Occurrences

Kūrmapurāṇa

Kūrmapurāṇa
KūPur, 1, 1, 98.1 tīrthānyarkādisaṃsthānaṃ pṛthivyāyāmavistare /
KūPur, 1, 2, 63.2 ārjavaṃ cānasūyā ca tīrthānusaraṇaṃ tathā //
KūPur, 1, 10, 51.1 namastārāya tīrthāya namo yogarddhihetave /
KūPur, 1, 13, 24.1 sa kṛtvā tīrthasaṃsevāṃ svādhyāye tapasi sthitaḥ /
KūPur, 1, 24, 20.1 upaspṛśyātha bhāvena tīrthe tīrthe sa yādavaḥ /
KūPur, 1, 24, 20.1 upaspṛśyātha bhāvena tīrthe tīrthe sa yādavaḥ /
KūPur, 1, 28, 16.2 vedavikrayiṇaścānye tīrthavikrayiṇaḥ pare //
KūPur, 1, 29, 10.2 tīrthayātrāṃ tathā kecidanye cendriyanigraham //
KūPur, 1, 29, 24.1 uttamaṃ sarvatīrthānāṃ sthānānāmuttamaṃ ca tat /
KūPur, 1, 29, 25.1 sthānāntaraṃ pavitrāṇi tīrthānyāyatanāni ca /
KūPur, 1, 31, 2.2 piśācamocane tīrthe pūjayāmāsa śūlinam //
KūPur, 1, 33, 1.2 tataḥ sarvāṇi guhyāni tīrthānyāyatanāni ca /
KūPur, 1, 33, 2.1 prayāgaṃ paramaṃ tīrthaṃ prayāgādadhikaṃ śubham /
KūPur, 1, 33, 2.2 viśvarūpaṃ tathā tīrthaṃ tālatīrtham anuttamam //
KūPur, 1, 33, 3.1 ākāśākhyaṃ mahātīrthaṃ tīrthaṃ caivārṣabhaṃ param /
KūPur, 1, 33, 3.1 ākāśākhyaṃ mahātīrthaṃ tīrthaṃ caivārṣabhaṃ param /
KūPur, 1, 33, 3.2 svarnīlaṃ ca mahātīrthaṃ gaurītīrthamanuttamam //
KūPur, 1, 33, 4.1 prājāpatyaṃ tathā tīrthaṃ svargadvāraṃ tathaiva ca /
KūPur, 1, 33, 4.2 jambukeśvaramityuktaṃ dharmākhyaṃ tīrthamuttamam //
KūPur, 1, 33, 5.1 gayātīrthaṃ mahātīrthaṃ tīrthaṃ caiva mahānadī /
KūPur, 1, 33, 5.1 gayātīrthaṃ mahātīrthaṃ tīrthaṃ caiva mahānadī /
KūPur, 1, 33, 5.1 gayātīrthaṃ mahātīrthaṃ tīrthaṃ caiva mahānadī /
KūPur, 1, 33, 5.2 nārāyaṇaṃ paraṃ tīrthaṃ vāyutīrthamanuttamam //
KūPur, 1, 33, 6.1 jñānatīrthaṃ paraṃ guhyaṃ vārāhaṃ tīrthamuttamam /
KūPur, 1, 33, 6.2 yamatīrthaṃ mahāpuṇyaṃ tīrthaṃ saṃvartakaṃ śubham //
KūPur, 1, 33, 8.2 ghaṭotkacaṃ tīrthavaraṃ śrītīrthaṃ ca pitāmaham //
KūPur, 1, 33, 9.1 gaṅgātīrthaṃ tu deveśaṃ yayātestīrthamuttamam /
KūPur, 1, 33, 13.1 bhūteśvaraṃ tathā tīrthaṃ tīrthaṃ dharmasamudbhavam /
KūPur, 1, 33, 13.1 bhūteśvaraṃ tathā tīrthaṃ tīrthaṃ dharmasamudbhavam /
KūPur, 1, 33, 13.2 gandharvatīrthaṃ paramaṃ vāhneyaṃ tīrthamuttamam //
KūPur, 1, 33, 15.1 kedāratīrthamugrākhyaṃ kālañjaramanuttamam /
KūPur, 1, 33, 16.1 laukikākhyaṃ mahātīrthaṃ tīrthaṃ caiva vṛṣadhvajam /
KūPur, 1, 33, 16.1 laukikākhyaṃ mahātīrthaṃ tīrthaṃ caiva vṛṣadhvajam /
KūPur, 1, 33, 16.2 hiraṇyagarbhaṃ goprekṣyaṃ tīrthaṃ caiva vṛṣadhvajam //
KūPur, 1, 33, 17.2 trilocanaṃ mahātīrthaṃ lolārkaṃ cottarāhvayam //
KūPur, 1, 33, 18.1 kapālamocanaṃ tīrthaṃ brahmahatyāvināśanam /
KūPur, 1, 33, 19.1 evamādīni tīrthāni prādhānyāt kathitāni tu /
KūPur, 1, 33, 19.2 na śakyaṃ vistarād vaktuṃ tīrthasaṃkhyā dvijottamāḥ //
KūPur, 1, 33, 20.1 teṣu sarveṣu tīrtheṣu snātvābhyarcya pinākinam /
KūPur, 1, 34, 2.1 yāni tīrthāni tatraiva viśrutāni mahānti vai /
KūPur, 1, 34, 21.2 bahūnyanyāni tīrthāni sarvapāpāpahāni tu //
KūPur, 1, 34, 27.1 darśanāt tasya tīrthasya nāmasaṃkīrtanādapi /
KūPur, 1, 34, 36.1 tadeva smarate tīrthaṃ smaraṇāt tatra gacchati /
KūPur, 1, 34, 43.2 niṣphalaṃ tasya tat tīrthaṃ yāvat tatphalamaśnute //
KūPur, 1, 34, 44.1 atastīrthe na gṛhṇīyāt puṇyeṣvāyataneṣu ca /
KūPur, 1, 35, 1.2 kathayiṣyāmi te vatsa tīrthayātrāvidhikramam /
KūPur, 1, 35, 2.1 prayāgatīrthayātrārtho yaḥ prayāti naraḥ kvacit /
KūPur, 1, 35, 5.2 niṣphalaṃ tasya tat tīrthaṃ tasmād yānaṃ vivarjayet //
KūPur, 1, 35, 14.1 daśa tīrthasahasrāṇi ṣaṣṭikoṭyastathāpare /
KūPur, 1, 35, 14.2 teṣāṃ sānnidhyamatraiva tīrthānāṃ kurunandana //
KūPur, 1, 35, 17.1 evaṃ dṛṣṭvā tu tat tīrthaṃ prayāgaṃ paramaṃ padam /
KūPur, 1, 35, 23.2 haṃsaprapatanaṃ nāma tīrthaṃ trailokyaviśrutam //
KūPur, 1, 35, 29.1 yatra gaṅgā mahābhāgā bahutīrthatapovanā /
KūPur, 1, 35, 32.1 tīrthānāṃ paramaṃ tīrthaṃ nadīnāṃ paramā nadī /
KūPur, 1, 35, 32.1 tīrthānāṃ paramaṃ tīrthaṃ nadīnāṃ paramā nadī /
KūPur, 1, 35, 36.1 kṛte yuge tu tīrthāni tretāyāṃ puṣkaraṃ param /
KūPur, 1, 36, 1.2 ṣaṣṭistīrthasahasrāṇi ṣaṣṭistīrthaśatāni ca /
KūPur, 1, 36, 1.2 ṣaṣṭistīrthasahasrāṇi ṣaṣṭistīrthaśatāni ca /
KūPur, 1, 36, 5.2 sa bhuktvā vipulān bhogāṃstat tīrthaṃ bhajate punaḥ //
KūPur, 1, 36, 10.2 bhuktvā tu vipulān bhogāṃstat tīrthaṃ bhajate punaḥ //
KūPur, 1, 36, 13.2 bhuktvā tu vipulān bhogāṃstat tīrthaṃ bhajate punaḥ //
KūPur, 1, 36, 14.2 ṛṇapramocanaṃ nāma tīrthaṃ tu paramaṃ smṛtam //
KūPur, 1, 37, 4.2 paścime dharmarājasya tīrthaṃ tvanarakaṃ smṛtam /
KūPur, 1, 37, 6.1 daśa tīrthasahasrāṇi triṃśatkoṭyastathāparāḥ /
KūPur, 1, 37, 7.1 tisraḥ koṭyo 'rdhakoṭī ca tīrthānāṃ vāyurabravīt /
KūPur, 1, 37, 9.2 āste vaṭeśvaro nityaṃ tat tīrthaṃ tat tapovanam //
KūPur, 1, 37, 13.1 yaścedaṃ śṛṇuyānnityaṃ tīrthaṃ puṇyaṃ sadā śuciḥ /
KūPur, 1, 37, 14.1 prāpyante tāni tīrthāni sadbhiḥ śiṣṭānudarśibhiḥ /
KūPur, 1, 37, 14.2 snāhi tīrtheṣu kauravya na ca vakramatirbhava //
KūPur, 1, 37, 15.2 tīrthāni kathayāmāsa pṛthivyāṃ yāni kānicit //
KūPur, 1, 44, 20.3 tīrthayātrāparā nityaṃ ye ca loke 'ghamarṣiṇaḥ //
KūPur, 1, 51, 10.3 tīrthe kāyāvatāre syād deveśo nakulīśvaraḥ //
KūPur, 2, 13, 16.2 antarāṅguṣṭhadeśinyaḥ pitṝṇāṃ tīrthamuttamam //
KūPur, 2, 13, 18.2 tadeva saumikaṃ tīrthametajjñātvā na muhyati //
KūPur, 2, 13, 19.1 brāhmeṇaiva tu tīrthena dvijo nityamupaspṛśet /
KūPur, 2, 13, 39.2 na kṣetre na bile vāpi na tīrthe na catuṣpathe //
KūPur, 2, 18, 16.1 ātmatīrthamiti khyātaṃ sevitaṃ brahmavādibhiḥ /
KūPur, 2, 18, 68.1 tato 'bhimantrya tat tīrtham āpohiṣṭhādimantrakaiḥ /
KūPur, 2, 18, 88.2 prācīnāvītī pitrye tu svena tīrthena bhāvataḥ //
KūPur, 2, 20, 36.1 evamādiṣu cānyeṣu tīrtheṣu pulineṣu ca /
KūPur, 2, 21, 2.2 tīrthaṃ taddhavyakavyānāṃ pradāne cātithiḥ smṛtaḥ //
KūPur, 2, 22, 15.1 nadītīreṣu tīrtheṣu svabhūmau caiva sānuṣu /
KūPur, 2, 22, 17.1 aṭavyaḥ parvatāḥ puṇyāstīrthānyāyatanāni ca /
KūPur, 2, 26, 55.1 prayāgādiṣu tīrtheṣu puṇyeṣvāyataneṣu ca /
KūPur, 2, 30, 24.1 kapālamocanaṃ nāma tīrthaṃ devasya śūlinaḥ /
KūPur, 2, 31, 97.1 tataḥ śarvāṇi guhyāni tīrthānyāyatanāni ca /
KūPur, 2, 31, 106.1 āgamya tīrthapravare snānaṃ kṛtvā vidhānataḥ /
KūPur, 2, 31, 110.2 kapālamocanaṃ tīrthaṃ sthāṇoḥ priyakaraṃ śubham //
KūPur, 2, 32, 20.2 puṇyatīrthābhigamanāt pṛthivyāṃ vātha niṣkṛtiḥ //
KūPur, 2, 32, 22.1 kuryādanaśanaṃ vipraḥ puṇyatīrthe samāhitaḥ /
KūPur, 2, 32, 23.2 tasmāt puṇyeṣu tīrtheṣu dahed vāpi svadehakam //
KūPur, 2, 32, 42.2 nadītīreṣu tīrtheṣu tasmāt pāpād vimucyate //
KūPur, 2, 33, 106.1 tapo japastīrthasevā devabrāhmaṇapūjanam /
KūPur, 2, 33, 107.1 yaḥ sarvapāpayukto 'pi puṇyatīrtheṣu mānavaḥ /
KūPur, 2, 33, 143.2 svadehaṃ puṇyatīrtheṣu tyaktvā mucyeta kilbiṣāt //
KūPur, 2, 33, 144.1 pṛthivyāṃ sarvatīrtheṣu snātvā puṇyeṣu vā dvijaḥ /
KūPur, 2, 34, 1.2 tīrthāni yāni loke 'smin viśrutāni mahānti ca /
KūPur, 2, 34, 2.2 śṛṇudhvaṃ kathayiṣye 'haṃ tīrthāni vividhāni ca /
KūPur, 2, 34, 4.2 prayāgaṃ prathitaṃ tīrthaṃ tasya māhātmyamīritam //
KūPur, 2, 34, 5.1 anyacca tīrthapravaraṃ kurūṇāṃ devavanditam /
KūPur, 2, 34, 7.1 gayātīrthaṃ paraṃ guhyaṃ pitṝṇāṃ cātivallabham /
KūPur, 2, 34, 16.1 anyacca tīrthapravaraṃ siddhāvāsamudāhṛtam /
KūPur, 2, 34, 18.1 tīrthaṃ traiyambakaṃ nāma sarvadevanamaskṛtam /
KūPur, 2, 34, 20.1 someśvaraṃ tīrthavaraṃ rudrasya parameṣṭhinaḥ /
KūPur, 2, 34, 21.1 tīrthānāṃ paramaṃ tīrthaṃ vijayaṃ nāma śobhanam /
KūPur, 2, 34, 21.1 tīrthānāṃ paramaṃ tīrthaṃ vijayaṃ nāma śobhanam /
KūPur, 2, 34, 23.1 anyacca tīrthapravaraṃ pūrvadeśe suśobhanam /
KūPur, 2, 34, 27.1 tīrthaṃ nārāyaṇasyānyannāmnā tu puruṣottamam /
KūPur, 2, 34, 29.1 tīrthānāṃ paramaṃ tīrthaṃ gokarṇaṃ nāma viśrutam /
KūPur, 2, 34, 29.1 tīrthānāṃ paramaṃ tīrthaṃ gokarṇaṃ nāma viśrutam /
KūPur, 2, 34, 36.1 anyat kokāmukhaṃ viṣṇostīrtham adbhutakarmaṇaḥ /
KūPur, 2, 34, 37.1 śālagrāmaṃ mahātīrthaṃ viṣṇoḥ prītivivardhanam /
KūPur, 2, 34, 39.1 tīrthaṃ trailokyavikhyātaṃ brahmaṇaḥ parameṣṭhinaḥ /
KūPur, 2, 34, 44.1 saptasārasvataṃ tīrthaṃ brahmādyaiḥ sevitaṃ param /
KūPur, 2, 34, 76.1 etat pavitramatulaṃ tīrthaṃ brahmarṣisevitam /
KūPur, 2, 35, 1.2 anyat pavitraṃ vipulaṃ tīrthaṃ trailokyaviśrutam /
KūPur, 2, 35, 8.1 etat sadeśādhyuṣitaṃ tīrthaṃ puṇyatamaṃ śubham /
KūPur, 2, 35, 9.1 anyacca tīrthapravaraṃ nāmnā madhuvanaṃ smṛtam /
KūPur, 2, 35, 11.1 kālañjaraṃ mahātīrthaṃ loke rudro maheśvaraḥ /
KūPur, 2, 35, 38.1 ityetat paramaṃ tīrthaṃ kālañjaramiti śrutam /
KūPur, 2, 36, 8.1 tīrthaṃ plakṣāvataraṇaṃ sarvapāpavināśanam /
KūPur, 2, 36, 9.1 anyaṃ magadharājasya tīrthaṃ svargagatipradam /
KūPur, 2, 36, 10.1 tīrthaṃ kanakhalaṃ puṇyaṃ mahāpātakanāśanam /
KūPur, 2, 36, 13.1 anyacca tīrthapravaraṃ nāmnā śrīparvataṃ śubham /
KūPur, 2, 36, 17.1 dvijātīnāṃ tu kathitaṃ tīrthānāmiha sevanam /
KūPur, 2, 36, 17.3 alolupo brahmacārī tīrthānāṃ phalamāpnuyāt //
KūPur, 2, 36, 18.1 svāmitīrthaṃ mahātīrthaṃ triṣu lokeṣu viśrutam /
KūPur, 2, 36, 21.2 tīrthaṃ tatra bhaved vastuṃ mṛtānāṃ svargatirdhruvā //
KūPur, 2, 36, 23.1 devikāyāṃ vṛṣo nāma tīrthaṃ siddhaniṣevitam /
KūPur, 2, 36, 24.1 daśāśvamedhikaṃ tīrthaṃ sarvapāpavināśanam /
KūPur, 2, 36, 25.1 puṇḍarīkaṃ mahātīrthaṃ brāhmaṇairupasevitam /
KūPur, 2, 36, 26.1 tīrthebhyaḥ paramaṃ tīrthaṃ brahmatīrthamiti śrutam /
KūPur, 2, 36, 26.1 tīrthebhyaḥ paramaṃ tīrthaṃ brahmatīrthamiti śrutam /
KūPur, 2, 36, 27.2 vyāsatīrthaṃ paraṃ tīrthaṃ mainākaṃ ca nagottamam /
KūPur, 2, 36, 32.1 kāśyapasya mahātīrthaṃ kālasarpiriti śrutam /
KūPur, 2, 36, 34.1 tīrthaṃ dvijātibhirjuṣṭaṃ nāmnā vai kurujāṅgalam /
KūPur, 2, 36, 35.1 vaitaraṇyāṃ mahātīrthe svarṇavedyāṃ tathaiva ca /
KūPur, 2, 36, 39.1 nāmnā kanakanandeti tīrthaṃ trailokyaviśrutam /
KūPur, 2, 36, 48.2 mahādevapriyaṃ tīrthaṃ pāvanaṃ tad viśeṣataḥ /
KūPur, 2, 36, 54.1 saṃsmaranti ca ye tīrthaṃ deśāntaragatā janāḥ /
KūPur, 2, 36, 57.2 tatra saṃnihitā gaṅgā tīrthānyāyatanāni ca //
KūPur, 2, 38, 1.3 narmadā lokavikhyātā tīrthānāmuttamā nadī //
KūPur, 2, 38, 3.3 māhātmyaṃ ca prayāgasya tīrthāni vividhāni ca //
KūPur, 2, 38, 4.1 narmadā sarvatīrthānāṃ mukhyā hi bhavateritā /
KūPur, 2, 38, 13.1 ṣaṣṭitīrthasahasrāṇi ṣaṣṭikoṭyastathaiva ca /
KūPur, 2, 38, 25.2 tatra koṭiśataṃ sāgraṃ tīrthānāṃ tu yudhiṣṭhira //
KūPur, 2, 38, 26.1 tasmiṃstīrthe tu ye vṛkṣāḥ patitāḥ kālaparyayāt /
KūPur, 2, 38, 27.2 tatra tīrthe naraḥ snātvā viśalyo bhavati kṣaṇāt //
KūPur, 2, 38, 29.1 anāśakaṃ tu yaḥ kuryāt tasmiṃstīrthe narādhipa /
KūPur, 2, 38, 35.1 jāleśvaraṃ tīrthavaraṃ sarvapāpavināśanam /
KūPur, 2, 39, 4.1 uttare caiva tatkūle tīrthaṃ trailokyaviśrutam /
KūPur, 2, 39, 5.1 tato gaccheta rājendra tīrthamāmrātakeśvaram /
KūPur, 2, 39, 16.1 nāradasya tu tatraiva tīrthaṃ paramaśobhanam /
KūPur, 2, 39, 22.1 tasmiṃs tīrthe tu rājendra kapilāṃ yaḥ prayacchati /
KūPur, 2, 39, 26.1 pradakṣiṇaṃ tu yaḥ kuryāt tasmiṃstīrthe yudhiṣṭhira /
KūPur, 2, 39, 36.1 narmadāyottare kūle tīrthaṃ paramaśobhanam /
KūPur, 2, 39, 37.2 tasya tīrthaprabhāveṇa labhate cākṣayaṃ phalam //
KūPur, 2, 39, 45.1 ayodhyāṃ tu samāsādya tīrthaṃ śakrasya viśrutam /
KūPur, 2, 39, 48.1 yastu cāndrāyaṇaṃ kuryāt tatra tīrthe samāhitaḥ /
KūPur, 2, 39, 52.2 tatra tīrthaṃ samutpannaṃ viṣṇuśrīko bhavediha /
KūPur, 2, 39, 53.1 narmadādakṣiṇe kūle tīrthaṃ paramaśobhanam /
KūPur, 2, 39, 54.1 tasmiṃstīrthe naraḥ snātvā upavāsaparāyaṇaḥ /
KūPur, 2, 39, 64.2 nāsti tena samaṃ tīrthaṃ narmadāyāṃ yudhiṣṭhira //
KūPur, 2, 39, 71.1 śuklatīrthāt paraṃ tīrthaṃ na bhūtaṃ na bhaviṣyati /
KūPur, 2, 39, 74.1 śuklatīrthaṃ mahātīrthamṛṣisiddhaniṣevitam /
KūPur, 2, 39, 76.2 etat tīrthaprabhāveṇa sarvaṃ bhavati cākṣayam //
KūPur, 2, 39, 77.2 udvādayati yastīrthe tasya puṇyaphalaṃ śṛṇu //
KūPur, 2, 39, 82.1 tato gaccheta rājendra tīrthaṃ kārṇāṭikeśvaram /
KūPur, 2, 39, 85.1 tato gaccheta rājendra tīrthaṃ tvanarakaṃ śubham /
KūPur, 2, 39, 86.1 tasmiṃstīrthe tu rājendra svānyasthīni vinikṣipet /
KūPur, 2, 39, 97.2 daśāśvamedhikaṃ tīrthaṃ triṣu lokeṣu viśrutam //
KūPur, 2, 40, 9.3 tatra tīrthe naraḥ snātvā brahmahatyāṃ vyapohati //
KūPur, 2, 40, 10.1 tatra tīrthe tu rājendra prāṇatyāgaṃ karoti yaḥ /
KūPur, 2, 40, 18.1 tato gaccheta rājendra tīrthaṃ paitāmahaṃ śubham /
KūPur, 2, 40, 20.1 manoharaṃ tu tatraiva tīrthaṃ paramaśobhanam /
KūPur, 2, 40, 21.1 tato gaccheta rājendra mānasaṃ tīrthamuttamam /
KūPur, 2, 40, 22.1 svargabinduṃ tato gacchettīrthaṃ devanamaskṛtam /
KūPur, 2, 40, 24.3 asmiṃstīrthe mṛto rājan gāṇapatyamavāpnuyāt //
KūPur, 2, 40, 27.1 etat tīrthaṃ samāsādya yastu prāṇān parityajet /
KūPur, 2, 40, 28.1 jalapraveśaṃ yaḥ kuryāt tasmiṃstīrthe narādhipa /
KūPur, 2, 40, 29.2 tatra tīrthaṃ mahāpuṇyaṃ sarvapāpapraṇāśanam //
KūPur, 2, 40, 35.3 asya tīrthasya māhātmyānmucyate brahmahatyayā //
KūPur, 2, 40, 36.2 na śakyā vistarād vaktuṃ saṃkhyā tīrtheṣu pāṇḍava //
KūPur, 2, 41, 1.2 idaṃ trailokyavikhyātaṃ tīrthaṃ naimiṣam uttamam /
KūPur, 2, 41, 16.1 anyacca tīrthapravaraṃ jāpyeśvaramitiśrutam /
KūPur, 2, 42, 1.2 anyacca tīrthapravaraṃ japyeśvarasamīpataḥ /
KūPur, 2, 42, 3.1 anyacca tīrthapravaraṃ śaṅkarasyāmitaujasaḥ /
KūPur, 2, 42, 4.1 tīrthānāṃ ca paraṃ tīrthaṃ vitastā paramā nadī /
KūPur, 2, 42, 4.1 tīrthānāṃ ca paraṃ tīrthaṃ vitastā paramā nadī /
KūPur, 2, 42, 5.1 tīrthaṃ pañcatapaṃ nāma śaṃbhoramitatejasaḥ /
KūPur, 2, 42, 9.1 anyacca tīrthapravaraṃ kanyātīrthamiti śrutam /
KūPur, 2, 42, 10.2 tatra snātvā tīrthavare gosahasraphalaṃ labhet //
KūPur, 2, 42, 11.1 mahākālamiti khyātaṃ tīrthaṃ trailokyaviśrutam /
KūPur, 2, 42, 12.1 guhyād guhyatamaṃ tīrthaṃ nakulīśvaramuttamam /
KūPur, 2, 42, 17.1 sarveṣāmapi caiteṣāṃ tīrthānāṃ paramā purī /
KūPur, 2, 42, 20.1 yaḥ svadharmān parityajya tīrthasevāṃ karoti hi /
KūPur, 2, 42, 20.2 na tasya phalate tīrtham iha loke paratra ca //
KūPur, 2, 42, 21.2 prakuryāt tīrthasaṃsevāṃ ye cānye tādṛśā janāḥ //
KūPur, 2, 42, 22.1 sahāgnirvā sapatnīko gacchet tīrthāni yatnataḥ /
KūPur, 2, 42, 23.1 ṛṇāni trīṇyapākṛtya kuryād vā tīrthasevanam /
KūPur, 2, 42, 24.1 prāyaścittaprasaṅgena tīrthamāhātmyamīritam /
KūPur, 2, 44, 107.1 vārāṇasyāśca māhātmyaṃ tīrthānāṃ caiva varṇanam /
KūPur, 2, 44, 107.2 tīrthayātrā ca vyāsasya devyāścaivātha darśanam /
KūPur, 2, 44, 115.1 pativratāyāścākhyānaṃ tīrthānāṃ ca vinirṇayaḥ /
KūPur, 2, 44, 133.1 tīrthānāṃ paramaṃ tīrthaṃ tapasāṃ ca paraṃ tapaḥ /
KūPur, 2, 44, 133.1 tīrthānāṃ paramaṃ tīrthaṃ tapasāṃ ca paraṃ tapaḥ /