Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Tīrthas

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9141
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
janamejaya uvāca / (1.1) Par.?
katham ārṣṭiṣeṇo bhagavān vipulaṃ taptavāṃstapaḥ / (1.2) Par.?
sindhudvīpaḥ kathaṃ cāpi brāhmaṇyaṃ labdhavāṃstadā // (1.3) Par.?
devāpiśca kathaṃ brahman viśvāmitraśca sattama / (2.1) Par.?
tanmamācakṣva bhagavan paraṃ kautūhalaṃ hi me // (2.2) Par.?
vaiśaṃpāyana uvāca / (3.1) Par.?
purā kṛtayuge rājann ārṣṭiṣeṇo dvijottamaḥ / (3.2) Par.?
vasan gurukule nityaṃ nityam adhyayane rataḥ // (3.3) Par.?
tasya rājan gurukule vasato nityam eva ha / (4.1) Par.?
samāptiṃ nāgamad vidyā nāpi vedā viśāṃ pate // (4.2) Par.?
sa nirviṇṇastato rājaṃstapastepe mahātapāḥ / (5.1) Par.?
tato vai tapasā tena prāpya vedān anuttamān // (5.2) Par.?
sa vidvān vedayuktaśca siddhaścāpy ṛṣisattamaḥ / (6.1) Par.?
tatra tīrthe varān prādāt trīn eva sumahātapāḥ // (6.2) Par.?
asmiṃstīrthe mahānadyā adyaprabhṛti mānavaḥ / (7.1) Par.?
āpluto vājimedhasya phalaṃ prāpnoti puṣkalam // (7.2) Par.?
adyaprabhṛti naivātra bhayaṃ vyālād bhaviṣyati / (8.1) Par.?
api cālpena yatnena phalaṃ prāpsyati puṣkalam // (8.2) Par.?
evam uktvā mahātejā jagāma tridivaṃ muniḥ / (9.1) Par.?
evaṃ siddhaḥ sa bhagavān ārṣṭiṣeṇaḥ pratāpavān // (9.2) Par.?
tasminn eva tadā tīrthe sindhudvīpaḥ pratāpavān / (10.1) Par.?
devāpiśca mahārāja brāhmaṇyaṃ prāpatur mahat // (10.2) Par.?
tathā ca kauśikastāta taponityo jitendriyaḥ / (11.1) Par.?
tapasā vai sutaptena brāhmaṇatvam avāptavān // (11.2) Par.?
gādhir nāma mahān āsīt kṣatriyaḥ prathito bhuvi / (12.1) Par.?
tasya putro 'bhavad rājan viśvāmitraḥ pratāpavān // (12.2) Par.?
sa rājā kauśikastāta mahāyogyabhavat kila / (13.1) Par.?
sa putram abhiṣicyātha viśvāmitraṃ mahātapāḥ // (13.2) Par.?
dehanyāse manaścakre tam ūcuḥ praṇatāḥ prajāḥ / (14.1) Par.?
na gantavyaṃ mahāprājña trāhi cāsmānmahābhayāt // (14.2) Par.?
evam uktaḥ pratyuvāca tato gādhiḥ prajāstadā / (15.1) Par.?
viśvasya jagato goptā bhaviṣyati suto mama // (15.2) Par.?
ityuktvā tu tato gādhir viśvāmitraṃ niveśya ca / (16.1) Par.?
jagāma tridivaṃ rājan viśvāmitro 'bhavannṛpaḥ / (16.2) Par.?
na ca śaknoti pṛthivīṃ yatnavān api rakṣitum // (16.3) Par.?
tataḥ śuśrāva rājā sa rākṣasebhyo mahābhayam / (17.1) Par.?
niryayau nagarāccāpi caturaṅgabalānvitaḥ // (17.2) Par.?
sa gatvā dūram adhvānaṃ vasiṣṭhāśramam abhyayāt / (18.1) Par.?
tasya te sainikā rājaṃścakrustatrānayān bahūn // (18.2) Par.?
tatastu bhagavān vipro vasiṣṭho ''śramam abhyayāt / (19.1) Par.?
dadṛśe ca tataḥ sarvaṃ bhajyamānaṃ mahāvanam // (19.2) Par.?
tasya kruddho mahārāja vasiṣṭho munisattamaḥ / (20.1) Par.?
sṛjasva śabarān ghorān iti svāṃ gām uvāca ha // (20.2) Par.?
tathoktā sāsṛjad dhenuḥ puruṣān ghoradarśanān / (21.1) Par.?
te ca tad balam āsādya babhañjuḥ sarvatodiśam // (21.2) Par.?
tad dṛṣṭvā vidrutaṃ sainyaṃ viśvāmitrastu gādhijaḥ / (22.1) Par.?
tapaḥ paraṃ manyamānastapasyeva mano dadhe // (22.2) Par.?
so 'smiṃstīrthavare rājan sarasvatyāḥ samāhitaḥ / (23.1) Par.?
niyamaiścopavāsaiśca karśayan deham ātmanaḥ // (23.2) Par.?
jalāhāro vāyubhakṣaḥ parṇāhāraśca so 'bhavat / (24.1) Par.?
tathā sthaṇḍilaśāyī ca ye cānye niyamāḥ pṛthak // (24.2) Par.?
asakṛt tasya devāstu vratavighnaṃ pracakrire / (25.1) Par.?
na cāsya niyamād buddhir apayāti mahātmanaḥ // (25.2) Par.?
tataḥ pareṇa yatnena taptvā bahuvidhaṃ tapaḥ / (26.1) Par.?
tejasā bhāskarākāro gādhijaḥ samapadyata // (26.2) Par.?
tapasā tu tathā yuktaṃ viśvāmitraṃ pitāmahaḥ / (27.1) Par.?
amanyata mahātejā varado varam asya tat // (27.2) Par.?
sa tu vavre varaṃ rājan syām ahaṃ brāhmaṇastviti / (28.1) Par.?
tatheti cābravīd brahmā sarvalokapitāmahaḥ // (28.2) Par.?
sa labdhvā tapasogreṇa brāhmaṇatvaṃ mahāyaśāḥ / (29.1) Par.?
vicacāra mahīṃ kṛtsnāṃ kṛtakāmaḥ suropamaḥ // (29.2) Par.?
tasmiṃstīrthavare rāmaḥ pradāya vividhaṃ vasu / (30.1) Par.?
payasvinīstathā dhenūr yānāni śayanāni ca // (30.2) Par.?
tathā vastrāṇyalaṃkāraṃ bhakṣyaṃ peyaṃ ca śobhanam / (31.1) Par.?
adadānmudito rājan pūjayitvā dvijottamān // (31.2) Par.?
yayau rājaṃstato rāmo bakasyāśramam antikāt / (32.1) Par.?
yatra tepe tapastīvraṃ dālbhyo baka iti śrutiḥ // (32.2) Par.?
Duration=0.098773956298828 secs.