Occurrences

Haribhaktivilāsa

Haribhaktivilāsa
HBhVil, 1, 19.1 śaṅkhāmbutīrthaṃ tulasīpūjā tanmṛttikādi ca /
HBhVil, 2, 28.2 sattīrthe'rkavidhugrāse tantudāmanaparvaṇoḥ /
HBhVil, 2, 33.2 na tīrthaṃ na vrataṃ homo na snānaṃ na japakriyā /
HBhVil, 2, 65.1 kumbhaṃ ca vidhinā tīrthāmbunā śuddhena pūrayet /
HBhVil, 2, 129.1 saritaḥ sāgarāḥ śailās tīrthāni jaladā nadāḥ /
HBhVil, 2, 233.1 japtāḥ syuḥ puṣkare tīrthe prayāge sindhusāgare /
HBhVil, 2, 247.2 candrasūryagrahe tīrthe siddhakṣetre śivālaye /
HBhVil, 3, 14.2 tīrthāny apy abhilaṣyanti sadācārasamāgamam //
HBhVil, 3, 33.2 sarvatīrthābhiṣekaṃ vai bahir antarviśodhanam //
HBhVil, 3, 34.3 gaṅgādisarvatīrtheṣu snāto bhavati putraka //
HBhVil, 3, 62.2 deveṣu yajñeṣu tapaḥsu caiva dāneṣu tīrtheṣu vrateṣu caiva /
HBhVil, 3, 66.2 vidyātapaḥprāṇanirodhamaitrī tīrthābhiṣekavratadānajapyaiḥ /
HBhVil, 3, 120.2 kintv asya bahubhis tīrthaiḥ kiṃ tasya bahubhir vrataiḥ /
HBhVil, 3, 152.2 kīrtayan kṛṣṇanāmāni tīrthaṃ gacched anantaram //
HBhVil, 3, 155.1 gatvā tīrthādikaṃ tatra nikṣipya snānasādhanam /
HBhVil, 3, 159.2 na vartmani na nadyāditīrtheṣu puruṣarṣabha //
HBhVil, 3, 191.2 brāhmaṇo brahmatīrthena dṛṣṭipūtanābhir ācamet //
HBhVil, 3, 259.1 atha tīrthagatas tatra dhautavastraṃ kuśāṃs tathā /
HBhVil, 3, 261.2 gaṅgādismaraṇaṃ kṛtvā tīrthāyārghyaṃ samarpayet //
HBhVil, 3, 263.1 imaṃ mantraṃ samuccārya tīrthasnānaṃ samācaret /
HBhVil, 3, 263.2 anyathā tatphalasyārdhaṃ tīrtheśo harati svayam //
HBhVil, 3, 264.1 natvātha tīrthaṃ snānārtham anujñāṃ prārthayed imām /
HBhVil, 3, 264.3 dehi viṣṇo mamānujñāṃ tava tīrthaniṣevaṇe //
HBhVil, 3, 265.1 vidhivan mṛdam ādāya tīrthatoye praviśya ca /
HBhVil, 3, 266.1 digbandhaṃ vidhinācarya tīrthāni parikalpya ca /
HBhVil, 3, 270.2 prasiddheṣu ca tīrtheṣu yady anyasyābhidhāṃ smaret /
HBhVil, 3, 270.3 snātakaṃ taṃ tu tat tīrtham abhiśapya kṣaṇād vrajet //
HBhVil, 3, 271.2 evam uccārya tattīrthe pādau prakṣālya vāgyataḥ /
HBhVil, 3, 272.1 tīrthaṃ prakalpayed dhīmān mūlamantram imaṃ paṭhan /
HBhVil, 3, 279.2 guroḥ pādodakaṃ putra tīrthakoṭiphalapradam //
HBhVil, 3, 281.2 pṛthivyāṃ yāni tīrthāni tāni tīrthāni sāgare /
HBhVil, 3, 281.2 pṛthivyāṃ yāni tīrthāni tāni tīrthāni sāgare /
HBhVil, 3, 281.3 sasāgarāṇi tīrthāni pāde viprasya dakṣiṇe //
HBhVil, 3, 282.1 śaṅkhe vasanti sarvāṇi tīrthāni ca viśeṣataḥ /
HBhVil, 3, 288.1 lekhyo 'grye kṛṣṇapādābjatīrthadhāraṇapānayoḥ /
HBhVil, 3, 288.2 mahimātra tu tattīrthenābhiṣekasya likhyate //
HBhVil, 3, 289.2 sa snātaḥ sarvatīrtheṣu sarvayajñeṣu dīkṣitaḥ /
HBhVil, 3, 290.2 nivasanti satīrthās tāḥ śālagrāmaśilājale //
HBhVil, 3, 291.1 koṭitīrthasahasrais tu sevitaiḥ kiṃ prayojanam /
HBhVil, 3, 291.2 tīrthaṃ yadi bhavet puṇyaṃ śālagrāmaśilodbhavam //
HBhVil, 3, 293.1 rājante tāni tāvac ca tīrthāni bhuvanatraye /
HBhVil, 3, 295.2 yāni kāni ca tīrthāni brahmādyā devatās tathā /
HBhVil, 3, 298.3 kālena tīrthasalilāni punanti pāpaṃ pādodakaṃ bhagavataḥ prapunāti sadyaḥ //
HBhVil, 3, 356.3 vidyātapaś ca kīrtiś ca sa tīrthaphalam āpnuyāt //
HBhVil, 3, 357.2 hetuniṣṭhaś ca pañcaite na tīrthaphalabhāginaḥ //
HBhVil, 4, 1.1 snātvā śrīkṛṣṇacaitanyanāmatīrthottame sakṛt /
HBhVil, 4, 101.2 pūrṇe pātre samastāni tīrthāny āvāhayet kṛtī //
HBhVil, 4, 103.1 athavā jāhnavīm eva sarvatīrthamayīṃ budhaḥ /
HBhVil, 4, 138.3 sarvatīrthamayaṃ dehaṃ tatkṣaṇāt dvija jāyate //
HBhVil, 4, 231.3 tat pāvitryaṃ kva vai tīrthe śrīgopīcandane yathā //
HBhVil, 4, 275.3 prayāgādiṣu tīrtheṣu sa gatvā kiṃ kariṣyati //
HBhVil, 5, 226.2 tīrthamantreṇa tīrthāny āvāhayec cārkamaṇḍalam //
HBhVil, 5, 226.2 tīrthamantreṇa tīrthāny āvāhayec cārkamaṇḍalam //
HBhVil, 5, 372.1 vinā tīrthair vinā dānair vinā yajñair vinā matim /
HBhVil, 5, 380.1 śālagrāmaśilā yatra tattīrthaṃ yojanatrayam /
HBhVil, 5, 420.1 śālagrāmaśilā yatra tat tīrthaṃ yojanatrayam /
HBhVil, 5, 424.2 tiṣṭhanti nityaṃ pitaro manuṣyās tīrthāni gaṅgādikapuṣkarāṇi /
HBhVil, 5, 428.1 śālagrāmaśilā yatra tattīrthaṃ tat tapovanam /
HBhVil, 5, 466.2 etad vai cakratīrthaṃ tu yacchilā cakracihnitā /