Occurrences

Rasārṇava

Rasārṇava
RArṇ, 4, 49.2 śulve nīlanibhā tīkṣṇe kṛṣṇavarṇā sureśvari //
RArṇ, 7, 97.1 suvarṇaṃ rajataṃ tāmraṃ tīkṣṇaṃ vaṅgaṃ bhujaṃgamam /
RArṇ, 7, 98.2 sādhāraṇe tīkṣṇaśulve vaṅganāgau tu pūtikau //
RArṇ, 7, 107.2 iti tīkṣṇaṃ tridhā tacca kāntalohamiti smṛtam //
RArṇ, 7, 122.2 śoṣayettasya vāpena tīkṣṇaṃ mūṣāgataṃ dravet //
RArṇ, 7, 123.2 ketakyāstu rasaistīkṣṇam āvāpād dravatāṃ vrajet //
RArṇ, 7, 125.2 tattīkṣṇacūrṇaṃ deveśi rasarūpaṃ prajāyate //
RArṇ, 7, 148.2 stanyena hiṅgulaṃ tīkṣṇaṃ vaṅgatālapalāśakam //
RArṇ, 7, 152.1 vajramākṣikatīkṣṇābhraṃ śasyate dehakarmaṇi /
RArṇ, 8, 44.2 rañjanaṃ rasarājasya tīkṣṇatāmrau viśeṣataḥ //
RArṇ, 8, 60.2 mṛtaṃ nāgaṃ mṛtaṃ vaṅgaṃ śulvaṃ tīkṣṇaṃ ca vā mṛtam /
RArṇ, 8, 68.2 vāpitaṃ pītatāṃ tīkṣṇaṃ kāntasthāṃ kālikāṃ viṣam //
RArṇ, 8, 72.1 kuṭilaṃ vimalaṃ tīkṣṇaṃ khasattvaṃ cāpi vāhayet /
RArṇ, 8, 74.1 tīkṣṇamākṣikaśulvaṃ ca nāgaṃ capalamāritam /
RArṇ, 11, 81.1 kāntasya cāpyabhāve tu tīkṣṇalohaṃ tu dāpayet /
RArṇ, 11, 91.0 kṛṣṇaṃ pītaṃ raktamabhraṃ śulve tīkṣṇe ca melayet //
RArṇ, 11, 92.1 śulve tīkṣṇaṃ yadā cūrṇaṃ dvāviṃśatiguṇaṃ priye /
RArṇ, 11, 111.1 tīkṣṇaśulvoragaṃ caiva kūrmayantreṇa jārayet /
RArṇ, 11, 158.2 jāritaṃ dvādaśaguṇaṃ yatra tīkṣṇaṃ sureśvari //
RArṇ, 11, 162.1 hema śulvaṃ tathā tīkṣṇaṃ vājaraṃ paḍālakam /
RArṇ, 11, 192.1 śailaṃ tutthoragaṃ tāmraṃ tīkṣṇaghoṣārakāñcanam /
RArṇ, 12, 42.3 drāvayedgaganaṃ devi tīkṣṇaṃ lohaṃ ca pannagam //
RArṇ, 12, 47.2 tenaiva ghātayettīkṣṇaṃ bhasmībhūtatvamādiśet //
RArṇ, 12, 50.2 taṃ rasaṃ rasakaṃ caiva tīkṣṇaṃ lohaṃ ca pannagam /
RArṇ, 12, 51.1 tīkṣṇaṃ nāgaṃ tathā śulvaṃ rasakena tu rañjayet /
RArṇ, 13, 29.1 tīkṣṇamāraṃ tathā hema pāradena samanvitam /
RArṇ, 13, 30.1 tīkṣṇaṃ ghoṣaṃ tathā tāraṃ pāradena samanvitam /
RArṇ, 14, 66.2 tīkṣṇaṃ ca baddhasūtaṃ ca mākṣikaṃ ca samanvitam //
RArṇ, 14, 98.1 tīkṣṇasūtapalānyaṣṭau drutasūtapalāṣṭakam /
RArṇ, 14, 99.1 tatkṣaṇājjāyate piṇḍaṃ tīkṣṇena saha golakam /
RArṇ, 14, 102.1 tasya khoṭasya bhāgaṃ ca tīkṣṇacūrṇaṃ ca tatsamam /
RArṇ, 14, 104.2 tadbhasma kārayet khoṭaṃ tīkṣṇena dvaṃdvitaṃ saha //
RArṇ, 14, 141.1 tattulyaṃ ca puṭettīkṣṇaṃ triphalāyā rasena tu /
RArṇ, 15, 83.2 tridinaṃ mardayettīkṣṇaṃ vaṅgapādena melayet /
RArṇ, 15, 114.1 kṛṣṇābhrakasya sattvaṃ ca kāntaṃ tīkṣṇaṃ ca hāṭakam /
RArṇ, 15, 160.2 hemnā tāreṇa śulvena tīkṣṇavaṅgoragaistathā //
RArṇ, 16, 35.2 vaṅgābhrakapalaikaṃ vā tīkṣṇacūrṇapalaṃ tu vā //
RArṇ, 16, 36.2 triśulvaṃ gairikaikaikamathavā tīkṣṇamākṣikam //
RArṇ, 16, 37.1 athavā tīkṣṇabhāgau dvau trayo ghoṣā navoragāḥ /
RArṇ, 16, 39.2 tīkṣṇadvayaṃ triśulvaṃ ca hematāpyacatuṣṭayam //
RArṇ, 16, 43.1 nāgaśulvaṃ tathā tīkṣṇaṃ kāpālikramamuttamam /
RArṇ, 16, 45.1 vaṅgatīkṣṇaṃ kapālī ca śulvaṃ tāraṃ tu rañjayet /
RArṇ, 16, 50.2 vaṅganāgaṃ tathā kāntaṃ śulvaṃ tīkṣṇaṃ ca mākṣikam //
RArṇ, 17, 25.1 gandhapāṣāṇadaradatīkṣṇakharparasūtakaiḥ /
RArṇ, 17, 35.1 vaṅgaṃ nāgaṃ tathā tīkṣṇaṃ śulvaṃ tāraṃ ca pañcakam /
RArṇ, 17, 40.1 tulyāṃśau hemakariṇau tīkṣṇaṃ dviguṇam eva ca /
RArṇ, 17, 62.1 dviguṇau tīkṣṇabhujagau ghoṣakṛṣṇaṃ tu vāhayet /
RArṇ, 17, 87.1 vidrumaṃ daradaṃ tīkṣṇam anena prativāpitam /
RArṇ, 17, 120.1 hema śulvaṃ tathā tīkṣṇaṃ samabhāgāni kārayet /
RArṇ, 18, 16.2 tīkṣṇasya vā mahādevi triphalākvāthabhāvitam //
RArṇ, 18, 25.1 tīkṣṇajīrṇe dhanādhyakṣaḥ sūryatvaṃ capalālaye tu /
RArṇ, 18, 25.3 sāmānyena tu tīkṣṇena śakratvaṃ prāpnuyānnaraḥ //
RArṇ, 18, 31.1 athavā tīkṣṇajīrṇaṃ tu bhakṣayedbhasmasūtakam /
RArṇ, 18, 34.1 tīkṣṇābhrakāntamāṣaikaṃ guñjaikā drāvikā bhavet /
RArṇ, 18, 38.2 bhakṣaṇāttīkṣṇajīrṇasya palamekaṃ tu bhakṣayet //
RArṇ, 18, 40.1 evaṃ ca dvādaśapalaṃ tīkṣṇajīrṇaṃ tu bhakṣayet /
RArṇ, 18, 66.2 dāpayettriguṇaṃ tīkṣṇaṃ samaṃ hema ca sūtake //
RArṇ, 18, 151.1 asthivedhena deveśi tīkṣṇaṃ kanakatāṃ vrajet /
RArṇ, 18, 153.2 alake vimale tāpye tīkṣṇe tāre ca bhāskare //
RArṇ, 18, 158.1 tīkṣṇavedhena nīlābhaḥ tāmreṇāruṇasaṃprabhaḥ /
RArṇ, 18, 195.2 samaṃ tīkṣṇaṃ rasendrasya baddhaṃ kṛtvā tu golakam //