Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 11.2 bahūni samparikramya tīrthānyāyatanāni ca //
MBh, 1, 1, 24.5 sarvāśramābhigamanaṃ sarvatīrthāvagāhanam /
MBh, 1, 1, 63.29 tīrthānāṃ caiva puṇyānāṃ deśānāṃ caiva kīrtanam /
MBh, 1, 1, 111.7 yadāśrauṣaṃ tīrthayātrāpravṛttaṃ pāṇḍoḥ sutaṃ sahitaṃ romaśena /
MBh, 1, 2, 6.9 hradāśca tīrthabhūtā me bhaveyur bhuvi viśrutāḥ /
MBh, 1, 2, 43.2 tīrthayātrā tataḥ parva kururājasya dhīmataḥ //
MBh, 1, 2, 60.1 sārasvataṃ tataḥ parva tīrthavaṃśaguṇānvitam /
MBh, 1, 2, 91.2 puṇyatīrthānusaṃyānaṃ babhruvāhanajanma ca /
MBh, 1, 2, 91.5 prabhāsatīrthe pārthasya kṛṣṇena ca samāgamaḥ //
MBh, 1, 2, 110.3 saṃdeśād arjunasyātra tīrthābhigamanakriyā /
MBh, 1, 2, 110.4 tīrthānāṃ ca phalaprāptiḥ puṇyatvaṃ cāpi kīrtitam /
MBh, 1, 2, 110.5 pulastyatīrthayātrā ca nāradena maharṣiṇā //
MBh, 1, 2, 111.1 tīrthayātrā tathaivātra pāṇḍavānāṃ mahātmanām /
MBh, 1, 2, 126.10 prabhāsatīrthe pāṇḍūnāṃ vṛṣṇibhiśca samāgamaḥ /
MBh, 1, 2, 175.13 sarasvatyāśca tīrthānāṃ puṇyatā parikīrtitā //
MBh, 1, 13, 10.5 tīrtheṣu ca samāplāvaṃ kurvann aṭati sarvaśaḥ /
MBh, 1, 32, 4.1 teṣu teṣu ca puṇyeṣu tīrtheṣvāyataneṣu ca /
MBh, 1, 41, 2.2 tīrtheṣvāplavanaṃ kurvan puṇyeṣu vicacāra ha //
MBh, 1, 55, 3.21 cara tīrthānyanekāni paścācchuddhim avāpsyasi /
MBh, 1, 55, 32.2 tīrthayātrāṃ ca kṛtavān nāgakanyām avāpya ca /
MBh, 1, 56, 32.19 tīrthānāṃ nāma puṇyānāṃ darśanaṃ caiva kīrtitam /
MBh, 1, 57, 56.2 tīrthayātrāṃ parikrāmann apaśyad vai parāśaraḥ //
MBh, 1, 69, 23.1 sarvavedādhigamanaṃ sarvatīrthāvagāhanam /
MBh, 1, 101, 2.4 sa tīrthayātrāṃ vicarañ jagāma ca yadṛcchayā /
MBh, 1, 101, 2.5 saṃnikṛṣṭāni tīrthāni grāmāṇāṃ yāni kānicit /
MBh, 1, 153, 6.1 kathayāmāsa deśān sa tīrthāni vividhāni ca /
MBh, 1, 158, 2.1 te gacchantastvahorātraṃ tīrthaṃ somaśravāyaṇam /
MBh, 1, 174, 2.3 dhaumya utkocake tīrthe taṃ vṛṇudhvaṃ yadīcchatha //
MBh, 1, 174, 6.1 tata utkocakaṃ tīrthaṃ gatvā dhaumyāśramaṃ tu te /
MBh, 1, 206, 6.1 puṇyāni caiva tīrthāni dadarśa bharatarṣabha /
MBh, 1, 207, 3.1 pradadau gosahasrāṇi tīrtheṣvāyataneṣu ca /
MBh, 1, 207, 4.1 hiraṇyabindostīrthe ca snātvā puruṣasattamaḥ /
MBh, 1, 207, 6.1 ānupūrvyeṇa tīrthāni dṛṣṭavān kurusattamaḥ /
MBh, 1, 207, 8.1 evaṃ sarvāṇi tīrthāni paśyamānastathāśramān /
MBh, 1, 207, 9.2 jagāma tāni sarvāṇi tīrthānyāyatanāni ca /
MBh, 1, 207, 14.1 tatra sarvāṇi tīrthāni puṇyānyāyatanāni ca /
MBh, 1, 208, 1.2 tataḥ samudre tīrthāni dakṣiṇe bharatarṣabhaḥ /
MBh, 1, 208, 2.1 varjayanti sma tīrthāni pañca tatra tu tāpasāḥ /
MBh, 1, 208, 3.3 bhāradvājasya tīrthaṃ ca pāpapraśamanaṃ mahat /
MBh, 1, 208, 3.4 etāni pañca tīrthāni dadarśa kurusattamaḥ //
MBh, 1, 208, 4.1 viviktānyupalakṣyātha tāni tīrthāni pāṇḍavaḥ /
MBh, 1, 208, 5.2 tīrthānīmāni varjyante kimarthaṃ brahmavādibhiḥ //
MBh, 1, 208, 6.3 ata etāni varjyante tīrthāni kurunandana //
MBh, 1, 208, 7.3 jagāma tāni tīrthāni draṣṭuṃ puruṣasattamaḥ //
MBh, 1, 208, 8.1 tataḥ saubhadram āsādya maharṣestīrtham uttamam /
MBh, 1, 209, 11.1 tāni sarvāṇi tīrthāni itaḥ prabhṛti caiva ha /
MBh, 1, 209, 17.1 dakṣiṇe sāgarānūpe pañca tīrthāni santi vai /
MBh, 1, 209, 23.1 tīrthāni śodhayitvā tu tathānujñāya tāḥ prabhuḥ /
MBh, 1, 210, 1.2 so 'parānteṣu tīrthāni puṇyānyāyatanāni ca /
MBh, 1, 210, 2.1 samudre paścime yāni tīrthānyāyatanāni ca /
MBh, 1, 210, 2.30 tīrthayātrāṃ gataḥ pārthaḥ kāraṇāt samayāt tadā /
MBh, 1, 210, 2.31 tīrthayātrāsamāptau tu nivṛtto niśi bhārataḥ /
MBh, 1, 210, 3.2 tīrthānyanucarantaṃ ca śuśrāva madhusūdanaḥ /
MBh, 1, 210, 6.2 kimarthaṃ pāṇḍavemāni tīrthānyanucarasyuta //
MBh, 1, 210, 12.1 tīrthānāṃ darśanaṃ caiva parvatānāṃ ca bhārata /
MBh, 1, 212, 1.33 parvatāṃścaiva tīrthāni vanānyāyatanāni ca /
MBh, 1, 212, 1.34 tīrthānāṃ darśanaṃ caiva parvatānāṃ ca bhārata /
MBh, 1, 213, 12.36 prāpya dhenumatītīrtham aśvarodhasaraḥ prati /
MBh, 2, 5, 27.2 tribhistribhir avijñātair vetsi tīrthāni cārakaiḥ //
MBh, 2, 9, 20.2 etāścānyāśca saritastīrthāni ca sarāṃsi ca /
MBh, 2, 13, 52.1 ālokya girimukhyaṃ taṃ mādhavītīrtham eva ca /
MBh, 3, 11, 11.2 tīrthayātrām anukrāman prāpto 'smi kurujāṅgalam /
MBh, 3, 13, 14.1 prabhāsaṃ cāpyathāsādya tīrthaṃ puṇyajanocitam /
MBh, 3, 27, 12.2 nādhyagacchad balir loke tīrtham anyatra vai dvijāt //
MBh, 3, 27, 19.1 alabdhalābhāya ca labdhavṛddhaye yathārhatīrthapratipādanāya /
MBh, 3, 43, 25.2 tīrthāni ca supuṇyāni mayā dṛṣṭānyanekaśaḥ //
MBh, 3, 44, 5.2 nānāplutāṅgais tīrtheṣu yajñadānabahiṣkṛtaiḥ //
MBh, 3, 45, 33.1 bhavān api viviktāni tīrthāni manujeśvara /
MBh, 3, 45, 34.1 tīrtheṣvāplutya puṇyeṣu vipāpmā vigatajvaraḥ /
MBh, 3, 78, 19.2 tīrthaśailavarebhyaś ca sametebhyo dṛḍhavrataḥ //
MBh, 3, 80, 10.1 pradakṣiṇaṃ yaḥ kurute pṛthivīṃ tīrthatatparaḥ /
MBh, 3, 80, 27.1 asti me bhagavan kaścit tīrthebhyo dharmasaṃśayaḥ /
MBh, 3, 80, 29.3 tad ekāgramanās tāta śṛṇu tīrtheṣu yat phalam //
MBh, 3, 80, 30.2 vidyā tapaś ca kīrtiś ca sa tīrthaphalam aśnute //
MBh, 3, 80, 31.2 ahaṃkāranivṛttaś ca sa tīrthaphalam aśnute //
MBh, 3, 80, 32.2 vimuktaḥ sarvadoṣair yaḥ sa tīrthaphalam aśnute //
MBh, 3, 80, 33.2 ātmopamaś ca bhūteṣu sa tīrthaphalam aśnute //
MBh, 3, 80, 38.2 tīrthābhigamanaṃ puṇyaṃ yajñair api viśiṣyate //
MBh, 3, 80, 39.1 anupoṣya trirātrāṇi tīrthāny anabhigamya ca /
MBh, 3, 80, 40.2 na tatphalam avāpnoti tīrthābhigamanena yat //
MBh, 3, 80, 41.1 nṛloke devadevasya tīrthaṃ trailokyaviśrutam /
MBh, 3, 80, 42.1 daśa koṭisahasrāṇi tīrthānāṃ vai mahīpate /
MBh, 3, 80, 46.1 tasmiṃstīrthe mahābhāga nityam eva pitāmahaḥ /
MBh, 3, 80, 51.2 na viyoniṃ vrajantyete snātās tīrthe mahātmanaḥ //
MBh, 3, 80, 53.2 upaspṛṣṭaṃ bhavet tena sarvatīrtheṣu bhārata /
MBh, 3, 80, 55.2 tathaiva puṣkaraṃ rājaṃs tīrthānām ādir ucyate //
MBh, 3, 80, 76.1 piṅgātīrtham upaspṛśya brahmacārī jitendriyaḥ /
MBh, 3, 80, 78.1 tasmiṃs tīrthavare snātvā śuciḥ prayatamānasaḥ /
MBh, 3, 80, 81.1 varadānaṃ tato gacchet tīrthaṃ bharatasattama /
MBh, 3, 80, 83.1 tasmiṃs tīrthe mahābhāga padmalakṣaṇalakṣitāḥ /
MBh, 3, 80, 85.2 tīrthe salilarājasya snātvā prayatamānasaḥ //
MBh, 3, 80, 88.2 tīrthaṃ kuruvaraśreṣṭha triṣu lokeṣu viśrutam /
MBh, 3, 80, 94.1 tīrthaṃ cātra paraṃ puṇyaṃ vasūnāṃ bharatarṣabha /
MBh, 3, 80, 97.1 kumārikāṇāṃ śakrasya tīrthaṃ siddhaniṣevitam /
MBh, 3, 80, 98.1 reṇukāyāś ca tatraiva tīrthaṃ devaniṣevitam /
MBh, 3, 80, 103.1 tato gaccheta dharmajña vimalaṃ tīrtham uttamam /
MBh, 3, 80, 113.1 kāmākhyaṃ tatra rudrasya tīrthaṃ devarṣisevitam /
MBh, 3, 80, 120.2 śaśayānaṃ ca rājendra tīrtham āsādya durlabham /
MBh, 3, 81, 10.1 tataḥ pāriplavaṃ gacchet tīrthaṃ trailokyaviśrutam /
MBh, 3, 81, 11.1 pṛthivyās tīrtham āsādya gosahasraphalaṃ labhet /
MBh, 3, 81, 11.2 tataḥ śālūkinīṃ gatvā tīrthasevī narādhipa /
MBh, 3, 81, 12.1 sarpadarvīṃ samāsādya nāgānāṃ tīrtham uttamam /
MBh, 3, 81, 14.3 aśvinos tīrtham āsādya rūpavān abhijāyate //
MBh, 3, 81, 15.1 tato gaccheta dharmajña vārāhaṃ tīrtham uttamam /
MBh, 3, 81, 17.2 kṛtaśaucaṃ samāsādya tīrthasevī kurūdvaha /
MBh, 3, 81, 20.2 pradakṣiṇam upāvṛtya tīrthasevī samāhitaḥ //
MBh, 3, 81, 22.1 tato rāmahradān gacchet tīrthasevī narādhipa /
MBh, 3, 81, 27.3 hradāś ca tīrthabhūtā me bhaveyur bhuvi viśrutāḥ //
MBh, 3, 81, 30.2 hradāś ca tava tīrthatvaṃ gamiṣyanti na saṃśayaḥ //
MBh, 3, 81, 34.1 vaṃśamūlakam āsādya tīrthasevī kurūdvaha /
MBh, 3, 81, 35.1 kāyaśodhanam āsādya tīrthaṃ bharatasattama /
MBh, 3, 81, 35.2 śarīraśuddhiḥ snātasya tasmiṃs tīrthe na saṃśayaḥ /
MBh, 3, 81, 36.1 tato gaccheta rājendra tīrthaṃ trailokyaviśrutam /
MBh, 3, 81, 37.1 lokoddhāraṃ samāsādya tīrthaṃ trailokyaviśrutam /
MBh, 3, 81, 37.2 snātvā tīrthavare rājaṃllokān uddharate svakān /
MBh, 3, 81, 40.1 gavāṃbhavanam āsādya tīrthasevī yathākramam /
MBh, 3, 81, 41.1 śaṅkhinīṃ tatra āsādya tīrthasevī kurūdvaha /
MBh, 3, 81, 41.2 devyās tīrthe naraḥ snātvā labhate rūpam uttamam //
MBh, 3, 81, 42.2 tasya tīrthaṃ sarasvatyāṃ yakṣendrasya mahātmanaḥ /
MBh, 3, 81, 46.2 kośeśvarasya tīrtheṣu snātvā bharatasattama /
MBh, 3, 81, 48.2 tīrthaṃ tatra mahārāja mahad anyatra durlabham //
MBh, 3, 81, 50.1 tīrthaṃ tatra mahārāja śvānalomāpahaṃ smṛtam /
MBh, 3, 81, 50.2 yatra viprā naravyāghra vidvāṃsas tīrthatatparāḥ //
MBh, 3, 81, 51.1 śvānalomāpanayane tīrthe bharatasattama /
MBh, 3, 81, 52.2 daśāśvamedhikaṃ caiva tasmiṃstīrthe mahīpate /
MBh, 3, 81, 54.1 tasmiṃstīrthe naraḥ snātvā brahmacārī jitendriyaḥ /
MBh, 3, 81, 63.1 tisraḥ koṭyas tu tīrthānāṃ sarake kurunandana /
MBh, 3, 81, 63.3 ilāspadaṃ ca tatraiva tīrthaṃ bharatasattama //
MBh, 3, 81, 67.2 tīrthaṃ kuruvaraśreṣṭha anājanmeti viśrutam //
MBh, 3, 81, 68.1 tatra tīrthe naraḥ snātvā prāṇāṃś cotsṛjya bhārata /
MBh, 3, 81, 74.1 tīrthe ca sarvadevānāṃ snātvā bharatasattama /
MBh, 3, 81, 76.1 tato gaccheta rājendra miśrakaṃ tīrtham uttamam /
MBh, 3, 81, 76.2 tatra tīrthāni rājendra miśritāni mahātmanā //
MBh, 3, 81, 77.2 sarvatīrtheṣu sa snāti miśrake snāti yo naraḥ //
MBh, 3, 81, 79.1 gatvā madhuvaṭīṃ cāpi devyās tīrthaṃ naraḥ śuciḥ /
MBh, 3, 81, 84.1 ahaś ca sudinaṃ caiva dve tīrthe ca sudurlabhe /
MBh, 3, 81, 86.1 devatīrthe naraḥ snātvā gosahasraphalaṃ labhet /
MBh, 3, 81, 88.2 pavanasya hradaṃ gatvā marutāṃ tīrtham uttamam /
MBh, 3, 81, 91.1 śrīkuñjaṃ ca sarasvatyāṃ tīrthaṃ bharatasattama /
MBh, 3, 81, 92.3 tīrthayātrāṃ puraskṛtya kurukṣetraṃ gatāḥ purā //
MBh, 3, 81, 97.1 saptasārasvataṃ tīrthaṃ tato gacchen narādhipa /
MBh, 3, 81, 117.1 kapālamocanaṃ tīrthaṃ sarvapāpapramocanam /
MBh, 3, 81, 119.1 viśvāmitrasya tatraiva tīrthaṃ bharatasattama /
MBh, 3, 81, 121.1 tato gaccheta rājendra tīrthaṃ trailokyaviśrutam /
MBh, 3, 81, 124.2 sarasvatyāś ca tīrthāni tīrthebhyaśca pṛthūdakam //
MBh, 3, 81, 124.2 sarasvatyāś ca tīrthāni tīrthebhyaśca pṛthūdakam //
MBh, 3, 81, 125.1 uttame sarvatīrthānāṃ yas tyajed ātmanas tanum /
MBh, 3, 81, 127.1 pṛthūdakāt puṇyatamaṃ nānyat tīrthaṃ narottama /
MBh, 3, 81, 129.1 madhusravaṃ ca tatraiva tīrthaṃ bharatasattama /
MBh, 3, 81, 130.1 tato gacchennaraśreṣṭha tīrthaṃ devyā yathākramam /
MBh, 3, 81, 132.2 avatīrṇaṃ ca tatraiva tīrthaṃ kurukulodvaha /
MBh, 3, 81, 136.1 tato gaccheta rājendra tīrthaṃ śatasahasrakam /
MBh, 3, 81, 136.2 sāhasrakaṃ ca tatraiva dve tīrthe lokaviśrute //
MBh, 3, 81, 142.1 aujasaṃ varuṇaṃ tīrthaṃ dīpyate svena tejasā /
MBh, 3, 81, 145.1 tato gacched anarakaṃ tīrthasevī narādhipa /
MBh, 3, 81, 150.1 tīrthe tu sarvadevānāṃ snātaḥ sa puruṣarṣabha /
MBh, 3, 81, 151.1 tataḥ svastipuraṃ gacchet tīrthasevī narādhipa /
MBh, 3, 81, 151.2 pāvanaṃ tīrtham āsādya tarpayet pitṛdevatāḥ /
MBh, 3, 81, 152.2 tisraḥ koṭyas tu tīrthānāṃ tasmin kūpe mahīpate /
MBh, 3, 81, 157.1 indramārgaṃ samāsādya tīrthasevī narādhipa /
MBh, 3, 81, 159.1 tato gaccheta dharmajña tīrthaṃ trailokyaviśrutam /
MBh, 3, 81, 160.1 tasmiṃs tīrthe naraḥ snātvā pūjayitvā vibhāvasum /
MBh, 3, 81, 161.1 somatīrthe naraḥ snātvā tīrthasevī kurūdvaha /
MBh, 3, 81, 162.2 tīrthaṃ puṇyatamaṃ rājan pāvanaṃ lokaviśrutam //
MBh, 3, 81, 163.2 tasmiṃs tīrthe naraḥ snātvā vājapeyaphalaṃ labhet /
MBh, 3, 81, 165.1 tato gaccheta dharmajña tīrthaṃ saṃnihitīm api /
MBh, 3, 81, 167.1 pṛthivyāṃ yāni tīrthāni antarikṣacarāṇi ca /
MBh, 3, 81, 171.1 gaṅgāhradaś ca tatraiva tīrthaṃ bharatasattama /
MBh, 3, 82, 7.1 īśānādhyuṣitaṃ nāma tatra tīrthaṃ sudurlabham /
MBh, 3, 82, 10.1 triśūlakhātaṃ tatraiva tīrtham āsādya bhārata /
MBh, 3, 82, 27.1 kapilāvaṭaṃ ca gaccheta tīrthasevī narādhipa /
MBh, 3, 82, 28.2 tīrthaṃ kuruvaraśreṣṭha sarvalokeṣu viśrutam //
MBh, 3, 82, 30.1 tato lalitikāṃ gacchecchaṃtanos tīrtham uttamam /
MBh, 3, 82, 33.1 rudrāvartaṃ tato gacchet tīrthasevī narādhipa /
MBh, 3, 82, 36.1 tataḥ kubjāmrakaṃ gacchet tīrthasevī yathākramam /
MBh, 3, 82, 37.1 arundhatīvaṭaṃ gacchet tīrthasevī narādhipa /
MBh, 3, 82, 40.1 darvīsaṃkramaṇaṃ prāpya tīrthaṃ trailokyaviśrutam /
MBh, 3, 82, 46.1 kṛttikāmaghayoś caiva tīrtham āsādya bhārata /
MBh, 3, 82, 55.1 tatra māsaṃ vaseddhīro naimiṣe tīrthatatparaḥ /
MBh, 3, 82, 55.2 pṛthivyāṃ yāni tīrthāni naimiṣe tāni bhārata //
MBh, 3, 82, 63.1 gopratāraṃ tato gacchet sarayvās tīrtham uttamam /
MBh, 3, 82, 64.1 dehaṃ tyaktvā divaṃ yātas tasya tīrthasya tejasā /
MBh, 3, 82, 65.1 tasmiṃs tīrthe naraḥ snātvā gopratāre narādhipa /
MBh, 3, 82, 67.1 śatasāhasrikaṃ tatra tīrthaṃ bharatasattama /
MBh, 3, 82, 70.1 mārkaṇḍeyasya rājendra tīrtham āsādya durlabham /
MBh, 3, 82, 86.1 tataḥ phalguṃ vrajed rājaṃs tīrthasevī narādhipa /
MBh, 3, 82, 88.1 tato gaccheta rājendra brahmaṇas tīrtham uttamam /
MBh, 3, 82, 89.1 tato rājagṛhaṃ gacchet tīrthasevī narādhipa /
MBh, 3, 82, 97.1 gaṇḍakīṃ tu samāsādya sarvatīrthajalodbhavām /
MBh, 3, 82, 104.1 tatra koṭis tu tīrthānāṃ viśrutā bharatarṣabha /
MBh, 3, 82, 105.1 tatrābhiṣekaṃ kurvāṇas tīrthakoṭyāṃ yudhiṣṭhira /
MBh, 3, 82, 115.1 atha jyeṣṭhilam āsādya tīrthaṃ paramasaṃmatam /
MBh, 3, 82, 125.1 sarvatīrthavare caiva yo vaseta mahāhrade /
MBh, 3, 82, 140.1 auddālakaṃ mahārāja tīrthaṃ muniniṣevitam /
MBh, 3, 83, 1.2 atha saṃdhyāṃ samāsādya saṃvedyaṃ tīrtham uttamam /
MBh, 3, 83, 2.1 rāmasya ca prasādena tīrthaṃ rājan kṛtaṃ purā /
MBh, 3, 83, 6.2 virajaṃ tīrtham āsādya virājati yathā śaśī //
MBh, 3, 83, 10.1 ṛṣabhaṃ tīrtham āsādya kośalāyāṃ narādhipa /
MBh, 3, 83, 69.2 prayāgād abhiniṣkrāntā sarvatīrthapuraskṛtā //
MBh, 3, 83, 72.2 tīrthaṃ bhogavatī caiva vedī proktā prajāpateḥ //
MBh, 3, 83, 74.2 prayāgaḥ sarvatīrthebhyaḥ prabhavatyadhikaṃ vibho //
MBh, 3, 83, 75.1 śravaṇāt tasya tīrthasya nāmasaṃkīrtanād api /
MBh, 3, 83, 79.1 daśa tīrthasahasrāṇi ṣaṣṭikoṭyas tathāparāḥ /
MBh, 3, 83, 81.1 tatra bhogavatī nāma vāsukes tīrtham uttamam /
MBh, 3, 83, 82.1 tatra haṃsaprapatanaṃ tīrthaṃ trailokyaviśrutam /
MBh, 3, 83, 87.1 yaścedaṃ śṛṇuyān nityaṃ tīrthapuṇyaṃ sadā śuciḥ /
MBh, 3, 83, 88.1 gamyānyapi ca tīrthāni kīrtitānyagamāni ca /
MBh, 3, 83, 88.2 manasā tāni gaccheta sarvatīrthasamīkṣayā //
MBh, 3, 83, 90.2 vraja tīrthāni niyataḥ puṇyaṃ puṇyena vardhate //
MBh, 3, 83, 91.2 prāpyante tāni tīrthāni sadbhiḥ śiṣṭānudarśibhiḥ //
MBh, 3, 83, 92.2 snāti tīrtheṣu kauravya na ca vakramatir naraḥ //
MBh, 3, 83, 100.1 rakṣogaṇāvakīrṇāni tīrthānyetāni bhārata /
MBh, 3, 83, 101.1 idaṃ devarṣicaritaṃ sarvatīrthārthasaṃśritam /
MBh, 3, 83, 105.2 ebhiḥ saha mahārāja tīrthānyetānyanuvraja //
MBh, 3, 83, 107.1 mayā ca saha dharmajña tīrthānyetānyanuvraja /
MBh, 3, 83, 114.2 tīrthayātrāśrayaṃ puṇyam ṛṣīṇāṃ pratyavedayat //
MBh, 3, 85, 2.2 diśas tīrthāni śailāṃś ca śṛṇu me gadato nṛpa //
MBh, 3, 85, 4.2 yatra tīrthāni devānāṃ supuṇyāni pṛthak pṛthak //
MBh, 3, 85, 22.1 tīrthāni saritaḥ śailāḥ puṇyānyāyatanāni ca /
MBh, 3, 85, 23.1 tisṛṣvanyāsu puṇyāni dikṣu tīrthāni me śṛṇu /
MBh, 3, 86, 1.2 dakṣiṇasyāṃ tu puṇyāni śṛṇu tīrthāni bhārata /
MBh, 3, 86, 4.2 ramyatīrthā bahujalā payoṣṇī dvijasevitā //
MBh, 3, 86, 9.2 ramyā pāṣāṇatīrthā ca puraścandrā ca bhārata //
MBh, 3, 86, 17.2 prabhāsaṃ codadhau tīrthaṃ tridaśānāṃ yudhiṣṭhira //
MBh, 3, 87, 7.1 hradinī puṇyatīrthā ca rājarṣes tatra vai sarit /
MBh, 3, 88, 3.1 tatra puṇyatamaṃ tīrthaṃ plakṣāvataraṇaṃ śivam /
MBh, 3, 88, 25.2 tatra kṛtsnaṃ jagat pārtha tīrthānyāyatanāni ca //
MBh, 3, 88, 26.1 tat puṇyaṃ tat paraṃ brahma tat tīrthaṃ tat tapovanam /
MBh, 3, 88, 28.2 kīrtitāni naraśreṣṭha tīrthānyāyatanāni ca //
MBh, 3, 89, 22.1 yacca kiṃcit tapoyuktaṃ phalaṃ tīrtheṣu bhārata /
MBh, 3, 90, 3.2 tena saṃyojayethās tvaṃ tīrthapuṇyena pāṇḍavam //
MBh, 3, 90, 4.1 yathā tīrthāni gaccheta gāś ca dadyāt sa pārthivaḥ /
MBh, 3, 90, 5.1 bhavatā cānugupto 'sau caret tīrthāni sarvaśaḥ /
MBh, 3, 90, 9.1 dvis tīrthāni mayā pūrvaṃ dṛṣṭāni kurunandana /
MBh, 3, 90, 11.2 snāti tīrtheṣu kauravya na ca vakramatir naraḥ //
MBh, 3, 90, 16.1 yacca māṃ bhagavān āha tīrthānāṃ darśanaṃ prati /
MBh, 3, 90, 17.1 tad yadā manyase brahman gamanaṃ tīrthadarśane /
MBh, 3, 91, 2.1 rājaṃs tīrthāni gantāsi puṇyāni bhrātṛbhiḥ saha /
MBh, 3, 91, 4.2 agamyāni narair alpais tīrthāni manujeśvara //
MBh, 3, 91, 6.2 tīrthānāṃ pṛthivīpāla vratānāṃ ca viśāṃ pate //
MBh, 3, 91, 7.1 tava vīryaparitrātāḥ śuddhās tīrthapariplutāḥ /
MBh, 3, 91, 7.2 bhavema dhūtapāpmānas tīrthasaṃdarśanān nṛpa //
MBh, 3, 91, 9.2 dhruvaṃ prāpsyasi duṣprāpāṃllokāṃs tīrthapariplutaḥ //
MBh, 3, 91, 10.1 prabhāsādīni tīrthāni mahendrādīṃś ca parvatān /
MBh, 3, 91, 12.1 tīrthāni hi mahābāho tapovighnakaraiḥ sadā /
MBh, 3, 91, 13.1 tīrthānyuktāni dhaumyena nāradena ca dhīmatā /
MBh, 3, 91, 19.2 manasā kṛtaśaucā vai śuddhās tīrthāni gacchata //
MBh, 3, 91, 21.2 maitrīṃ buddhiṃ samāsthāya śuddhās tīrthāni gacchata //
MBh, 3, 91, 26.2 abhedyaiḥ kavacair yuktās tīrthānyanvacaraṃs tadā //
MBh, 3, 92, 7.1 tīrthāni devā viviśur nāviśan bhāratāsurāḥ /
MBh, 3, 92, 15.2 tīrthānyagacchan vibudhās tenāpur bhūtim uttamām //
MBh, 3, 92, 16.1 tathā tvam api rājendra snātvā tīrtheṣu sānujaḥ /
MBh, 3, 92, 18.2 tīrthābhigamanāt pūtā darśanācca mahātmanām //
MBh, 3, 93, 2.1 tatas tīrtheṣu puṇyeṣu gomatyāḥ pāṇḍavā nṛpa /
MBh, 3, 93, 3.2 kanyātīrthe 'śvatīrthe ca gavāṃ tīrthe ca kauravāḥ //
MBh, 3, 93, 10.2 ṛṣijuṣṭaṃ supuṇyaṃ tat tīrthaṃ brahmasarottamam //
MBh, 3, 113, 25.2 atra snātaḥ kṛtakṛtyo viśuddhas tīrthānyanyānyanusaṃyāhi rājan //
MBh, 3, 118, 1.2 gacchan sa tīrthāni mahānubhāvaḥ puṇyāni ramyāṇi dadarśa rājā /
MBh, 3, 118, 6.1 sa teṣu tīrtheṣvabhiṣiktagātraḥ kṛṣṇāsahāyaḥ sahito 'nujaiś ca /
MBh, 3, 118, 7.1 tataḥ sahasrāṇi gavāṃ pradāya tīrtheṣu teṣvambudharottamasya /
MBh, 3, 118, 8.1 sa tāni tīrthāni ca sāgarasya puṇyāni cānyāni bahūni rājan /
MBh, 3, 118, 14.2 tīrtheṣu sarveṣu pariplutāṅgaḥ punaḥ sa śūrpārakam ājagāma //
MBh, 3, 118, 15.1 sa tena tīrthena tu sāgarasya punaḥ prayātaḥ saha sodarīyaiḥ /
MBh, 3, 118, 15.2 dvijaiḥ pṛthivyāṃ prathitaṃ mahadbhis tīrthaṃ prabhāsaṃ samupājagāma //
MBh, 3, 119, 1.2 prabhāsatīrthaṃ samprāpya vṛṣṇayaḥ pāṇḍavās tathā /
MBh, 3, 119, 3.2 prabhāsatīrthaṃ samprāpya puṇyaṃ tīrthaṃ mahodadheḥ /
MBh, 3, 119, 3.2 prabhāsatīrthaṃ samprāpya puṇyaṃ tīrthaṃ mahodadheḥ /
MBh, 3, 120, 29.3 yadupravīrāḥ svagṛhāṇi jagmū rājāpi tīrthānyanusaṃcacāra //
MBh, 3, 120, 30.1 visṛjya kṛṣṇaṃ tvatha dharmarājo vidarbharājopacitāṃ sutīrthām /
MBh, 3, 121, 16.2 tīrthāni ramaṇīyāni tatra tatra viśāṃ pate //
MBh, 3, 125, 14.1 etaccandramasas tīrtham ṛṣayaḥ paryupāsate /
MBh, 3, 130, 6.1 etat sindhor mahat tīrthaṃ yatrāgastyam ariṃdama /
MBh, 3, 130, 7.1 etat prabhāsate tīrthaṃ prabhāsaṃ bhāskaradyute /
MBh, 3, 130, 8.1 etad viṣṇupadaṃ nāma dṛśyate tīrtham uttamam /
MBh, 3, 135, 31.1 yavakrītasya yat tīrtham ucitaṃ śaucakarmaṇi /
MBh, 3, 140, 3.2 samādhiṃ kurutāvyagrās tīrthānyetāni drakṣyatha //
MBh, 3, 142, 6.1 tīrthāni caiva ramyāṇi vanāni ca sarāṃsi ca /
MBh, 3, 150, 23.2 priyatīrthavanā mārge padminīḥ samatikraman //
MBh, 3, 164, 21.1 tvayā hi tīrtheṣu purā samāplāvaḥ kṛto 'sakṛt /
MBh, 3, 173, 22.1 tenānuśiṣṭārṣṭiṣeṇena caiva tīrthāni ramyāṇi tapovanāni /
MBh, 3, 179, 14.2 babhūva caratāṃ harṣaḥ puṇyatīrthāṃ sarasvatīm //
MBh, 3, 198, 79.1 pāraṇaṃ cāpi vidyānāṃ tīrthānām avagāhanam /
MBh, 3, 277, 41.1 evaṃ sarveṣu tīrtheṣu dhanotsargaṃ nṛpātmajā /
MBh, 3, 278, 2.1 tato 'bhigamya tīrthāni sarvāṇyevāśramāṃstathā /
MBh, 4, 2, 11.5 parvatānāṃ ca himavān kurukṣetraṃ ca tīrthataḥ /
MBh, 4, 25, 10.1 paricāreṣu tīrtheṣu vividheṣvākareṣu ca /
MBh, 4, 25, 12.1 nadīkuñjeṣu tīrtheṣu grāmeṣu nagareṣu ca /
MBh, 4, 28, 3.1 teṣāṃ caiva gatistīrthair vāsaścaiṣāṃ pracintyatām /
MBh, 4, 40, 16.2 śikṣito hyasmi sārathye tīrthataḥ puruṣarṣabha //
MBh, 5, 29, 21.1 adhīyīta brāhmaṇo 'tho yajeta dadyād iyāt tīrthamukhyāni caiva /
MBh, 5, 35, 2.2 sarvatīrtheṣu vā snānaṃ sarvabhūteṣu cārjavam /
MBh, 5, 40, 19.1 ātmā nadī bhārata puṇyatīrthā satyodakā dhṛtikūlā damormiḥ /
MBh, 5, 86, 10.2 vāsudevena tīrthena kṣipraṃ saṃśāmya pāṇḍavaiḥ //
MBh, 5, 103, 34.2 vāsudevena tīrthena kulaṃ rakṣitum arhasi //
MBh, 5, 123, 26.1 vāsudevena tīrthena tāta gacchasva saṃgamam /
MBh, 5, 149, 68.2 āśramāṃśca maharṣīṇāṃ tīrthānyāyatanāni ca //
MBh, 5, 154, 33.1 tasmād yāsyāmi tīrthāni sarasvatyā niṣevitum /
MBh, 5, 154, 34.2 tīrthayātrāṃ yayau rāmo nivartya madhusūdanam //
MBh, 5, 187, 28.1 eteṣu tīrtheṣu tadā kāśikanyā viśāṃ pate /
MBh, 5, 187, 38.1 sā vatsabhūmiṃ kauravya tīrthalobhāt tatastataḥ /
MBh, 7, 55, 20.2 caritabrahmacaryāṇāṃ puṇyatīrthāvagāhinām //
MBh, 7, 61, 22.2 vāsudevena tīrthena putra saṃśāmya pāṇḍavaiḥ //
MBh, 7, 85, 63.1 yaccāpi tīrthāni carann agacchaṃ dvārakāṃ prati /
MBh, 8, 30, 46.1 iti tīrthānusartāraṃ rākṣasī kācid abravīt /
MBh, 9, 34, 12.2 tīrthayātrāṃ haladharaḥ sarasvatyāṃ mahāyaśāḥ /
MBh, 9, 34, 15.2 saṃbhārāṃstīrthayātrāyāṃ sarvopakaraṇāni ca /
MBh, 9, 34, 16.3 kṣipram ānīyatāṃ sarvaṃ tīrthahetoḥ paricchadam //
MBh, 9, 34, 18.2 tīrthayātrāṃ yayau rājan kurūṇāṃ vaiśase tadā /
MBh, 9, 34, 29.1 tato mahātmā niyame sthitātmā puṇyeṣu tīrtheṣu vasūni rājan /
MBh, 9, 34, 32.1 evaṃ sa vittaṃ pradadau mahātmā sarasvatītīrthavareṣu bhūri /
MBh, 9, 34, 33.2 sārasvatānāṃ tīrthānāṃ guṇotpattiṃ vadasva me /
MBh, 9, 34, 34.1 yathākramaṃ ca bhagavaṃstīrthānām anupūrvaśaḥ /
MBh, 9, 34, 35.2 tīrthānāṃ vistaraṃ rājan guṇotpattiṃ ca sarvaśaḥ /
MBh, 9, 34, 37.2 evaṃ tu tīrthapravaraṃ pṛthivyāṃ prabhāsanāt tasya tataḥ prabhāsaḥ //
MBh, 9, 34, 38.3 kathaṃ ca tīrthapravare tasmiṃścandro nyamajjata //
MBh, 9, 34, 67.2 sarasvatyā vare tīrthe unmajjañ śaśalakṣaṇaḥ /
MBh, 9, 34, 69.2 prabhāsaṃ paramaṃ tīrthaṃ sarasvatyā jagāma ha //
MBh, 9, 34, 75.2 prabhāsaṃ ca yathā tīrthaṃ tīrthānāṃ pravaraṃ hyabhūt //
MBh, 9, 34, 75.2 prabhāsaṃ ca yathā tīrthaṃ tīrthānāṃ pravaraṃ hyabhūt //
MBh, 9, 34, 76.2 snātvā hyāpyāyate śrīmān prabhāse tīrtha uttame //
MBh, 9, 36, 5.2 abhigacchanti tat tīrthaṃ puṇyaṃ brāhmaṇasevitam //
MBh, 9, 36, 10.2 gandharvāṇāṃ tatastīrtham āgacchad rohiṇīsutaḥ //
MBh, 9, 36, 14.2 gargasroto mahātīrtham ājagāmaikakuṇḍalī //
MBh, 9, 36, 16.2 sarasvatyāḥ śubhe tīrthe vihitā vai mahātmanā /
MBh, 9, 36, 16.3 tasya nāmnā ca tat tīrthaṃ gargasrota iti smṛtam //
MBh, 9, 36, 24.2 tatra tīrthaṃ sarasvatyāḥ pāvanaṃ lokaviśrutam //
MBh, 9, 36, 25.1 tasmiṃśca yaduśārdūlo dattvā tīrthe yaśasvinām /
MBh, 9, 36, 29.2 dharmātmā nāgadhanvānaṃ tīrtham āgamad acyutaḥ //
MBh, 9, 36, 33.1 āplutya bahuśo hṛṣṭasteṣu tīrtheṣu lāṅgalī /
MBh, 9, 36, 34.2 tato rāmo 'gamat tīrtham ṛṣibhiḥ sevitaṃ mahat //
MBh, 9, 36, 40.3 ājagmur ṛṣayastatra bahavastīrthakāraṇāt //
MBh, 9, 36, 41.2 tīrthāni nagarāyante kūle vai dakṣiṇe tadā //
MBh, 9, 36, 42.2 tīrthalobhānnaravyāghra nadyāstīraṃ samāśritāḥ //
MBh, 9, 36, 49.1 tato yajñopavītaiste tat tīrthaṃ nirmimāya vai /
MBh, 9, 36, 57.2 sarasvatītīrthavaraṃ nānādvijagaṇāyutam //
MBh, 9, 36, 63.1 saptasārasvataṃ tīrtham ājagāma halāyudhaḥ /
MBh, 9, 37, 27.1 ekībhūtāstatastāstu tasmiṃstīrthe samāgatāḥ /
MBh, 9, 37, 27.2 saptasārasvataṃ tīrthaṃ tatastat prathitaṃ bhuvi //
MBh, 9, 37, 28.2 saptasārasvataṃ caiva tīrthaṃ puṇyaṃ tathā smṛtam //
MBh, 9, 38, 3.2 prayayau tvarito rāmastīrthahetor mahābalaḥ //
MBh, 9, 38, 4.1 tata auśanasaṃ tīrtham ājagāma halāyudhaḥ /
MBh, 9, 38, 7.1 tat prāpya ca balo rājaṃstīrthapravaram uttamam /
MBh, 9, 38, 12.2 abhigantuṃ mahāprājñastīrthānyāyatanāni ca //
MBh, 9, 38, 13.2 jagāma sarvatīrthāni pṛthivyām iti naḥ śrutam //
MBh, 9, 38, 15.1 āplutaḥ sarvatīrtheṣu na ca mokṣam avāptavān /
MBh, 9, 38, 16.1 sarasvatyāstīrthavaraṃ khyātam auśanasaṃ tadā /
MBh, 9, 38, 17.1 sa tu gatvā tatastatra tīrtham auśanasaṃ dvijaḥ /
MBh, 9, 38, 17.2 tata auśanase tīrthe tasyopaspṛśatastadā /
MBh, 9, 38, 20.1 te śrutvā vacanaṃ tasya tatastīrthasya mānada /
MBh, 9, 38, 26.2 taṃ vai tīrtham upāninyuḥ sarasvatyāstapodhanam //
MBh, 9, 38, 27.2 puṇyāṃ tīrthaśatopetāṃ viprasaṃghair niṣevitām //
MBh, 9, 38, 28.2 jñātvā tīrthaguṇāṃścaiva prāhedam ṛṣisattamaḥ /
MBh, 9, 39, 6.2 tatra tīrthe varān prādāt trīn eva sumahātapāḥ //
MBh, 9, 39, 7.1 asmiṃstīrthe mahānadyā adyaprabhṛti mānavaḥ /
MBh, 9, 39, 10.1 tasminn eva tadā tīrthe sindhudvīpaḥ pratāpavān /
MBh, 9, 39, 23.1 so 'smiṃstīrthavare rājan sarasvatyāḥ samāhitaḥ /
MBh, 9, 39, 30.1 tasmiṃstīrthavare rāmaḥ pradāya vividhaṃ vasu /
MBh, 9, 40, 12.1 avakīrṇe sarasvatyāstīrthe prajvālya pāvakam /
MBh, 9, 40, 26.1 tatra tīrthe mahārāja bṛhaspatir udāradhīḥ /
MBh, 9, 40, 29.2 yayau tīrthaṃ mahābāhur yāyātaṃ pṛthivīpate //
MBh, 9, 41, 6.2 sthāpayāmāsa tat tīrthaṃ sthāṇutīrtham iti prabho //
MBh, 9, 41, 8.1 tasmin sarasvatītīrthe viśvāmitro mahāmuniḥ /
MBh, 9, 42, 1.3 tasmiṃstīrthavare śubhre śoṇitaṃ samupāvahat //
MBh, 9, 42, 4.2 tīrthayātrāṃ samājagmuḥ sarasvatyāṃ mahīpate //
MBh, 9, 42, 5.1 teṣu sarveṣu tīrtheṣu āplutya munipuṃgavāḥ /
MBh, 9, 42, 5.3 prayayur hi tato rājan yena tīrthaṃ hi tat tathā //
MBh, 9, 42, 6.1 athāgamya mahābhāgāstat tīrthaṃ dāruṇaṃ tadā /
MBh, 9, 42, 23.1 śodhayitvā tatastīrtham ṛṣayaste tapodhanāḥ /
MBh, 9, 42, 26.2 tasmiṃstīrthavare snātvā vimuktaḥ pāpmanā kila //
MBh, 9, 42, 27.3 katham asmiṃśca tīrthe vai āplutyākalmaṣo 'bhavat //
MBh, 9, 42, 38.2 avāpya dharmaṃ param āryakarmā jagāma somasya mahat sa tīrtham //
MBh, 9, 44, 11.2 samudrāśca hradāścaiva tīrthāni vividhāni ca /
MBh, 9, 46, 22.2 kauberaṃ prayayau tīrthaṃ tatra taptvā mahat tapaḥ /
MBh, 9, 46, 23.2 upatasthur naraśreṣṭha tat tīrthaṃ lāṅgalī tataḥ /
MBh, 9, 46, 28.2 jagāma tvarito rāmastīrthaṃ śvetānulepanaḥ //
MBh, 9, 47, 1.2 tatastīrthavaraṃ rāmo yayau badarapācanam /
MBh, 9, 47, 17.2 avidūre tatastasmād āśramāt tīrtha uttame /
MBh, 9, 47, 27.1 idaṃ ca te tīrthavaraṃ sthiraṃ loke bhaviṣyati /
MBh, 9, 47, 28.1 asmin khalu mahābhāge śubhe tīrthavare purā /
MBh, 9, 47, 44.2 bhagavān yadi me prītastīrthaṃ syād idam uttamam /
MBh, 9, 47, 51.1 yastvekāṃ rajanīṃ tīrthe vatsyate susamāhitaḥ /
MBh, 9, 47, 61.2 jagāma tīrthaṃ susamāhitātmā śakrasya vṛṣṇipravarastadānīm //
MBh, 9, 48, 5.1 tasya nāmnā ca tat tīrthaṃ śivaṃ puṇyaṃ sanātanam /
MBh, 9, 48, 6.3 śubhaṃ tīrthavaraṃ tasmād rāmatīrthaṃ jagāma ha //
MBh, 9, 48, 10.1 puṇye tīrthe śubhe deśe vasu dattvā śubhānanaḥ /
MBh, 9, 48, 15.1 sīrāyudhastadā rāmastasmiṃstīrthavare tadā /
MBh, 9, 48, 20.2 tasmiṃstīrthe sarasvatyāḥ śive puṇye paraṃtapa //
MBh, 9, 48, 21.2 āpluto bharataśreṣṭha tīrthapravara uttame //
MBh, 9, 49, 5.2 jaigīṣavyo munir dhīmāṃstasmiṃstīrthe samāhitaḥ //
MBh, 9, 49, 65.2 avāpya dharmaṃ param āryakarmā jagāma somasya mahat sa tīrtham //
MBh, 9, 50, 2.2 sārasvatasya dharmātmā munestīrthaṃ jagāma ha //
MBh, 9, 50, 51.2 jagāma tīrthaṃ muditaḥ krameṇa khyātaṃ mahad vṛddhakanyā sma yatra //
MBh, 9, 51, 20.1 sānujñātābravīd bhūyo yo 'smiṃstīrthe samāhitaḥ /
MBh, 9, 53, 10.2 puṇyaṃ tīrthavaraṃ dṛṣṭvā vismayaṃ paramaṃ gataḥ //
MBh, 9, 53, 11.2 samprāptaḥ kārapacanaṃ tīrthapravaram uttamam //
MBh, 9, 53, 33.2 tataḥ prītamanā rāmaḥ śrutvā tīrthaphalaṃ mahat /
MBh, 9, 54, 13.1 dakṣiṇena sarasvatyāḥ svayanaṃ tīrtham uttamam /
MBh, 11, 26, 19.3 tīrthayātrāprasaṅgena samprāpto 'yam anugrahaḥ //
MBh, 12, 12, 31.2 tīrtheṣv anabhisaṃtyajya pravrajiṣyasi ced atha //
MBh, 12, 35, 5.2 atīrthe brahmaṇastyāgī tīrthe cāpratipādakaḥ //
MBh, 12, 35, 29.2 sakāraṇaṃ tathā tīrthe 'tīrthe vā pratipādanam //
MBh, 12, 49, 13.1 etasmin eva kāle tu tīrthayātrāparo nṛpaḥ /
MBh, 12, 59, 81.1 tīrthavaṃśaśca vaṃśaśca nakṣatrāṇāṃ yudhiṣṭhira /
MBh, 12, 69, 50.1 catvareṣu ca tīrtheṣu sabhāsvāvasatheṣu ca /
MBh, 12, 83, 46.1 durgatīrthā bṛhatkūlā karīrīvetrasaṃyutā /
MBh, 12, 126, 2.1 purāhaṃ rājaśārdūla tīrthānyanucaran prabho /
MBh, 12, 138, 41.2 pānāgāreṣu veśeṣu tīrtheṣu ca sabhāsu ca //
MBh, 12, 173, 43.2 uta jātāḥ sunakṣatre sutīrthāḥ sumuhūrtajāḥ //
MBh, 12, 184, 11.1 vānaprasthānāṃ dravyopaskāra iti prāyaśaḥ khalvete sādhavaḥ sādhupathyadarśanāḥ svādhyāyaprasaṅginas tīrthābhigamanadeśadarśanārthaṃ pṛthivīṃ paryaṭanti /
MBh, 12, 186, 17.1 tīrthānāṃ hṛdayaṃ tīrthaṃ śucīnāṃ hṛdayaṃ śuciḥ /
MBh, 12, 186, 17.1 tīrthānāṃ hṛdayaṃ tīrthaṃ śucīnāṃ hṛdayaṃ śuciḥ /
MBh, 12, 192, 34.1 tasmin evātha kāle tu tīrthayātrām upāgataḥ /
MBh, 12, 193, 10.2 nadyaḥ śailāḥ samudrāśca tīrthāni vividhāni ca //
MBh, 12, 226, 13.1 gṛham āvasato hyasya nānyat tīrthaṃ pratigrahāt /
MBh, 12, 242, 13.2 satyatīrthānṛtakṣobhāṃ krodhapaṅkāṃ saridvarām //
MBh, 12, 255, 36.1 asminn evātmatīrthe na paśavaḥ prāpnuyuḥ sukham /
MBh, 12, 255, 39.2 jājale tīrtham ātmaiva mā sma deśātithir bhava //
MBh, 12, 262, 4.3 dhanānām eṣa vai panthāstīrtheṣu pratipādanam //
MBh, 12, 274, 16.1 gaṅgā ca saritāṃ śreṣṭhā sarvatīrthajalodbhavā /
MBh, 12, 287, 34.1 śarīragṛhasaṃsthasya śaucatīrthasya dehinaḥ /
MBh, 12, 306, 101.2 tena tīrthāni yajñāśca sevitavyā vipaścitā //
MBh, 12, 312, 18.2 puṇyāni caiva tīrthāni so 'tikramya tathādhvanaḥ //
MBh, 12, 316, 53.2 akartāram amūrtaṃ ca bhagavān āha tīrthavit //
MBh, 12, 329, 46.5 paścimasyāṃ diśi samudre hiraṇyasarastīrtham /
MBh, 12, 329, 46.7 athāgacchat somastatra hiraṇyasarastīrtham /
MBh, 12, 329, 46.10 tatra cāvabhāsitastīrthe yadā somastadāprabhṛti tīrthaṃ tat prabhāsam iti nāmnā khyātaṃ babhūva /
MBh, 12, 329, 46.10 tatra cāvabhāsitastīrthe yadā somastadāprabhṛti tīrthaṃ tat prabhāsam iti nāmnā khyātaṃ babhūva /
MBh, 12, 331, 7.1 sarvāśramābhigamanaṃ sarvatīrthāvagāhanam /
MBh, 12, 345, 1.2 sa vanāni vicitrāṇi tīrthāni ca sarāṃsi ca /
MBh, 13, 9, 24.1 mahaddhi bharataśreṣṭha brāhmaṇastīrtham ucyate /
MBh, 13, 10, 57.2 tīrthāni cābhigatvā vai dānāni vividhāni ca //
MBh, 13, 18, 36.1 tīrthābhiṣekaṃ saphalaṃ tvam avighnena cāpsyasi /
MBh, 13, 20, 4.1 aśoke vimale tīrthe snātvā tarpya ca devatāḥ /
MBh, 13, 26, 1.2 tīrthānāṃ darśanaṃ śreyaḥ snānaṃ ca bharatarṣabha /
MBh, 13, 26, 2.1 pṛthivyāṃ yāni tīrthāni puṇyāni bharatarṣabha /
MBh, 13, 26, 3.2 imam aṅgirasā proktaṃ tīrthavaṃśaṃ mahādyute /
MBh, 13, 26, 5.1 asti me bhagavan kaścit tīrthebhyo dharmasaṃśayaḥ /
MBh, 13, 26, 6.1 upaspṛśya phalaṃ kiṃ syāt teṣu tīrtheṣu vai mune /
MBh, 13, 26, 32.1 naimiṣe svargatīrthe ca upaspṛśya jitendriyaḥ /
MBh, 13, 26, 34.1 gaṅgāyamunayostīrthe tathā kālaṃjare girau /
MBh, 13, 26, 35.1 daśa tīrthasahasrāṇi tisraḥ koṭyastathāparāḥ /
MBh, 13, 26, 37.2 vaivasvatasya tīrthe ca tīrthabhūto bhavennaraḥ //
MBh, 13, 26, 37.2 vaivasvatasya tīrthe ca tīrthabhūto bhavennaraḥ //
MBh, 13, 26, 60.1 kāmaṃ krodhaṃ ca lobhaṃ ca yo jitvā tīrtham āvaset /
MBh, 13, 26, 60.2 na tena kiṃcinna prāptaṃ tīrthābhigamanād bhavet //
MBh, 13, 26, 61.1 yānyagamyāni tīrthāni durgāṇi viṣamāṇi ca /
MBh, 13, 26, 61.2 manasā tāni gamyāni sarvatīrthasamāsataḥ //
MBh, 13, 55, 33.2 tīrthayātrāṃ gamiṣyāmi purā kālo 'tivartate //
MBh, 13, 56, 18.2 abhyanujñāya nṛpatiṃ tīrthayātrāṃ yayau tadā //
MBh, 13, 65, 34.1 aṭavīparvatāścaiva nadītīrthāni yāni ca /
MBh, 13, 70, 49.2 tīrthāvāptir goprayuktapradāne pāpotsargaḥ kapilāyāḥ pradāne //
MBh, 13, 70, 52.2 apyekāṃ vā sādhave brāhmaṇāya sāsyāmuṣmin puṇyatīrthā nadī vai //
MBh, 13, 74, 28.1 dhāraṇaṃ sarvavedānāṃ sarvatīrthāvagāhanam /
MBh, 13, 82, 40.1 vrataiśca vividhaiḥ puṇyaistathā tīrthānusevanāt /
MBh, 13, 90, 23.1 ye ca puṇyeṣu tīrtheṣu abhiṣekakṛtaśramāḥ /
MBh, 13, 92, 2.2 tarpaṇaṃ cāpyakurvanta tīrthāmbhobhir yatavratāḥ //
MBh, 13, 96, 1.3 yad vṛttaṃ tīrthayātrāyāṃ śapathaṃ prati tacchṛṇu //
MBh, 13, 96, 3.2 carāma sarve pṛthivīṃ puṇyatīrthāṃ tannaḥ kāryaṃ hanta gacchāma sarve //
MBh, 13, 96, 6.2 tīrthāni sarvāṇi parikramanto māghyāṃ yayuḥ kauśikīṃ puṇyatīrthām //
MBh, 13, 96, 6.2 tīrthāni sarvāṇi parikramanto māghyāṃ yayuḥ kauśikīṃ puṇyatīrthām //
MBh, 13, 96, 7.1 sarveṣu tīrtheṣvatha dhūtapāpā jagmustato brahmasaraḥ supuṇyam /
MBh, 13, 96, 7.2 devasya tīrthe jalam agnikalpā vigāhya te bhuktabisaprasūnāḥ //
MBh, 13, 96, 51.1 prayayuste tato bhūyastīrthāni vanagocarāḥ /
MBh, 13, 96, 51.2 puṇyatīrtheṣu ca tathā gātrāṇyāplāvayanti te //
MBh, 13, 105, 44.2 manasvinastīrthayātrāparāyaṇās te tatra modanti gavāṃ vimāne //
MBh, 13, 105, 45.2 puṇyaṃ ca naimiṣaṃ tīrthaṃ bāhudāṃ karatoyinīm //
MBh, 13, 107, 96.1 aṅguṣṭhasyāntarāle ca brāhmaṃ tīrtham udāhṛtam /
MBh, 13, 107, 96.2 kaniṣṭhikāyāḥ paścāt tu devatīrtham ihocyate //
MBh, 13, 107, 101.1 sve sve tīrthe samācamya kārye samupakalpite /
MBh, 13, 107, 104.1 sarvaśauceṣu brāhmeṇa tīrthena samupaspṛśet /
MBh, 13, 111, 1.2 yad varaṃ sarvatīrthānāṃ tad bravīhi pitāmaha /
MBh, 13, 111, 2.2 sarvāṇi khalu tīrthāni guṇavanti manīṣiṇām /
MBh, 13, 111, 2.3 yat tu tīrthaṃ ca śaucaṃ ca tanme śṛṇu samāhitaḥ //
MBh, 13, 111, 3.2 snātavyaṃ mānase tīrthe sattvam ālambya śāśvatam //
MBh, 13, 111, 4.1 tīrthaśaucam anarthitvamārdavaṃ satyam ārjavam /
MBh, 13, 111, 5.2 śucayastīrthabhūtāste ye bhaikṣam upabhuñjate //
MBh, 13, 111, 6.1 tattvavit tvanahaṃbuddhistīrthaṃ paramam ucyate /
MBh, 13, 111, 8.2 śaucena vṛttaśaucārthāste tīrthāḥ śucayaśca te //
MBh, 13, 111, 12.1 vṛttaśaucaṃ manaḥśaucaṃ tīrthaśaucaṃ paraṃ hitam /
MBh, 13, 111, 13.2 snātā ye mānase tīrthe tajjñāḥ kṣetrajñadarśinaḥ //
MBh, 13, 111, 15.1 śarīrasthāni tīrthāni proktānyetāni bhārata /
MBh, 13, 111, 15.2 pṛthivyāṃ yāni tīrthāni puṇyāni śṛṇu tānyapi //
MBh, 13, 111, 17.1 prārthanāccaiva tīrthasya snānācca pitṛtarpaṇāt /
MBh, 13, 111, 17.2 dhunanti pāpaṃ tīrtheṣu pūtā yānti divaṃ sukham //
MBh, 13, 111, 19.1 manasaśca pṛthivyāśca puṇyatīrthāstathāpare /
MBh, 13, 111, 21.1 evaṃ śarīraśaucena tīrthaśaucena cānvitaḥ /
MBh, 13, 117, 39.1 sarvayajñeṣu vā dānaṃ sarvatīrtheṣu cāplutam /
MBh, 13, 126, 48.2 anubhūtaṃ munigaṇaistīrthayātrāparāyaṇaiḥ //
MBh, 13, 127, 24.1 bibhratī kalaśaṃ raukmaṃ sarvatīrthajalodbhavam /
MBh, 13, 134, 12.1 imāstu nadyo deveśa sarvatīrthodakair yutāḥ /
MBh, 13, 134, 17.1 tathā devanadī ceyaṃ sarvatīrthābhisaṃvṛtā /
MBh, 13, 148, 22.1 tīrthānāṃ guravastīrthaṃ śucīnāṃ hṛdayaṃ śuci /
MBh, 13, 148, 22.1 tīrthānāṃ guravastīrthaṃ śucīnāṃ hṛdayaṃ śuci /
MBh, 13, 151, 14.2 sindhuśca devikā caiva puṣkaraṃ tīrtham eva ca //
MBh, 13, 151, 19.1 puṇyatīrthaiśca kalilaṃ kurukṣetraṃ prakīrtitam /
MBh, 13, 151, 23.1 nandā cāparanandā ca tathā tīrthaṃ mahāhradam /
MBh, 13, 153, 40.1 vāsudevena tīrthena putra saṃśāmya pāṇḍavaiḥ /
MBh, 15, 25, 5.1 tathaivānye pṛthak sarve tīrtheṣvāplutya bhārata /
MBh, 15, 45, 5.3 paridṛṣṭāni tīrthāni gaṅgā caiva mayā nṛpa //
MBh, 16, 3, 21.2 ājñāpayāmāsa tadā tīrthayātrām ariṃdama //
MBh, 16, 3, 22.2 tīrthayātrā samudre vaḥ kāryeti puruṣarṣabhāḥ //
MBh, 16, 4, 5.2 uccair jahrur apsaraso divāniśaṃ vācaścocur gamyatāṃ tīrthayātrā //
MBh, 16, 4, 6.2 sāntaḥpurāstadā tīrthayātrām aicchannararṣabhāḥ //
MBh, 16, 6, 8.2 vāditrarathaghoṣaughāṃ veśmatīrthamahāgrahām //