāryā rūkṣaśarīrāyāstīkṣṇair aviśodhitaṃ raktaṃ vāyunā taddeśagatenātisaṃruddhaṃ nābheradhaḥ pārśvayor bastau vastiśirasi vā granthiṃ karoti tataśca nābhibastyudaraśūlāni bhavanti sūcībhiriva nistudyate bhidyate dīryata iva ca pakvāśayaḥ samantādādhmānamudare mūtrasaṅgaśca bhavatīti makkallalakṣaṇam /
Su, Cik., 5, 21.1 apatantrakāturaṃ nāpatarpayet vamanānuvāsanāsthāpanāni na niṣeveta vātaśleṣmoparuddhocchvāsaṃ tīkṣṇaiḥ pradhmāpanair mokṣayet tumburupuṣkarāhvahiṅgvamlavetasapathyālavaṇatrayaṃ yavakvāthena pātuṃ prayacchet pathyāśatārdhe sauvarcaladvipale caturguṇe payasi sarpiḥ prasthaṃ siddhaṃ vātaśleṣmāpanuc ca karma kuryāt //
Su, Ka., 5, 26.1 tṛtīye śodhitaṃ tīkṣṇair yavāgūṃ pāyayeddhitām /
Su, Ka., 5, 39.2 vāmayedvamanaistīkṣṇaistathā mūrcchāmadānvitam //
Su, Ka., 5, 43.2 cūrṇaiḥ pradhamanaistīkṣṇair viṣārtaṃ samupācaret //
Su, Utt., 26, 19.1 śirovirekair vamanaistīkṣṇair gaṇḍūṣadhāraṇaiḥ /
Su, Utt., 46, 18.2 mūrcchāṃ prasaktāṃ tu śirovirekair jayedabhīkṣṇaṃ vamanaiśca tīkṣṇaiḥ //
Su, Utt., 46, 24.1 prabuddhasaṃjñaṃ vamanānulomyaistīkṣṇair viśuddhaṃ laghupathyabhuktam /